________________
(२७२३) धम्मधण
श्राभिधानराजेन्द्रः ।
धम्मप्पसोइ (म्) घि जिणवयणं, जे इह विहलंति धम्मधणं ॥१॥" संघा० १ धम्मपरंपरा-परम्पराधर्म-त्रि० । परम्परया धो यस्य स परअधि.१ प्रस्ता०।
म्पराधर्मः । प्राकृतत्वाश्च परम्पराशब्दस्य परनिपातः । परम्पधम्मधरोद्धरणमहावराह-धर्मधरोद्धरणमहावराह-पुं० । ध. | रया धर्म प्राप्ते, उत्त० १४ अ०। मः सर्वप्रणीतः, स एव जीवाऽऽदिपदार्थाऽऽधारत्वेन धरा पृ. धम्मपरायण-धर्मपरायण-त्रि०। धर्मानुष्ठायिनि, दर्श०४०। थिवी, तस्था यमुद्धरणं स्वरूपन्नशरक्षणाद् यथाऽवस्थितत्वेना.
धर्मध्यानतत्परे, उत्त. १४ अाधमैकनिष्ठे, उत्त० १४ म०। वस्थापनम्, तद्विषये महावराह अादिवराहो धर्मधरोहरणमा हावराहः। धराया महावराहवद धर्मस्यावस्थापके, "धम्मधरो
__ "एवं ते कमसो बुझा, सब्वे धम्मपरायणा।" उत्त०१४ म०। धरणमहा-वराहजिणचंदसरिसिस्साणं।" प्रव० २७६ द्वार।
"सया धम्मपरायणो।" दर्श०४ तस्व । धम्मधाम्पिपत्ति-धर्मधर्मिप्राप्ति-स्त्री० । धर्माणां धर्मिरूपेण प्रा
धम्मपरूवणा-धर्मप्ररूपणा-स्त्री० । धर्मविषयायां प्ररूपणाया. प्तिः धर्मधर्मिप्राप्तिः। धर्माणां धर्मिरूपेण प्राप्ती, अने०१ अधि०।
म, श्रीविमलनाधप्रपौत्रश्रीधर्मघोषस्थविरपा प्रषज्य महा
बमकुमारः पञ्चमकल्पे दशाब्धिस्थितिमनुपाख्यानम्तरं श्रीवी. धम्मधम्मिभाव-धर्मधर्मिभाव--पुं० । धर्ममितायाम, आ० म. रपा प्रमज्य सिद्ध इति भगवत्यकादशशतकादशोदेशका१ अ. १ खपम । ( धर्मधर्मिणोर्भेदाभेद विचारो 'धम्म' ऽऽदावुक्तम्, तथा सति श्रीविमझनाथवीरयोः श्री कल्पसूत्रा. शब्देऽनुपदमेव २६६३ पृष्ठे गतः)
ऽऽदिग्रन्थे महदन्तरं दृश्यते, तत्कथमिति प्रमे, उत्तरम्धम्मधुरा-धर्मधुरा-स्त्री० । धर्म एवातिसास्विकैरुद्यमानतया जगवतीवृत्तौ द्वितीयवृत्ती द्वितीयव्याख्यानप्रपौत्रके शिष्यधूरिव धूधर्मधुरा । उत्त०१४ अ०। धाऽऽत्मिकायां धुरि, "धणेण
सन्ताने इत्युक्तमस्ति, तेन कल्पसूत्रोक्तकालमानमाथित्य न कि धम्मधुरादिगारे।" धर्मधुराधिकारे दशविधयतिधर्मधू
काऽप्यनुपपत्तिरिति । १५३ प्र० । सेन० ३ उद्या । बहनाधिकारे। उत्त० १४ अ० । धर्मचिन्तायाम, वृ०१०। धम्मपाढग-धर्मपाक-त्रि० । धर्माध्यापके, प्रा. म. १० धम्मपइएण-धर्मप्रतिज्ञ-त्रि० । धर्मकरणाभ्युपगमपरे, व्य० १खएड।
धम्मपारग-धर्मपारग-त्रि०। धर्मस्य श्रुतचारित्राऽऽत्मकस्य पा. धम्मपक्षिय-धर्मपाक्षिक-त्रि० । पुरायोपादानभूते, सूत्र. २ रगः सम्यग् वेसा धर्मपारगः । धर्मस्य सम्यग् वेत्तरि, "दुका श्रु.२.०।
धम्मस्स पारगा।" प्राचा. १७०८.८ उ०।धम्मपमिमा-धर्मप्रतिमा-स्त्री०। धर्मः श्रुतचारित्रलकणः, तद्वि-धम्मपान-धर्मपाल-पुं० । कौशाम्बीवास्तव्यस्य धनयकस्य थेपया प्रतिमा प्रतिका, धर्मप्रधानं शरीरं वा धर्मप्रतिमा । धर्म ष्ठिनः स्वनामख्याते पुत्रे, हा०२३ अष्ट । विषयकप्रतिज्ञायाम्, धर्मप्रधाने शरीरे च । स्था०१ग। धम्मपिवासिय-धर्मपिपासित-त्रि.। पिपासेव पिपासा, प्राप्तेऽ. तत्स्वरूपमाह--
