________________
धम्मण्यवाद (यू)
|
धम्मप्यवाद (ए) पर्ववादिन पुं० धर्मप्रवदितुं स्य स धर्मप्रवादी । धर्मप्रावाबुके, आचाराङ्गचतुर्थाध्ययनस्य द्वितीयोदेशकार्याधिकारमधिकृत्य विधम्मप्यवश्य परिक्खा ।" धर्मे प्रवदितुं शीलं येषां ते धर्मप्रवादिनः, त एव धर्मप्रवाहिका, धर्मप्रावादुका इत्यर्थः । तेषां परीक्षा युक्तायुक्तविचारणम् । आचा० १ ० ४ श्र० २ उ० । धर्म-पर्यान्तमात्मानं
रयतीति धर्मः, तस्य प्रशंसा धर्मप्रशंसा । सकलपुरुषार्थानामेव धर्मः प्रधानमित्येवंरूपे धर्मस्य स्तयं तथा उबेरप्युक्तम्" वो धनार्थिनां धर्म कामिनां सर्वकामदः । धर्म एवापवर्गस्य, पारम्पर्येण साधकः " ॥ १ ॥ दश० १ अ० । पो० ।
धम्मपाचाप धर्ममाचक० दिन बा० १ ० १४० १ ० । धम्मपिय-धर्मत्रिय धर्ममा २०१०
४ अ० १ ० ।
धम्मफल- धर्मफल न० धर्मस्य फलं धर्मफलम धर्मेण बा फलं धर्मपत्र | धर्मप्रयोजने, दश० १ श्र० । धर्मफलमाद
जया जीवमजीवा य, दो विएए विद्यासा । तथा गई सब्वजीवाण जाइ ॥ १४ ॥
(२७२४) अभिधानराजेन्द्रः ।
कालेज
वि
विधं जानाति, तदा तस्मिन् काले, गतिं नरकगत्यादिरूपां बदुनियां स्वपतमेदेनाने प्रकार सर्व जीवन जानाति यथाऽवस्थित जीवाजीव परिज्ञानमन्तरेण गतिपरिज्ञानाजावात् ॥ १४ ॥ उपरोच वृद्धमा
जया गई बहुविदं सब्बजीवाण नाइ ।
याच पाच बंध मोक्खं च जाण ।। १५ ।। यदा गति बहुविध सर्वजीवानां जानाति तदा पुण्यं च पापं च बहुविधगतिनिबन्धनं, तथा बन्धं जीवकयोग दुःख लक्षणं, मोकं च तद्वियोगसुख लक्षणं जानाति ॥१५॥ जया पुच पाच बंधं मोक्खं च जागा । तया निदिर भोए, जे दिव्बे जे य माणुसे ।। १६ ।। जया निदिर नो, जे दिवे जे व मासे । तथा चय संभोग, सन्जितरं च वाहिरं ॥ १७ ॥
यदा पुण्यं च पापं च बन्धं मोकं च जानाति तदा निर्विन्ते मोहाजबारसम्यग्विचारयत्यसार दुःखरूपतया भोगान् शब्दाssदान् यान् दिव्यान् श्राँश्च मानुषान् शेषास्तु वस्तुनो भोगा एव न भवन्ति ॥ १६ ॥ ( जया इत्यादि ) यदा निर्धिन्ते भोगान् यान् दिव्यान् यांश्च मानुषानू, तदा स्थ जति संयोग संबन्धं द्रव्यतो नावतः साच्यन्तरं बाह्यं क्रोचादिद्विरादिसंबन्धमित्यर्थः ॥ १७ ॥
बाहिरं पम्भलगारियं ॥ १० ॥
जया चय संजोगं, तथा मे भविता
Jain Education International
"
धम्मफल
यदा त्यजति संयोगं साभ्यन्तरं बाह्यम्, तदा मुण्डो भूत्वा व्यतो भावतश्च प्रव्रजति प्रकर्षेण व्रजत्यपवर्गे प्रत्यनगारं यतो भावतश्चाविद्यमानागारमिति जावः ॥ १८ ॥ जया मे भविता नं, पम्बइ अगागारियं ।
तया संवरमुकिर्ड, धम्मं फासे अणुत्तरं ॥ १६ ॥
यहा मुण्डो भूखा प्रव्रजत्यनगारम् (तया संवरमुकिटुं ति ) प्राकृतशय उत्क संपर सर्वानिपातादिविनि तिरुपं, चारित्रधर्ममित्यर्थः स्पृशत्वनुत्तरं सम्यगासेवत - स्वर्थः ॥ १६ ॥
जया संघरकि
धम्मं फासे अतरं ।
तया पूयर कम्मर, अयोडिकलु कर्म ॥ २० ॥ महोत्सव धर्म स्पृशन्यनुषरं तदा नाति अनेकार्थत्वा स्पातयति कर्म्मरजः कम्मैवाऽऽत्मरज्जनाऽज श्व रजः । किंविशिष्टमित्याह-अयोधिक कृतम् - अयोधिकपेण मि ध्यादृष्टिनोपातमित्यर्थः ॥ २०॥
जया चूणइ कम्मर, अबोकि कर्म ॥
तया सव्यचगं नाव, दंसणं चाभिगच्छ ॥ २१ ॥ यदा पुनाति कर्मजः अयोधिकतम् त ज्ञानमशेपपचिषयं दर्शनं चाशेपश्यविषयम् अधिगत्या रणाभावादाधिक्येन प्राप्नोतीत्यर्थः ॥ २१ ॥
जया सव्यचर्ग नाम चाजिगच्छ ।
,
-
तया लोगमलोगं च, जियो जाइ केवली ॥ २२ ॥ यदा सर्वत्रगं ज्ञानं दर्शनं चाधिगच्छति, तदा लोकं चतुर्दशरज्ज्वात्मकमलोकं चानन्तं जिनो जानाति केवली, लोकौ च स. पूर्व, नान्यतरमेवेत्यर्थः ॥ २२ ॥
जया लोगमसोगं च जियो जागा केली ।
तथा जोगे निरंजिया, सेझेसि परिवज्जइ ॥ २३ ॥ यदा लोकमलोकं च जिनो जानाति केवली, तदोचितसमयेन योगमायाले प्रतिपद्यते भवोपप्राहि
कर्मशकयाय ॥ २३ ॥ जया जोगे निरंजिता सेल पडिवल
सपा कम् खविचाणं, सिद्धिं गच्छ नीरओ ॥ २४ ॥ यदा योगान्निरुध्य शैलेशीं प्रतिपद्यते, तदा कर्मकपयित्वा भवोपप्राह्यपि सिद्धिं गच्छति लोकान्तक्षेत्ररूपां नीरजाः सकलकर्मविनिर्मुकः ॥२४॥
जया कविता थे, सिद्धिं गच्छ नीरओ। एं, तथा लोगमस्वपस्यो, सिको हवसासो ॥ २५ ॥ यदा कर्म क्षपयित्वा सिद्धिं गच्छति नीरजाः, तदा लोकत्रैलोक्योपरिवर्ती, सिको भवति शाश्वतः कर्मबीजानादनुरुधर्मेति भाषा उन्को धर्मफलाः षष्ठो ऽधिकारः ॥ २५॥
मस्तकस्थः
साम्प्रतमिदं धर्मफलं यस्य दुर्लभं तमभिधित्सुराह-
मुहसायगस्स समण-स्स सायाउलस्स निगामसाइस्स । उच्छनापाविस झरा सुगइ तारिगस्य ॥ २६ ॥ सुखाकस्याभिधाखमकुम
,
For Private & Personal Use Only
www.jainelibrary.org