________________
धम्मवरचाचरतचकट्टे (ए)
नवरा
श्रेष्ठाः तुरन्त क्रवर्तिनः धर्म्मरचातुरम् चक्रवर्तिनः । क लप० १ अधि० २ ॠण । त्रयः समुद्राश्चतुर्थो हिमवान् एते चत्वा रोऽन्ताः पृथिवाः पर्वतेाविनीता स्वास की बातुरचकवर्ती रहवासी चातुर
चक्रवर्ती येति परयातुरम्यवर्ती राजाति धर्मवि ये परचातुरम्यवर्ती वरातुन ०१ मी०म० धर्म माप कपिला दिधनका चातुरन्त दामादेनदेन चतुभि
। एव
या नरकादिमतीनामन्तकारित्वाचरन्तं तदेव बा तुरन्त यचक्रं भवारातिच्छेदात् तेन वर्तितुं शीलं यस्य स तथा । भ० १ ० १ ३० । धर्म एव त्रिकोटिपरिशुद्धत्वेन सुगताऽऽदिप्रणीतधर्मका लोकतत्वेन चदिका याच परं प्रधानं च गती नरकनिरामर कणानामन्तो यस्मात्तच्चतुरत्नचक्रमिव चक्रं रौsमिध्यास्वाऽऽद्दिमावशत्रु अवनात् तेन वर्तत इत्येवंशी धर्मवर न्तचक्रवर्ती।" चाचरते त्ति" समृद्ध्यादित्वादात्वम् । ६० २ अधि । शेषधर्मप्रणेतृणां मध्ये सातिशयत्वादतिशायिनि धर्मनायके तीर्थ करे, कल्प०१ अधि०२ कण | तीर्थकर वर्ण कमधिकृत्य "घरचावत" यथाहि थिय शेषराज शायी वरचातुरन्त चक्रवर्ती भवति, तथा भगवान् धर्मविषये शेत्रप्रणेतृणां मध्ये सातिशयत्वा तथोच्यते । स०१ सम० । इदमत्र हृदयम्-यथोदितधर्म एव वरं प्रधानं चक्रवर्तिका पेया लोकद्वयोपकारित्वेन कपिलाऽऽदिप्रणीतधर्मचक्रापेकया वा त्रि कोरिया चारो गतिविशेषा नारकतिर्य
प्रय
छेतुत्वातुल्तं चतुर्मो मिस्त तुरन्तम, तुमि मानाअन्तःप्र क्रमाद्भवन्तोऽनिगृह्यते । चक्रमिव चक्रमतिरौद्रमहा मिथ्या च्वाऽऽदिलक्षणभावशत्रुञ्जवनात् । तथा च बूचन्त पत्रानेन नावयो मारवादी दानाद्यश्वाखाद स्यादिसि महामते न्ते भगवन्तः । तथा नव्यत्वनियोगतो वरबोधिलाभारज्य तथा तथौचित्येन असिद्धि प्राप्तेः एवमेव वर्तनादिति । तदेवमेतेन पर्सि शीला चर्मवरचतुरन्यवर्त्तिनः ॥ २४ ॥ ० धम्पवर र यमं मियचामीयरमेह लाग - धर्मवररत्नमणिमतचा मी कर मेखलाक-पुं० | दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, परममिता चामीकरमेखला यस्य सः घमंदर रत्नमण्डितचामीकर मेखलाकः । "शेषाद्वा ॥ ७ । ३ । १७५ ॥ इति कप्रत्ययः। उत्तरगुण रूप रत्न मंडितगुणरूपचश्मकचामीकरमेखलोपेते संघ मेरी, तथा च सङ्घस्य मेरुरूपकेण स्तवमधिकृत्य " धम्मवररयणमं मियचामीयरमेह लागस्स । " नं० । इह धर्मो द्विधा मूलगुणरूपः, उत्तरगुणरूपश्च । तत्रोतगुणरूपमा गुण
धर्माssत्मकः चामीकर मेखन्ना विशिष्टोत्तर गुणरूपवर रत्नविभूपवित्रा शोभते । नं० । धम्मसु प० । कोशाम्यनिवरस्थे धर्मघोषव सोमयागुरी" को विजियो मो धम्मजले ।" आय० ४ ० आ० क० । ( तत्कथा 'अराणाय
,
या शब्दे प्रथम जागे ४०४ पृष्ठे गता )
