________________
(२७४०) थाईपिम अनिधानराजेन्द्रः।
घाईपिम माधाच्यः पञ्च । तासां कर्म धात्रीत्वं, तेन लब्धः पिपमो धा- उच्यते, यो दुःखप्रतीकारसमर्थः । ततः साधुराह-अहं दुःखश्रीपिएमः । जीत० । उत्पादनादाषभेदपि० । दर्श. । पश्चा।
सहायः तस्मानिवेद्यतां मे दुःखम् । ततः सा माह-प्रद्य मे मम प्राचा० । ग.। स्था० । बालस्य कीरमजनमएमनक्रीमनालक
धात्रीत्वममुकस्मिन्नीश्वरगृहे इतं स्फेटितं ततोऽहं विषामा । ततः काराऽऽरोपणकर्मकारिपयः पशधायः,पतासां कम्म निक्कार्थे
साधुराह-मा वं विवाद कार्षीः, अहमवश्यं त्वां तत्राचिरेण कुर्वतो मुनेधात्रीपिण्डः, ०३ अधि०। प्रशनार्थ दातु- धात्री स्थापयिष्यामीति प्रतिझा विधाय तस्याः पार्श्वे अभिनरपत्योपकारे वर्तत शति धात्रीपिण्डः । प्राचा०२४० १० वस्थापिताया थाध्या वाप्रभृतिकमजानानः पृच्छति यथा १ .९ .।
कि तस्या वयः, तारुण्यं परिणतं न वा गरामावपि स्तनातत्र यथा स्तभ्यदापनधात्रीस्वं साधुः करोति तथा दर्शयति
परपोयौ कि कूर्पराऽऽकारवन्तौ दीघों, यद्वाऽतिशयेन स्थूलो, खीराहारो रोवइ, मज्क कयासाय देहिएं पेज्जे ।
शरीरेऽपि तम्याः किं स्थूवत्वं, किंवा कृशत्वं, तत पवं पृष्ट्वा त. पच्छा वि मज्क दाही, प्रलं व नुज्जोब पहामि ॥ श्रेश्वरगृहे गतः सन् तासमकं तं चालकं रष्ट्वा भणति। पूर्वपरिचिते गृहे साधुभिक्षार्थ प्रविः सम् रुदन्तं पावकंटा
कि ताणतीत्यत पाहसज्जननीमेवमाह-एष बालोऽद्यापि कोराहारः, ततः कीर- अहुणुद्वियं च अणव-क्खियं च एयं कुलं तु मन्नामि । मन्तरणावसीदन् भारदति,तरूणानां कृताशाय विहितभि
पुरोहि जदिर, धरई बालेण सुचामो । कालाभमनोरथाय,ऊटित्येव भिक्कां देहि,पश्चात् (ण)पनं बालक
महमिदं मन्ये-इदं युष्मदीयं कुत्रमधुनास्थितं संप्रत्येवेश्वरी(पेज्जे) पायय स्तन्यमा यद्वा-प्रथमत पनं स्तम्य पायय, पश्चा
भूतं, बदि पुनः परम्परागतनामीकमिदमभविष्यत्, तर्हि कथं म्मा जिका दोहि । यदि वा-मलं मे संप्रति भिकया, पायय
न परम्परया धात्रीलक्षणकुशलमध्यभविष्यदिति भावः । स्तन्यं वामकमहं पुनर्भूयोऽपि शिक्षार्थमेश्यामि ।
तथा अनवतितमपरिभावितं महत्तरपुरुषैः, तत एव या था तथा
सा वा धात्री ध्रियते, पतञ्च बालेनासंगतधात्रीस्तन्यपान. मइमं भारोगी दी-हाउ य होइ अवमाणिो वालो।।
बिच्छायेन सूचयामोल कयामः । तत एवंभूतधात्रीयुक्तगपी दुवलयं तु मुयमुई, पिज्जेहि अहं व से देमि।
कुलं धरते कमेण वर्तते, तम्मन्ये पुण्यैः प्राक्तनजन्मकृतेः, यदि भविमानितोऽनपमानितो पालो मतिमाम् अरोगी दीर्घायुइच वा-याच्छया एवमेव, तत एवमुक्त सति ससंभ्रम बाबकास प्रवति, विमानितः पुनविपरीतः । तथा-दुर्लभं चलु खोके जननी जनको वा साधु प्रत्याह-भगवन् ! के धापा दोषाः । सुतमुखं पुत्रमुखदर्शनं, तस्मात्साएयप्यन्यानि कर्माणि मुक्त्वा
ततः साधुर्धात्रीदोषान् कथयतित्वममं बालकं स्तन्यं पायय । यदि स्वं नो पाययसि तहाई वा
