________________
(१७१5) भनिधानराजेन्द्रः।
धरण
धरिमप्पमाण
पकाऽऽत्मके धरिमप्रमाणभेदे,षोमशरूप्यमाषका एकं धरणमि- त्वदीघत्वलणत्वपश्चादजागत्वाऽऽदिसाधात् स धरणति । ज्यो १ पाहु० । अधमर्णाऽऽदिज्यो लज्यव्यग्रहणा न. तलवणिभूतः । धरण्याः केशबन्धविशेष श्च प्रतीयमाने जनपूर्वके उपवेशने च । म० धरणं सभ्यव्यग्रहणार्य सनपू. सर्पाऽऽदौ, उपा०२०। भ०। बकमुपवेशनम । ध• २ अधि० । नागकुमारेन्के, स्था। धरणिधर-धरणिधर-पु.। धरणिं धरति । धृ-अच् । पर्वते,
धरणस्त णं णागकुमारिंदस्त णागकुमाररमो धरण पने | विष्णौ, करपे च । वाच । विमल (१३) जिनस्य स्वनामउपायपचए दसजायणसयाई उठं उच्चत्तेणं, दसगाउ ख्यातायां प्रथमाऽयिकायाम, स्त्री० । स०। प्रव.। सयाई उन्वेढणं मूले, दसजोयणसयाई विक्खंजेणं धरण-धरणिसिंग-धरणि मङ्ग-पुं० । धरएयाः शुकमिव धरणिशृङ्गः । स्स . जाव णागकुमाररमो कालवालस्स महारयो | मेरौ, चं• प्र०५ पाहु । सू०प्र०। कामप्यमे उपायपव्वए दसयणसयाइं नहं उच्चत्तणं धरणी-धरणी-स्त्री० ।' धरणि' शब्दार्थे, स०। एवं चेव. जाव संकवालस्स न वंदस्स वि, एवं लोग- धरणीखील-धरणीकील-पुं० । ' धराणखील ' शब्दायें, पालस्स वि, से जहा धरणस्स । सा. १० ग०। . | सू.प्र०५पाहु०। धरणग-धरणक-न० । रोधने, धरणकं रोधनमपकारिणामध- धरणीतल-धरणीतल-न० । 'धरणितम' शब्दार्थे, संथा। माऽऽदीनां च । प्रब ३८ कार । ध्रियते येन तकरणम, धर
न तकरणम, धर | धरणीधर-धरणीधर-पुं।'धरणिधर' शब्दार्थ, स०। णमेष धरणकम । बेन धृत्वा तोल्यते तस्मिन् तोलनसाधने वस्तुनि, ज्यो- २ पाहु०।
धरा-धरा-स्त्री० । पे-अच् । पृथिव्याम, गर्भाशये जरायो,
मेदावहायां नाड्यां च । वाच । को० २६ गाथा । भरणप्पन-धरणप्रज-पुं०। धरणस्य नागकुमारेन्जस्य स्वनामक्याते उत्पातपर्वते, स्था०१.ग।
धराहर-धराधर-पुं० । धरा धारयति धृ-अच् । पर्वते, वराधरणा-धरणा-स्त्री० । मगधदेशस्थायां स्वनामस्थाताराज
हरूपे विष्णौ च । वाच० । वराटविषयस्थे स्वनामख्याते पुरे,
न० । यत्र बसन्तसेनो गृहपतिः । दर्श० २ तव । (तत्कया धान्याम, यत्राला देवी । शा.२ श्रु.३ वर्ग १ अ०।
"राम" शब्दे वक्ष्यते) धरणिंद-धरणन्ध-पुं० । नागराजे, " नागेसु वा धरसिदमाहु
माहु धरिजंत-ध्रियमाण-त्रि.। धारणविषयोक्रियमाणे, "उत्तेणं
, सेठे।" सूत्र०१ १०६अ। विश्वपुरस्थे स्वनामख्याते राज- परिजमाणेण ।" प्रश्न.४ाश्र.द्वार । श्री.। नि, ग.२ अधिः । (तत्कथा ' फासिंदिय' शब्दे वक्ष्यते) श्रीपार्श्वनाथप्रसादात्सर्पजीवो नमस्कारं श्रुत्वा मौलो धरणे-छो धारज्जमाण
