________________
धम्मवीय
चिन्तासच्छ्रुत्यनुष्ठानं, देवमानुषसंपदः । क्रमेणाकुर सरकारक- नालपुष्पसमा मताः ॥ ३ ॥ फलं प्रधानमेवानुमि पलामाऽऽदिपरित्यागात् कृषी धान्याऽभविद् बुधाः ४ ॥ अत एव च मन्यन्तेयः । मोहमार्गक्रियामेकां पर्यन्तफलदायिनीम् ॥ २३० ॥ सम्मीरिय-धर्मवीर्य पुं० । सुपाभ्वंजिन समकालिके स्वनामख्याते चक्रवसिंनि, ति० ।
(२७३२) अभिधानराजेन्द्र
-
धर्मश्री धर्मसको पचा २ विष धम्मसंगह- धर्मसंग्रह-पुं० | संगृह्यतेऽनेनेति संग्रहः, धर्मस्य दोहा-धर्मस्य संप्रदो यत्र स धर्मसंग्रहः । मानविजयगणिविरचिते स्वनामख्याते ग्रन्थत्नेदे, तथाच ग्रन्थकृत्प्रथमं श्लोकद्वयेन मङ्गलं समाचरन् श्रोतृप्रवृत्तये स्वाभिधेयं प्रतिजानीते
"प्रणम्य प्रणताशेष सुरासुरनरेश्वर । सत्वकं तवदेष्टारं महावीर जिनोत्तमम् ॥ १ ॥ श्रुताब्धेः सम्प्रदायाच्च ज्ञात्वा स्वानुभवादपि । सिद्धान्तसारं ग्रध्नामि, धर्म संग्रहमुत्तमम् ॥ २ ॥” ०१ अधि ।
नाह
साम्प्रतं सकलशाखार्थपरिसमासपद " इत्येष पतियों, द्विविधोऽपि निरूपितः । तत्कात्स्न्येन हि धर्मस्य, सिकिमाप निरूपणम् ॥ ८ ॥ " इति पूर्वोक्तप्रकारेण, अत्र शास्त्रे, एप प्रत्यकः द्विविधः-सानिरपेकवान् न पुनरेक पवेत्यपिशब्दार्थः । यतिष लक्षणो निरूपितो निरूपणविषयीकृतः ततो द्विविधनिरुपणाद्विविधस्य प्रानिकपणात्कारयेन सर्वप्रकारेण धर्मस्य निरूपणं शास्त्राऽऽदौ प्रतिज्ञातं सिद्धिमाप सम्पूर्णतां प्राप । ध०॥ अधि० । (विशेषस्त्वत्र 'अणगारधम्म' शब्दे प्रथम नागे २७६ पृष्ठे गतः )
"प्रत्यकरं गणनया, ग्रन्थेऽत्र | स्युरनुष्टुभाम् । चतुर्दशसहस्राणि षट्शती चाष्टकोत्तरा ॥ १ ॥ घ० । इत्यं शान्तिविजयसूरिवर्तनं प्रतिपाद्य"वनेष
प्रत्यं च मानविजयाभिचाथको मु
सूणं यदत्र मतिमन्यतया भवेतमेधाविनिधि कृप प्रविधाय शोध्यम् ॥ ५ ॥ सतर्क कर्कशधियाऽखिल दर्शनेषु, सूर्यभ्यतामधिगतास्तपः। काइयां विजित्य परयूथपाः विस्तारितवनमतप्रभाषाः ॥ १० ॥ तर्कप्रमाणनय मुख्यविवेचनेन, प्रो चितादिमुनिश्रुतविश्वाः। शोविजयवाचक राजिया
अन्धेयुपकृति पनि ११ ॥ बाल] [] मन्दगतिरपि सामाचारीविचार अत्राभूषं गतिमा -स्तेषां हस्तावलम्बेन ॥ १२ ॥ वर्षे दिग्गज मुनिरस - चन्द्र १६७० प्रमिते व माघत्रे मासे । दिवसे यक्षः फोन
१३
Jain Education International
अहम्मदाबादपुरे रसाग्रे, देशे स्फुरद्गूर्जर देशमण्डने । श्री वंशजन्मा मनिश्राऽभिधानो, वणिग्वरोऽच्छुक कर्त्ता ॥ १४ ॥ नित्यं गेहे दानशाला विशाला, राजाऽऽदियात्रा | सप्तकेयां वित्तवापश्च यस्य, ख्यातुं प्रायो स्मदाद्यैरशक्यः ॥ १५ ॥
5.