पि धर्मेऽतृप्तिः, धर्मपिपासा संजाताऽस्येति धर्मपिपासितः। "एगा धम्मपमिमा,जं से आया पञ्जवजाए।"प्राग्वन्नबरम- धर्मप्राप्तावतृप्ते, तं। भ०। पर्यवा ज्ञानाऽऽदिविशेषा जाता यस्य स पर्यवजातो, भवतीति | शेषः, विशुद्ध्यतीत्यर्थः। श्राहिताग्न्यादित्वाच जातशब्दस्यो- चम्म
धम्मपुरिस-धर्मपुरुष-पुं० । अर्हति, स्था० । ('पुरिस' शम्ने त्तरपदत्वमिति । अथवा--पर्यवान्, पर्यवेषु वा यातः प्राप्तः पर्य- व्याख्या वक्ष्यते) धर्मः कायिकचारित्राऽऽदिः, तदर्जनपरः पु. घयातः । अथवा--पर्यवः परिरका, परिकानं वा। शेषं तथैवेति। रूषो धर्मपुरुषः । " धम्मपुरिसो तदउजणवावारपरो जहा सास्था.१०।
है।" इत्युक्तलकणे पुरुषभेदे, स्था० ३ ०१०। विशे०। धम्मपत्ति-धर्मप्रज्ञप्ति-स्त्री० । धर्मप्ररूपणायाम, धर्मप्ररूपणा-1
मा०म० प्रा० चू० । “सुहावह धम्मपुरिसाणं ।" धर्मपुरुषाणां वति दर्शने च । उपा० ६ अ० । "महावीरस्संतिए धम्मपा
धर्मप्रधाननराणाम् । पञ्चा०६ विव० । ति सवसंपज्जित्ता णं विहरितए।" उपा०१ । धर्म-धम्मप्पएस-धर्मप्रदेश-पुं० । धर्मशब्देन धर्मास्तिकायो गृह्यते, प्राप्तियथावस्थितधर्मप्रज्ञापनात् । दशकालिकस्य पाजीव- सस्य प्रकृयो देशः प्रदेशो निर्विजागो भागो धर्मप्रदेशः । निकायाऽस्येऽध्ययने च । दश० ४ ०।" प्रायप्पवायपुब्बा, धर्मास्तिकायस्य निर्विभागे भागे, अनु० । निज्जूढा हो३ धम्मपाती।" दश०१ भ० ।
धम्मप्पभ-धर्मप्रभ-पुं० । अञ्चगच्छीये सिंहतिलकसरिगुरौ, धम्मपावणा-धर्मप्रज्ञापना-स्त्री० । धर्मस्य कास्यादिवशसक- | अयमाचार्यः विक्रमसंवत् १३३१ मिते जातः, १३६३ मिते णोपेतस्य प्रज्ञापना प्ररूपणा धर्मप्रज्ञापना । धर्मप्ररूपणायाम, | स्वर्गतः । जै० ३०। "धम्मपम्पवणा जा सा।"सत्र०१ श्रु.१ अ० २ उ०। धम्मप्पाजण-धर्मप्ररञ्जन-त्रि० । धर्म प्ररज्यते पासज्यते इ. धम्मपत्य-धर्मपथ्य-त्रिका धर्माय पथ्यमिवा धर्माय हिते,धर्मश्र- ति धर्मप्ररजनः । ० । धर्मप्रायेषु कर्मसु प्रकर्षण रज्यत वण-तपरमाऽऽस्वाद-धार्मिकसवसंसर्गादिरूपे,पो०४ विधा। इति धर्मप्ररन्जनः। रलयारेक्यमिति' कृत्वा रस्य स्थाने ल. धम्मपय-धर्मपद-न० । धर्मफल के सिद्धान्तपदे, "जस्संतिए कारः । धर्माऽऽसक्ते, ज्ञा० १ श्रु० १८ अ.। धम्मफलानि सिक्खे।" दश अ.१० । कान्स्यादिक धम्मप्पलो (ण)-धर्मप्रलोकिन्-पुं० । धर्म प्रलोकपत्युपादे. च । “विऊण ते धम्मपयं अत्तरं।" भाचा० ११०५ यतया प्रेकरो पाखधिषु वा गवेषयतीति धर्मप्रसोकी। धर्मभ०४ उ०।
स्थापादयतयारक्षके, पास्वरिडषु धर्मगवेषकेच । भौ० ।का.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org