येरा दुबलखीरा, चिमिढो पिधियमुहो अइयणीए। बदाम्यस्म कीरं बाकाय, अन्यस्या वा स्तन्यं पाययामि । अत्र "महं व से देमि" इत्यनेन स्वयंकरणधात्रीत्वं साधी दर्शितं,
तणुई उ मंदखीरा, कुष्परथणियाएँ सूइमुहो॥ शेषपदैः कारणेन ।
या किस धात्री स्थविरा सा अवनक्षीरा अबलस्तन्या भवति । अत्र दोषमाह
ततोबालोन बतं गृढाति । या स्वतिस्पनी तस्याः स्तन्यं पिबन् महिगरणमह पता, सम्मुदयगिसाणए य नहो। लनन प्रेरितमुखश्चम्मितमुखावयवाष्ठनासिकश्चिपिटश्चिापिट. चहुकारी अवमो, नियगो बनवणं संके।
नासिको भवति। या तु शरीरेण कृशा मन्दतीरा अल्पकीरा,
ततः परिपूर्ण तस्याः स्तन्यं बालो न प्राप्नोति, तदनावाच सी. यदि बासकजननी का धर्माभिमुखो भवति, तर्हि प्राक्तनः साधुवचनैरावर्जिता सती अधिकरणमाशकर्मादिकरोति ।
दति । तथा वा रिस्तनी, तस्याः स्तन्यं पियन् बालः सूची
मुखो भवति । स हिं मुखं दीर्घतया प्रसार्य तस्याः स्तन्यं पिब. अथ प्रान्ता धर्माननिमुखी,तहिं प्रदूषं याति शेषः। तथा यदि खकोदवात्कथमपि स बालो ग्लानो जवति,तहि उदाहःप्र.
ति,ततस्तथापाभ्यासतस्तस्य मुखं सूच्याकारं भवति । वचनमामिम्मम, पथा साधुना तदानीमालपितः कीरं वा पायि.
उक्तं चतोऽन्यत्र वा नीत्वा फस्या अपि स्तन्यं पायितस्तन सानो जातः।
निस्लामा स्थाविरोधात्री, सच्यास्यः कूर्णरस्तनीम् । तथाऽतीव चाटुकारीति लोकेऽवडिलाघा, तथा निजको बा
चिपिटः स्थलवकोजां, धयँस्तन्वी कृशोजयेत् ॥१॥ भा, भन्यद्वा मैथुनाऽऽदिकं, णमिति वाक्यालङ्कारे, तथारूप.
जाड्यं भवति स्थविरा-यास्तनुक्यास्स्वबलंकरम् । साधुवचनभवणतः शङ्कते संभावयति ।
तस्मान्मध्यबलस्थायाः, स्तन्यं पुष्टिकरं स्मृतम् ॥२॥ अथवा प्रकारान्तरेण धात्रीकरणे दोषस्तदर्शयत्ति
अतिम्तनी तु चिपिट, खरपीना तु दन्तुरम् । भयमवरो उविकप्पो, भिक्खायरिसद्धि अईि पुच्छा।
मध्यस्तनी महानिद्रा, धात्री साऽस्य सुखकरी ॥३॥"
इत्यादि। एषा चाइनिनवस्थापिता धात्री उक्तदोषा , तस्मान दुक्खसहायविनासा, हियं में धाइत्तणं अज्जो।
युक्ता, किं तु चिरन्तन्य बेति भावः । जयगंडयधुतणु-तणेहि तं पुच्चि अयाणंते।।
तथातत्थ गओं तस्समक्खं, जणाइतं पासिर बालं ॥ जा जेा होइ बन्ने- नकमा गरहए य तं तेण । भयमपरो विकल्पो धात्रीकरखे, तमेवाह-भिवाचर्याप्रविष्टेन गरहइ समाए तिव्वं, पसत्यमियरं च दुव्यन्नं ।। साधुना कानिच्चाद्धिका अधृतिधृतिरहिता रहा,ततः पृष्टा सा. या अभिनवस्थापिता धात्री, येन वर्णन कृष्णाऽऽदिना उत्कृपा किमच त्वं सशोका दृश्यसे, तत एवमुक्ता सती सा प्राह-यो भवति, तां तेन वर्णेन गईते निन्दति । यथा-"कृपणा दंशयते इ.सहायो भवति तस्मै दुःखं निवेद्यते, दुःखसहायश्च स वर्ण गोरी तु बलवर्जिता । तस्मात् श्यामा भवेद्धात्री, बलब.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org