साधुः श्री शान्तिदासः प्रवरगुणनिधिस्तत्सुतोऽनुदुदारो, पायानामा जगसमधिकानेक सत्कृत्यकर्मा रङ्कानामन्वषध वितरणाद्येनष्कासनाम विश्वतं त्या बहुविध महिला ताका १ पुत्रन्यस्तसमस्त गेढ करणीयस्य स्फुटं वाईके, सिकन्दर गृहस्थादिशत् । सकर्मद्वय संविधानरचना शुश्रूषणोत्करिएग्नस्तस्य प्रार्थनयाऽस्य गुम्फनविधौ जातः प्रयतो मम । १७९ ज्ञानाराधनमतिना ज्ञानादिगुणान्तेन वृतिरियम् । प्रयमाऽऽदर्श विखिता गणितान्यादिविजवेन ॥ १५ ॥ धात्री संपादास्ते प्रोचैः सौवर्षाश्टङ्गोल्लिखित सुरपयो मन्दराश्वि बावत्। विश्वे विद्योतयन्तौ तमनु शशिरवी भ्राम्यतश्धेह यावत्, प्रथम विजनवनंदादेवाय ये प्रायार्थविभावनातिनिपुणाः प्राणः, सन्ता भन्तु मवि प्रसन्नहृदयास्ते किं तरिह येषां सुभाषितासिकेऽपि भृशं ग्रीष्मत्त मरुभूमिकास्थित परं लेशो न संलक्ष्यते ॥ २० ॥ लियाने कशाखाणि विहिता प्रयतस्थि
प्रेत्यपि परमानन्दकारणम् २११०४० धम्मसंहिया-धर्मसंहिता स्त्री० धर्मवृद्धा संहिता दवा रचितासम् धाकः मन्याइयप्रभृतिप्रणीते प्रतिपा दनार्थे शास्त्रे, वाच० । अनु० ।
धम्मसष्ठा - धर्मश्रद्धा- स्त्री० । धर्मः श्रुतधर्माऽऽदिस्तत्र तत्करणाजिलाषरूपा श्रका धर्मभद्धा । धर्मकरणाभिलाषे, उत्त०२६ ०
धम्मसठ्ठा
3
धर्मदेव सकलकमिति नामाधम्काए णं भंते! जीवे किं जगह है। धम्मसद्वार णं सायासोक्त्रे रज्जमा विरच, अगारपम् प चय भणगारे खं जीवे सारी माणसानं दुक्खाणं हे जेवण संजोगाई पोछे करे, अव्यापा सूई नियते ॥ ३ ॥
धर्मोपासावे
For Private & Personal Use Only
ज्ञान
नि सातसौख्यानि । प्राश्वन्मध्यपदलोपी समासः तेषु, वैषधिकसुखेष्विति यावत् । रज्यमानः पूर्व रागं कुर्वन् विरज्यते विर किं गच्छति । श्रगारधर्म च गृहाऽऽचारं, गाईस्थ्यमिति यावत् । चशब्दश्वेह वाक्यालङ्कारे । त्यजते परिहरति । तदत्यागस्य वैषकिसुखमुनिबन्धनत्याधा त्वादन गारो यत्तिः सन् शारीरमानसानां दुःखानामू, किंरूपाणा मित्याह-संयोगादीनामसदन करणं कुदिना विदाम आदिशब्दस्यापि सं
www.jainelibrary.org