धरिज्जमाण-ध्रियमाण-त्रि.। 'धरित' शब्दार्थ, प्रभ० ४ जातः,किंवा सामानिक,तथोपसर्गावसरे समागास मौलः,किं
श्राश्रद्वार। बाऽन्य इति प्रक्षे, उत्तरम्-सर्वत्राक्षरानुसारेण मौलो घरको धरिणी-धरिणी-खी० । पृथिव्याम्, को०२५ गाथा। ज्ञातो नास्तीति । १४० प्र० । सन० ३ उल्ला०।
धरिम-धरिम-म० । तृणकव्ये, का. १७०१० । विपा.। धरणि-धरणि-स्त्री० । धृ-अनिक-वा की। भूमौ, स० ३१ स. उन्मानप्रमाणभेदे, ज्यो.पाहु । स्था। धरिमं मजिष्टामासंथा। सु०प्र०। चं०प्र० । "मही मेणी धरा धरणी।" दीनि । प्रा००६ अ०। ज्ञा० । उत्तरी धरिमं यत्तुनाधृतं सद को। वासुपूज्य (१२) जिनस्य प्रथमाथिकायाम, प्रथ। | व्यवाहियत ति । शा०१ श्रु०००। द्वार स.। "धरणी य वासुपुजे।" ति.किन्दविशेष कन्दा रिसपा -धरिमप्रमाण-न । प्रमाणजे, ज्या। सौ, वनकन्दे च । वाच०।
धरिमप्रमाणमाहधरणिखील-धरणिकील-पुं० । धरण्याः पृथिव्याः कीलक श्व
चत्तारियमधुरत्तण-फलाणि सो मे (से) असरिसवो एको। धरणिकालकः । मेरो, सु० प्र०५ पाहु । चं० प्र०।
सोलस य सरिसवा पुरण, हवंति मासयफनं एगं ॥ धरणित-धरणितल-न० । महीपीठे, संथा। सूत्र०। का।
गुंजा फलाणि दोन्नि उ, रुपियमासो हवइ एको। धरणितलगमणतुरितसंजणितगमणप्पयार-धरणितलगमनत्व.
सोलम य रुपिपासो, एक्को धरणो हवेज संखित्तो॥ रितसंजनितगमनप्रचार-त्रि०। धरणितजगमनाय भूतलप्राप्तये
अलाइज्जा धरणा, य मुबलो सो य पुरण करिसो। त्वरितःशी संजनित उत्पादितो गमनप्रचारो गतिक्रियाप्रवृ
करिसा चत्तारि पलं, पाणि पुण अहतरेम उ पत्थो ।। सियन स तथा । तलप्राप्तये शीघ्रोत्पादितगतिक्रियाप्रवृत्ती, झा० १५०१०॥
जारो य तुला वीस, एस विही होइ धरिमस्स ॥ धरणितलगमातुरितसंजणितमणप्पयार-धरणितनगमनत्वरि
चत्वारि मधुरतृगाफलानि मधुरतृणतन्मुलाः स मेय
विषये सकलजगत्प्रसिक एकः श्वेतसर्पपो भवति । पो. नसंजनितमनःप्रचार-त्रि० । नूतप्राप्तये शीघ्रोत्पादितमन-प्र
मश च श्वेतसपा एक भाषफलं धान्यमाषफलं, द्वे चासौ, झा• २६० ११.।
न्यमाषफले पकं भवति गुजाफलं, द्वे च गुजाफले धरणितलवोणितूय-धरणितलवेणिजूत-त्रि. । धरणितलस्य एको रुप्यमाथा, कर्षमाप इत्यर्थः । बोमश च रुप्यमापका वेणिभूतो वनिताशिरसः केशबन्धविशेष श्व यः कृष्णः एक धरणम् । अतृतीयानि धरणानि एक सुवर्णः, स पत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org