________________
(२७३६) यम्मि (ण) अभिधानसजेन्द्रः।
धम्मुत्तरखंति पम्मि (ए)-धर्मिन-त्रि० । धर्मोऽस्ति यस्याऽसौ धौ । धम्प्रियववसाय-धार्मिकच्यवसाय-पुंछ । व्यवसायदे, प्रति।
औ०। धर्म प्रस्त्यर्थे इनिः । पुण्यवति,वस्तुगुणस्वरूपधर्मयुक्त, धम्मिवाधम्मियकरण-धामिकाधार्मिककरण-न० । धार्मिकस्य वाच । श्राचा।
संयतस्यदं धार्मिकमेपमितरत्रवरमधार्मिकोऽसंयतस्तस्य कर. पम्मिट्ट-धर्मिष्ठ-त्रि० । अतिशयन धर्मी । इष्ठन इनेमुक । प्रत्य
जम् । अथवा धर्मे भवं धर्मो बा प्रयोजनमस्वेति धार्मिकम् । तधर्मवति, वाच । रा.। धर्मबहुले, सूत्र० २ भ्र. २ ७०।। चिपर्यस्तमितरत्करणं धार्मेकाधार्मिककरणम । करणनेदे, धोऽस्ति यस्य स धर्मी, स एवान्येभ्योऽतिशयवान् धमि- स्था०३ग.४. ष्ठः । मौ०।
धम्पियाधम्मियोवकम-धार्मिकाधार्मिकोपक्रम-पुं० । धार्मिकधष्ट-त्रिका धर्मः श्रुतरूप एवेष्टो बचभः पूजितो था यस्य चासो देशतः संयमरूपत्वावधार्मिकश्च तथैवासंयमरूपत्वाद् स धर्मः । प्रियधर्म, औ०।
धार्मिकाधार्मिकः । उपकम उपासपूर्वक श्रारम्भो धार्मिकाधमी-त्रि.। धर्मिणामिष्टो धर्माधः । धर्मिणां ववभे, श्री.।।
धार्मिकोपक्रमः । देशविरताऽऽरम्भरूपे उपक्रमभेदे, स्था• ३
म० ३ 30। धम्मिहि-धर्मईि-स्त्री० । ऋमिभेदे, " सा मसर धम्मिट्टी, जा
धम्मियाराहणा-धार्मिकाऽऽराधना-स्त्री० । आराधनमाराधना माधम्मकलेस।" ध०२ अधिक।
शानाऽऽदिवस्तुनोऽनुकूलवर्तित्व, निरतिस्वारका नाऽऽद्यासकनेति पम्मिपरिणाम-धर्मिपरिणाम-पुं० । धर्मिणः पूर्वधर्मनिवृत्तावु. | बायन । धर्मेण श्रुतचारित्ररूपेण चरन्तीति धार्मिकाः सा. सरधोत्पत्तिधर्मिपरिणामः । परिणामजेदे, यथा-मृतकणस्य घनस्तेषाभियं धार्मिकी । सा चासावाराधना चेति निरतिमार. अम्मिणः पिरमरूपधर्मपरित्यागेन घटरूपान्तरस्वीकारः ।। शानाऽऽदिपालना धार्मिकाऽऽराधना । अाराधनादे,स्वा०२० द्वा० २४ द्वा।
४.।"धभिपवाराहामा कुविहा पणता । तं जहा-सुथापम्मिय-धार्मिक-त्रि० । धर्म चरति सततमनुशीलायति उक। म्मारायला चेव, सरितधाराहना वेव।" स्था.२० धर्मशीने, वाच० "धम्मियमाहणभिक्खुए सिया।" धार्मिका
४०। विधवजेदेनाऽऽराधनाभेद, स्था०म०४ १.। धर्माचारशीला।सूत्र०१७०१०१ उ०। धर्मेण श्रुतचा.
धम्मियोवक्कम-धार्मिकोपक्रम-पुं० । धो भुतचारित्रात्मके रित्ररूपण चरति धार्मिकः । साधी, स्वा. २०४ उ०।का।
भवः, सबा प्रयोजनमस्थति धार्मिकः, उपक्रमणमुपक्रम उपा. -सूत्र । रा०। औ० । भ. । धर्मे श्रुतचारित्रात्मक नया स्था.
