________________
(२७४१) धाईपिंड अभिधानराजेन्डः।
धाईपिंड णः प्रशंसिता ॥१॥" इत्यादि । तथा यामजिनवस्थापितां गर्हते, | एषा च धात्री बालमतिजलोत्प्लावनेन मज्जायति, ततो अ. तस्याः समाना समानवर्मा चेत् चिरन्तनी स्थाप्यमाना भवति, सभीरताऽऽदयो दोषा बालस्य नविष्यन्ति, तस्मात्रैषा मज्जनसर्दितां तीवामतिशयेन प्रशस्यां प्रशस्तवर्णा श्लाघते इतरां धात्री युक्ता । तत एवमुक्के सति तामनिनवस्थापितां मज्ज त्वनिनवस्थापितां दुर्वर्णाम् । एवं चोचो सति गृहस्वामी नधात्री पृहस्वामी स्फेटयति, चिरन्तनीमेव कुरुते । तथा साध्वभिप्रेतां धात्रीं धारयति, इतरांपरित्यजति ।
च सति त एवं प्राक्तना " सम्बष्ट्रिया पभोसं" इत्यादिरूपा तथा सति यो दोपस्तमाह
दोपा दातव्याः। एवमुत्तरत्रापि प्रतिगाथा भावनाया। उध्वट्टिया पोसं, कोचग उम्भाममो य से जंतु ।
अथ च मज्जनधात्री कथंभूतं बालं कृत्वा मण्फनधास्याः
समर्पयति, सत माहहोजा मज्क वि विग्यो, विसाइ इयर। वि एमेव ।
अन्नंगिय संचाहिय, उन्नहिय मज्जियं च तो पालं । या अभिनवस्थापिता धात्री नर्तिता धात्रीत्वात् च्याम्रिता,
नवणेई मज्जधाई, मंगणधाई सुश्देहं ।। सा साधोरुपरि प्रद्वेषं कुर्यात् । तथा सति गजकं दद्यात, यथायमुनामको जारोऽनया धाच्या सह तिष्ठतीति । तथा (से)
स्नानधात्री प्रथमतः स्नहेमाम्यनितं, ततो हस्ताभ्यां संबा.
चितं,तदनन्तरं पिष्टकादिना सर्मित, सतो मन्जितं.शुचित. सस्य साधोयत्पद्वेषवशात्कर्तव्यं बधादि, यत्तदोर्नित्यानिसंबन्धात् तदपि कुर्यात् । याऽपिचिरन्तनी संप्रति स्थापिता
तं वा देवालस्य कृत्वा मण्डनधाच्या समर्पयति । उका कदाचिदेवं चिन्तयति-ययैव तस्या धात्रीत्वात् च्यावनं कृत.
मज्जनयात्री। म, एवमेव कदाचित् रुऐन ममापि विघ्नो धात्रीच्याचनरूपो
संप्रति मएमनधात्रीत्वस्य कारणं, करणं च, तथा मभिउन्तरायः करिष्यते, तत एवं विचिन्त्य मारणाय विषाऽऽदि
नवस्थापिताया धाच्या दोषप्रकटनं च यथा साधुः कुरुते
तथा दर्शयतिगरप्रभृति प्रयुञ्जीत । उक्ता क्षीरधात्री।
उसुयाइएहि मंमे-हि तारणं अहवणं वित्तसेमि । साम्प्रतं शेषधात्रीराश्रित्य दोषानतिदेशेनाऽऽहएमेव सेसियासु वि, सुयमासु करण कारणं सगिहे।
हत्यब्बगा व पाए, कया गलिया व पाए वा ॥
इषुका षुकारमानरणम,अन्ये तिनकमित्याहुः। श्रादिशब्दात इटीसु य धाईसु य, तहेब नवट्टियाण गमो॥
कुरिकाऽऽकाराऽऽद्याभरणपरिग्रहदभिकार्य प्रविष्टःसन् श्राअत्र षष्टयर्थे सप्तमी । ततोऽयमर्थः-एवमेता पपा कीरधा- द्धिकाचित्ताऽऽवजनार्य बालकमनाभरणमवलोक्य तज्जमनीमेवज्यस्तथा शेषिकास्वपि शेषाणामपि मजमाऽऽदिधात्रीणां, सुत. माह-इषुकाराऽऽद्यभरणविशेषैस्तावदेनं चालकं मण्डय बितमातृकल्पानां यत् स्वयं करणं मजनाऽऽ,यवान्यया कारणं, सतू षमा एतन्मएडनधात्रीत्वस्य कारणम् । मधवा- यदि पुनः त्वं न स्वगृहे गतः सन् साधुर्यथा करोति तथा वाच्यं, तथा च स. प्रपारयसि, तर्हि अहं विभूषयामि। पतत्स्वयं