________________
धम्मफल
धम्मरयगण
जितस्य, साताssस्य नाविसुखार्थे व्याक्षिप्तस्य, निकामशायि धम्मरयण-धर्मरत्न - न० | धर्म एव रत्नं धर्मरत्नम् । दर्श० २ नासूत्रार्थयेामहस्य समानस्य उत्
तव । धर्माणां मध्ये यो रत्नमिव वर्तते जिनप्रणीतो देशविरतिसर्वविरतिरूपों धर्मो धर्मरत्नम् । ध० १ अधि० । जिनप्र णीतशचिरतिस्सर्वविरत्यात्मक धर्मरूपे सकलैहिकामुमिक सम्पत्तिजनके ऽचिन्त्यचिन्तामणौ, दश० ४ श्र० ।
दियोपपदार्थ साथै परिज्ञानप्रयस्य जन्मजरामररोगका दुदीत्यनिमितस्य मध्यवस्य स्वर्गा गवर्गऽऽदिसुखसंपत्संपादनाबन्ध्यनिबन्धनं सफर्मरत्नमुपादातुमुचितं तदुपादानोपायच गुरूपदेशमन्तरेण न सम्यग् विज्ञायते, चानुपायप्रवृत्तानामभीष्टार्थसिद्धिरित्यतः कारुण्य पुण्यधर्माधिपादानानोपदेशं दातुकामः सूच कारः शिष्टमार्गानुगामितया पूर्व तावदिष्टदेवतानमस्काराऽऽदि प्रतिपादनार्थममायामाह
न
सोलन योकारोति यः स तथा तस्य । किम् ?, इत्याह--दुर्लभा दुष्प्रापा, सुगतिः सिद्धिपर्यवसाना, तादृशस्य भगवदाज्ञालोपकारिण इति गाथार्थः ॥ २६ ॥
( २७२५ ) अभिधानराजे |
इदानीमिदं धर्मफलं यस्य सुलभं तमाह-गुणपाणयस्य सज्जुबई खंतिसंजपरयस्स | परिस जितस्य तुला सुगर तारिंसगस्स ॥ २७ ॥ पच्छाविपयाचा खिप्यं गच्छेति अमरजनलाई । जेमि पिओ तो सं-नमो यतीय नरं च ॥ २८ ॥ तपोगुण प्रधानस्य प्रष्टाष्टमाऽऽदितपोधनचतः. ऋजुमतेम प्रवृत्त कान्तिसंयमरतस्य कान्तिप्रधान संयम से बिना इत्यर्थः । पापा जयोऽसुलभा गति रुक्तलक्षणा, तादृशस्य जगवदाज्ञाकारिण इति गाथार्थः ॥ २७ ॥ पश्चादपि वृद्धावस्थायामपि ते प्रयाताः प्रकर्षेण याता अवि राधितसंयमा अपि सन्मार्ग प्रपन्नाः शीघ्रं गच्छन्ति श्रमरभचनानि देवविमानानि । ते के ?, इत्याह-येषां प्रियं तपः संयमः, कान्तिः, ब्रह्मचर्ये च ॥ २८ ॥ दश० ४ श्र०
धम्मन धर्म मं० १ ० । धम्ममड़-धर्ममति - स्त्री० । धर्मबुद्धौ,
इजण विप्पोगे, आपमियरस रोगघत्थस्स । वइपरिणामेय तहा, धम्मम होर पापण ॥ १ ॥ " दर्श० १ तत्व | धम्म- धर्ममार्ग - पुं० । परलोकगामिनि मार्गे, पं० ०
४ द्वारा |
66
धम्ममाण - ध्मायमान- त्रि । भस्त्रावातेनोद्दीप्यमाने, " लोह गरधम्ममाणधमधर्मितघे सं" नृपा० २ श्र० । अग्निना तामाने, झा० १ ० ०
धम्ममित्त - धर्ममित्र - पुं० । धर्मसुहृदि, पो० ६ विब० । पद्मप्रभनिस्य एवंभामधेये, स० । धम्यमुति-धर्ममूर्ति स्त्री
शिवसिंहशि जय जे० ३० धम्ममुद्ध-धर्ममुख १० अर्माणां मुखभित्र मुखमुपायो धर्ममु खम् । धर्मोपाये, “धम्माणं कासवो मुहं ।" उत्त० पा०२५ २० - न० । धर्मलक्षणवृक्कस्य मूलमित्र मूत्रम् ध धम्ममूल-धर्ममूल-२० मूलभूते जीवदयाऽऽदिके, दर्श० २ तव । ( तानि च 'धम्म' शब्देऽस्मिन्नेव भागे २६७३ पृष्ठे दर्शितानि ) धम्म मेह- धर्ममेव पुं०