सपूर्वक प्रारम्भो पार्मिकोपक्रमः। श्रुतचारित्राऽऽर्थका रम्ना३ .३०। धर्मनिरते, द्वा०३द्वा० । “म हिंन्यारसर्थभू- रम के अपकम, (स्था.) धार्मिक संवतस्य यधारिमा. तारि बराणि बराणि च । प्रात्मवत्सर्वभूतानि, यः पश्यति
चर्य व्यकेयकानाबानामुपक्रमः स धार्मिक पयोपक्रमः। स ॥२॥" अनु०। "एवं परिहायमाणो, लोने चोच । स्या०३ठा०३० कालपक्खम्मि । जे धम्मिया मणुस्सा.सुजीधियं जीयियं सिंधम्मिल-धम्मित-पुं० । संयतेषु केशेषु, बाघ । " - ॥१॥" तिाधर्मः प्रयोजनमस्येति धार्मिकः। स्वा०३ बा.११. मिठो केसहस्थो मउली"(५७) को. ५७ गाथा। धर्मा),दशा० १.भ.। धर्मे नियुक्तो धार्मिकः। श्री.धर्माय स्वनामस्वाते साधी, भाव० ६ ० । तं. । ( तकथा नियुकं धार्मिकम् । धर्मप्रतिबके, धार्मिको धर्मप्रतिबद्धस्थान, धम्मिलहिए। समासता, · पालामा ' शम्देऽपि ) नि०१४०१ बर्ग १मा धार्मिकस्य संयतस्य धार्मिकम् । कुक्लामसनिवेशस्थे सुधर्मस्वामिनः पितरि, स्वनामस्बाते धार्मिकसम्बन्धिनि बास्था० ३०१०.।
विने च । करूण २ अधिक क्षण । मा• म० । श्रा. धर्मित-त्रि. । अतिशयन सन्नके, " धम्मियसबकवाय- यू. । विपरिणाममापने व नि।'अधिनसुसिणिसुगउप्पीलियफच्छवच्छवेयपद्धगलवरनूसणबिराइयं ।"धर्मिता.
धदीहधम्मिल्लसिरवा ।' धम्मिल्ला विपरिणाममा पन्नाः उदयः शम्दा पकायो एष सनस्ताप्रकर्षख्यापनार्थाः ।भेदो
संयमविज्ञानानावात शिरोजा इति ०२ बका। यश्चैषामस्ति स ब भडितोबसेयः। मौन।
धम्मीसर-धर्मेश्वर-
पुंभारतवर्षे ऽतीतोत्सर्पिण्यां नये जि. धम्पियकरण-पार्मिककरण-ज० । धार्मिकस्य संयतम्येदं धार्मिनेश्वरापरपयांये विशतितमे जिने, प्रक०७ द्वार। कम्, कृतिः करम्मष्ठानम। धार्मिक करस्पनेदे,स्था. ३००।
धम्मुजय-धोद्यत-त्रि। धर्मस्पृहावति, जीवा० १२ अधिः। धम्मिपजाण-पार्मिकयान-न० । धर्मार्थगमनसाधने याने,
धम्मुत्तर-धर्मोत्तर-त्रि०। धर्मर्गुणैरुत्तरो धर्मोत्तरः। मा० ० "धम्मियं जापपवरं उबच्चेह।"धर्मार्थ बाम गमनं येन तकर्म.
५ ० । धर्मः प्रशमाऽऽदिरूपस्तमुत्तरस्तत्प्रधानो धोयानं,तन्मध्ये प्रवरं श्रेष्ठ शीघ्रगमनत्वाऽऽदिगुणोपेतमिति । दशा०
सरः । षो.१०विव०। धर्मप्रधाने सम्यग्दर्शनादिके, ध१० अ० । का० । अन्त।
मप्राभाम्ये, न०।" धम्मुत्तरं वरुउ ।" धर्मोत्तरं चारित्रधर्मो
त्तरं चारित्रधर्मप्राधान्यं यथा स्यात् । ध०२ अधि। ल० । धम्मियजायणा-धार्मिकयाचना--स्त्री० । धर्मकथापूर्वके याचने,
श्राव। न्यायबिन्टीकाकारके बौद्धाचार्य, अयं सौगतः भाचा"धम्मियाए जायणाए मापना।" धर्मकथनपूर्वक | बीरसंवत् ८८४ वर्षे प्रासीत् । जै०३०। गच्गनिर्गतो याचेत । प्राचा०२ श्रु० १ ० ३ अ०३०।। धम्मुत्तरखंति-धर्मोत्तरक्षान्ति-स्त्री०। धर्मः प्रशमाऽऽदिरूपस्त. धम्मियप्पामय-धार्मिकनारक-नाजिनजन्माच्युदयभरतनि
दुत्तरा तत्प्रधाना कान्तिधर्मोत्तरवान्तिः । शान्ति मेदे, पो. कमणाऽऽदिधर्मसम्बद्ध नाटके, पश्चा० ६ विव०।
१० विब.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org