मपानधात्री. ति “अहिगरणनपंता" इत्यादिगाधोक्ता दोषा वक्तव्याः स्वस्थ करणाम । पूर्वधात्री स्थापनीयेत्यभिनवस्थापिताया मपथा तथैव क्षीरगतेनेव प्रकारेण ऋङिपु किमासु ईश्व- एडनधाच्या दोषानाह--( हत्थम्वग ति) हस्तयोग्यानि प्राभरगृहेषु,भभिनवस्थापितानां मजनाऽऽविधात्रीमा (धाईसुप सि)। रणानि पादे कृतानि । अथवा--(गसिव्व त्ति) गलसत्कानि भावप्रधानोऽयं निर्देशः, पञ्चम्यर्थे च सप्तमी । ततोऽयमर्थः- प्राभरणानि पादे कृतानि, तस्मान्नेयं मएमनधात्री मामने उनि. भात्रीत्वेभ्य उर्तितानां च्याविताना, यो गमः- सच्चहिया का, ततस्तस्या मण्डनधात्रीस्वारच्यावनमित्यादि पूर्ववद्भापोस" इत्यादिरूपः, स सकलोऽपि तथैव वक्तव्यः । बनीयम् । उक्ता मण्डनधात्री।
अतिसंक्षिप्तमिदमुक्तमतो विशेषत पतद्विभाषयिषुः प्रथमतो संप्रत्यभिनवस्थापितायाः क्रीडनधाच्या दोषप्रकटनं, कीमन. मजनधात्रीत्वस्य करणं कारणं च, तथा अभिनवधाच्या दो. धात्रीस्वेच करणं कारणं च यथा विदधाति साधुस्तथाऽऽहपप्रकटनं च यथा साधुः कुरुते तथा भावपति
दढयरसर चुनमुद्दो, मउयगिरा मनय सम्पणालावो । लोन महीऍ धूमी-ऍ गुंमिनो एहाहि अहवाएं मजे। नसावणगाईहिँ व, करेइ कारे वा किई ॥ जलभीरु अबन्न नयणो, अइनप्पिलणे अ रत्तच्चगे।। एषा अभिनवस्थापिता क्रीमनधात्री दृढतरस्वरा, ततस्तस्याः एष बालो मह्या लोलति लोमते, ततो धूल्या गुएिमतो वर्तते,
स्वरमाकणेयन् बाझो तुनमुखः की वभुखोप्रति । अथवातस्मात् स्नापय । एतद् मञ्जनधात्रीत्वस्य करणम् । अथवा
मृदुगारवा ततोऽनया रम्यमाणो बालो ममीवति । यदि वा यदि पुनस्त्वं न स्नपयसि,तर्हि अहं मजामि स्नापयामि । एतत्
मृडगी स्वयं बीमां कारयति । उक्का कीकनमी मम्ममोहापोस्वयं मानधात्रीत्वस्य करणम् । कापि ईश्वरगृहे काऽपि मज
ऽध्यक्वाक, तस्मनिषा शोजना,किंतु घिरम्तमेवेत्यादि प्रागिय । नभात्री धात्रीत्वात् स्फेटिता, साधुश्च तस्या गृहं निवार्थ प्र
तथानिका प्रविएः श्रारिकात्तिापर्जनाबालमुडापनाऽऽदिविधः, तां च धात्रीत्वात्परिभ्रंशेन विषयां रवा पूर्वप्रकारण च
मिस्व कामांकरोति,मन्यः कारबतिवारिका कीडनधात्री। पृष्ठा करवा च प्रतिकामीश्वरगृहे च गत्वा अभिनवमज्जनधाच्या
संप्रवधाच्या अभिनवस्थाषिताबा स्कोनाच सामान्यतो दोषप्रकटनायाऽऽद-(जसनीक इत्यादि) अतिशयम उत्प्लावनेन
दोपप्रकरनं बधा साधुः करोति तथा संचतिप्रभूतजलप्लावनेन गुप्यमानो बालो गुरुरपि जातो नद्यादौ जन
"थुझाएँ बियमपाश्रो, भण्गकरीसुक्खमीर सुक्खंच। भीरुभवति । तथा निरन्तरंजलेनोपवाव्यमानोऽयमनयनोऽप्रवन
निम्मंसकरखकरे-हिं नीरू दोघेप्पंतो ॥ अयनो रक्ताक्षश्च । यदि पुनः सर्वधाऽपि न मज्ज्यते, तर्दिन | रह स्थूलया मांसझया धाच्या कटयां त्रियमाणो पालो चिकटप्रारीरं बलमादत्तेनापि कान्तिभाग, दृष्टया चाऽबलोजायते। पादः परस्परपद्वन्तरालपादो जवति । भनकट्या,शुष्ककट्या वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org