|
मेधाविवेकाचममेदति
मेघस्य सर्वच विवेकण्यास माधिरित्युक्तल करणे असंप्रज्ञातापरनामधेये समाधिभेदे, द्वा०
Jain Education International
[स
धर्म
२० द्वा० ।
धम्मय - धर्मद-पुं० । ' भ्रम्मद' शब्दार्थे, स० १ सम० । धम्मरधर्मरवत्रिबाध पञ्चवि
66
० उद्युक्तविहारिणि, "धम्मरयकुत्रसूरीणं । " उद्युकविहारिणाम जीवा
६८२
नमिऊण सयलगुणरय - कुलहरं विमल केवलं वीरं । धम्बरपणत्थियाणां जलाण वियरेमि जसं ।। १ ।।
9
पूर्वानाननमस्कारद्वारे विविनायकोपशान्त ये मममम उतरार्द्धन, चाभिधेयमिति संयोज पुनः सामगये। तथाहि संबन्धस्तादुपायो पेलणा, साबातवेदं शास्त्रमुपायः साधनं वा समु वा शाखार्थपरिज्ञानमिति प्रयोजनं तु द्विवि पुनरम्परम्परभेदादेकैकं देवा त
स्वानुग्रहः परम्परम्-अपवर्गादिप्राप्तिः। तथा चोक्तम्- "सर्वझोक्तोपदेशेन यः सच्चानामनुग्रहम् । करोति दुःखतप्तानां स प्राय॥ १ ॥ इति श्रतुः पुनरनन्तरं - शाखार्थ परिज्ञानं, परम्परं तस्याप्यपवर्गप्राप्तिः । उक्तं च-" सम्यक् शा
परिज्ञाना - रिक्ता भवतो जनाः । लब्ध्वा दर्शनसंशुकिं ते यान्ति परमां गतिम् ॥ १ ॥” इति । साम्प्रतं सुत्रव्याख्यान. स्वा प्रणय कम है, वीरं कर्मविदारणातपसां विराजन बर्याच जगति यो बीर इति स्यादवाद बि दारयति यत्कर्म, तपसा तद् विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ॥ १ ॥ " तं वीरं श्रीमद्वईमानस्वामिनम् । किंविशिष्टम् - सकलगुणरत्नकुल गृहम् सकलाः समस्ता ये गुणाः क्षमा मार्दवाऽऽजे वाऽऽदयःत पत्र रौषदारिद्यमुद्राविद्या बकत्वात्सकल कल्याणकनापकारत्वाश्च रत्नानि सकलगुणरस्नानि तेषां त्रगृहमुत्पत्तिस्थानं तं सकलगुणरत्नकुम्ल गृहम् । पुनः
किविशिष्टम ? - विमल केवलम-विमलं सकलतदावारकक रेणुसंपर्कवित्वेन निर्मलं केवलं केवलाऽऽस्यं ज्ञानं यस्य स विमल केवलस्तं क्त्वाप्रत्ययस्य चोत्तरक्रियासापेकत्वादुत्तरक्रियामाह-ति कम उपदेशम् उपदेशतिनिवृत्तिनिमित्तवचनरचना पञ्चस्तम. के. योजनेपो ओकेश्यः कथंभूतेभ्यः परार्थयोर्ग तिप्रपतन्तं प्राणिगणं धारयति, सुगतौ धते चेति धर्मः। उक्तं च"दुर्गतिप्रसृतान् जन्तून्, यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माकर्म इति स्मृतः ॥ १ ॥” इति। स एव रत्नं प्राख्यायन्ते मृगयते इत्येवं शीला येते विस्तेभ्यः सूनुष्यच प्राकृतणवशात् यददुः प्रभुपादायी १३ गाथाक्षराचा ॥ भावार्थ:-मध्ये ति पूर्वकामियाना हिलोचरकालकिये स्थाषा
33
For Private & Personal Use Only
www.jainelibrary.org