Jain Education International
(२७३१) अभिधानराजेन्द्रः ।
و
धम्मदीय
धम्मवाय धर्मवाद-पुं० धर्मप्रधानो वाद धर्मवाद" तः स्वशास्त्रतत्वेन, मध्यस्थेनाघभीरुणा । कथाबन्धस्तस्वधिया, धर्मवादः प्रकीर्तितः ॥ १ ॥ इत्युबा
66
द्वा० । अष्ट० । ( धर्मवादस्वरूपं 'वाद' शब्दे ) धर्माणां ब स्तुपर्यायाणां धर्मस्य वा चारित्रस्य वादो धर्मवादः । दृष्टिवा दे, स्था० १० ठा० । ( अस्य स्वरूपम् दिशिवाय' शब्देऽस्मिन्नेव भागे २५१२ पृष्ठे रुष्टव्यम् ) पम्पवावार धर्मव्यापार पुं० कान्तिमुपेक्षा - - | कान्तिप्रत्युपेक्षाऽऽदौ,
पो० १०
35
विष० । धम्मविउ - धर्मवित्- त्रि । दुर्गतिप्रसृतजन्तुधारणखभावं स्वगवर्गमार्ग वेतीति धर्मवित् । आचा० १४० ३ अ० १३० । धर्मे चेतनद्रव्यस्वभावं श्रुतचारित्ररूपं वा वेतीति धर्मवित् । श्राचा० १ ० ३ श्र० १० । धर्मे यथावत्तत्फलानि च स्वर्गावातिल कणानि सम्यग् वेतीति धर्मवित् । सूत्र० १० १६ अ० । यथावस्थितं परमार्थतो धर्मे सर्वोपाधिविशुद्धं जानातीति धर्मवित् । सूत्र० २ ० १ ० । धर्मपरिच्छेदकरणनिपुणे, "न ते धम्मविक जणा । सम्य रिच्छेदे कर्त्तव्ये विद्वांसो निषणाः । तथादि साम्बादिको दशविधो धर्मस्तमज्ञात्वैवान्यथा च धर्मे प्रतिपादयन्तीति । सूत्र० १ ० १ ० १ उ० । धम्मवि-धर्म-पुं० आचायें पं० ० १ द्वार धम्मविणिच्छय- धर्मविनिश्वय-पुं० । “ धनदो धनार्थिनां धमेः कामदः सर्वकामिनाम् धर्म एवाऽपवर्गस्य पा रम्पर्येण साधकः ॥ १ ॥ इत्यादिरूपे धर्मस्वरूपपरिज्ञानाऽऽत्मके विनिश्चयभेदे, स्था० ३ ठा० ३ उ० । धम्मवित्त-धर्मवित्त- -न० । धर्मघने,
धर्मश्चेनावसीदेत, कपामीहि साथ
नापि जीवतः ।
चः ॥ १ ॥ " ध० १ अधि० । धम्मवित्तिय धर्मत्तिक विचाराविरोधेन ता बिरोधेन वा वृत्तिर्जीविका यस्य । धर्माविरुरूजीविके, " धम्मेण चेव वित्तिं कप्पेमाणा । " श्र० । धम्मविरुद्ध-धर्मविरुद्ध त्रि० । धर्मद्वेषिणि, “धर्मविरुद्धं च संत्याज्यम् ।" पं० सू० २ सूत्र० । पम्मीमंस- पविमर्शक-पुं० धर्मविचारके, २०२०
-
ज्ञा
66
-
46
द्वार ।
धम्मवीय धर्मबीज-म० धर्मकारखे, "तस्मिन् प्रायः प्ररोहन्ति, धर्मबीजानि गेहिनि । विधिनोप्तानि बीजानि, विशुद्धायां यथा भुवि ॥ १६ ॥ दितीयभाग
"
॥
पृष्ठे ऽस्य व्याख्या)
AL
धर्मपरं प्राप्य मानुष्यं कर्मभूमिषु ।
न सत्कर्म कृषावत्य, प्रयतन्ते ऽल्पमेधसः ॥ २ ॥”
अस्पति धर्मबीजस्य । घ० १ अधि० ।
For Private & Personal Use Only
'विधिनता यथा बीजा-दङ्कराऽऽद्युदयः क्रमात् । तथा धर्म-जा विदुर्बुधाः ॥ १ ॥
सपनं धर्मयीजस्थनम् । चिन्ता-सिद्धिस्तु निर्वृतिः ॥
www.jainelibrary.org