________________
धम्म से गणिमइत्तर
धम्म से गणिमहत्तर- धर्मसेनगणिमहत्तर - पुं० । वसुदेवदिएकग्रन्थस्य द्वितीयदि ० ० धम्मपि धर्मतित्र धर्माय दिवमुपकारकं धर्महितम् । धमोंपकारके, उत्त० पाई० २ अ० । धम्माइगर-पर्याऽऽदिकर पुं० द्विधारित्र । धर्मो श्रुतधर्मश्चारित्रघश्च । श्रुतधर्मेणेाधिकारः, तस्य करणशीलो धर्मादिकरः । श्रात्र० ५ प्र० । श्रुतधर्मस्य सूत्रतः प्रथमकरणशीले ती ०२ अधिसके न० ब० ५ ०
आ० चू० । ल० ।
(२७३५ ) अभिधान राजेन्द्रः ।
"अतिविजोग परं धम्मम्मि अणुहाणं, जहुतर पहाणरुवं तु ॥ १ ॥ विजोग विस
भाषेण व परिहीणं धमोहि ? बबहारश्र व जुज्जर, तहा तहा अपुणबंध गाईसुं ॥” इति । - भाषायो भणन्ति विविध चित्रकार, सतनविषयभोगत योगशस्य प्रत्येकमभिसंबन्धात् दिपा सतताभ्यासादी लाणिक स तताभ्यासविषयाभ्यास भावाभ्यासयोगादित्यर्थः । नवरं के. । चलं, धर्मेऽनुष्ठानं यथोत्तरं प्रधानरूपं, तुरेवकारार्थः । यतदेव ततः प्रधानमित्यर्थः । तत्र तताभ्यासी नित्यमेव मातापितृविषयमा नायके पौनःपुन्येन पूजनादिवृति॥ यासो भावानां सम्यग्दर्शनादोन भावावेगेन भूयो यः परि शी
नम् ॥ १ ॥ एतद्विनोपपत्तिस निश्चयनययोगेन निश्चयनयाभिप्रायेण यतो मातापित्रादिविनयस्वजाचे सतताज्यासे सम्यग्दर्शनाऽऽद्यनाऽऽराधनारूपे धर्मानु
नंदूरापास्तमेव विषय इत्यनन्तरमधिगम्य विषये अ दलियाऽपि मानवचैराग्यादिना परिहीणं धर्मानुष्ठानं, कथं नु ?, न कमञ्चिदित्यर्थः । ओकारः प्रा कृतत्वाद परमार्थोपयोगरूपस्याद्धर्मानुनय विनयम जावाज्यास एव धर्मानुष्ठानं नान्यद् द्वयमिति निगर्वः ॥ २ ॥ व्यवहारतस्तु व्यवढारनयादेश तु युज्यते द्वयमपि तथा तथा तेन तेन प्रकारेणा पुनर्वन्धकाऽऽदिषु अपुनर्बन्धकप्रनृतिथुः पापं न साचात्करोती कल णः । श्रदिशब्दादपुनर्बन्धकस्यैव विशिष्टोत्तरावस्थाविशे
"
धम्मावनुयोग पुं० [पय]
-
1
प्रस मिति धर्मविषयेऽनुयोगी धर्मानुयोगः उ तराश्ययनादिक धर्मानु योग उत्तराध्ययनाऽऽदिक इति । श्राचा० १ ० १ ० १ उ० । धम्मागृहाण धर्मानुष्ठान-०१
पनामापतिसम्यग्दादमध गृह्यन्त इति । ध० १ अधि० ।
Jain Education International
धम्मागुण-धर्मानुज्ञ- त्रि० । धर्मे श्रुतचारित्र लकणेऽनुकाऽनुमोदनं यस्य स धर्मानुः । दशा० ६ अ० । धर्मे कर्तव्येऽनुझाऽनुमोदनं यस्य स धर्मानुशः । ज्ञा० १ ० १ ० । ध मनुमोदितरि, सूत्र० २ श्रु० २ श्र० ।
धम्माहिगारि (यू )
धम्मा-धर्मानुग - त्रि० । धर्म श्रुतचारित्ररूपमनुगच्छती ति धर्मानुगः । धर्मानुयायिनि दशा० ६ श्र० । ० । सूत्र
wangan-angan-go | mangalà, noe go पम्पापुरागरण-धर्मानुरागरक्त-धर्मानुरागेो धर्ममानः, तेन रक्त व यः स तथा । धर्म बहुमानानुरागिथि,
ज० १ ० ७ उ० ।
धम्मासुरागि- ( ) धर्मानुरागिण - ५०धर्मानुरके, पञ्च विष० । धर्मानिज्ञाणि दर्श
१ तथ्य |
म्यापमाण धर्मापर्यस्यानन० उपमत्रचानानुपशमप्रधाने क्रियास्थानस्य तृतीये भेदे, सूत्र० २ ० २ ० । ( धर्मांधर्मयुकं तृतीय स्थानमाश्रित्य पुरविजयनिंग धम्पायरल - धर्माऽऽचरण - न० । धर्मनुष्ठाने, आचा० १० ५
अ० २४० ।
aro ३ उ० । तर्गत कला
धम्मपरिय-धर्माचा पुं० तरिषधमवारसाची ध०२ अधि• । धर्मः श्रुतधर्मस्तत्प्रधानः प्रणायकत्वेनाऽऽचाय धर्माचार्थः । मतोपदेष्टरि, स्था० ७ ठा० "" धम्मायरिय धम्मो देलयं समयं भगवं महावीरं वंदामो । न० २० १ उ० । धर्मदाताऽचाय धर्माचार्यः । स्था० ३ ० १ ० । धर्मदाता प०२० धर्मधा०४० ३० । बोधिवानहेतुभूते गुरौ च पञ्चा०१ त्रिः । “म्मो जेवो, सो धम्मगुरू गिद्दी व समणो वा । धम्मायार-धर्माचार - पुं० । स्त्रीणां चतुषःष्टिद भेदे, कल्पo 9 अधि० १ कण | पम्पाराम धर्माराम पुंडित्यभयाया रमते रतिमान् भवतीति धर्मारामः । उत्त० २ श्र० । धर्मविषयकरतिमति साधौ, उत्त० १६ श्र० । धर्म एव सततमानन्द हैतुतथा प्रतिपाल्यतया चाऽऽरामो धर्मारामः । उत्त०२ श्र० । धर्म श्रीराम इव पापसंतापोपतानां जन्तूनां निर्वृतिहेतुतया श्र त्रिलषितफल प्रदानतश्च धर्माऽऽरामः । धर्मात्मके श्रारामे, "धस्मारामे बरे फ्लू, विश्मं धम्मसारी धम्मारामे दंते बंभवेरसमाहिप ||१|| " उत्त० १६ श्र० धम्मारामस्य परामरतत्र धर्मानेर
सकि मात् धर्मारामरतः। धर्मारामाउस के उ०१६ ४० घा समन्तात् रमन्त इति धर्मारामाः साधवस्तेषु रतो धर्माऽऽरामरतः । साधुभिः सह युक्ते च । उत्त० १६ ० धम्माराहग-धर्माऽऽराधक - पुं० । धर्मानुकूलवर्त्तिनि, स्था० २ ठा० ४ ४० | सूत्र ० धम्माराहण-धर्माराधन न० । धर्माऽऽसेवने, स्था० २ ० ४ उ० । " जे के महापुरिसा, धम्माराणसदा रहं लोए।” वारित्राराधनसमर्थः । पं० च० ३ द्वार । धम्बावाय धर्मवाद - पुं० । धर्माणां वस्तुपर्यायाणां धर्मस्य वा चरस्य वा धर्मवादा० २० ४०
1
1
1
गिरिर्माधिकारिण पुं० । धर्मग्रहणयोग्ये धार्मिके, घ० १ अभिः । पञ्चा० । पं० ब० ।
For Private & Personal Use Only
www.jainelibrary.org