________________
घाईडि
मोदुःखं तिष्ठते निशाकराया प्रिय माणो बालो भीरुर्भवति । एषा चाऽभिनवस्थापिता धात्री अ नमो नमान्नेयादिप्राम अङ्कघात्रीत्वस्य कारणं, स्वयं करणं स्वयमेव भावनीयम् । तमाधुनिक प्रति मनमेवमाह-गुहा बालनन रोदिति यदि पुन
स्वं न प्रपारयसि तर्हि अहं गृह्णामि । संप्रति क्रीम नधात्रीत्वस्य करणे दोषं दृष्टान्तेन भावयति-कोहरे वत्थब्वो, दत्तो आदिमनं गओ सीसो । नहर धाइरिं अंगुलिये य सा दिव्वं ॥ कोकरे नगरेमा के पर्तमानाः परिकी संगमस्थविरा नाम सुरयः, तैश्चान्यदा दुर्भिक्षे जाते सति सिंहानिया स्वशिष्यं आचार्यपदे स्थापयित्वा गच्छे च सफलं तस्य समर्प्य अन्यत्र सुभिक्के देशे विहारक्रमेण प्रेषितः, स्वयं चकाकी तत्रैत्र तस्थौ, ततः क्षेत्र नवनिगैर्विज्य तत्रैव यतनया मासकल्पान् वर्षात्रं च कृतवान् । यतना च चतुर्विधा । तद्यथा-व्यतः, क्षेत्रतः, कालतो, भारतश्च । तत्र रूव्यतः- प्री उफन्नकाऽऽदिषु, क्षेत्रतो- वसतिपाद केषु, कालतः - एकत्र च पाटके मासं स्थित्वा द्वितीयमासे अन्यत्र बलतिगवेषणा । भावतः सर्वत्र निर्ममत्वम् । ततश्च किञ्चिदूने मा संप्रतिनिनामानं
(२७४२) निधानराजेन्द्रः ।
·
शिष्यं तवान् वागतोऽस्मिक्षेत्रभिपूर्वमुक्ता सूर यस्तस्मिन्नेव स्थिता दृष्टाः । ततः स स्वचेतसि चिन्तयामास । अहो भावतोऽयमी मासकल्पं न व्यदधुः तस्मान्न शिथिलैः सत्र वस्तव्यमितिपदिकातीसेतो बन्दिता सूरयः पृशः कुशलया सिंहा चार्य संदिष्टम् । ततो भिकावेलायामाचार्यैः सह भिक्षार्थं प्रविवेश, अन्तप्रान्तेषु गृहेषु ग्रादितो भिकां जानतो विच्छायमुखः । ततः सूरिभिस्तस्य भावमुपगम्य प्रविष्टम्। तत्र निःसदेव बालको रोदिति सुरयस्तं - ष्ट्रा चप्पुटिकापुरस्तरमालापयामासुर्यथा वत्स ! मात्वं रो तितमसा पूतना तरी प्रा णेशत् स्थितो रोदितुं बालको, जातः प्रहृष्टो गृहनायकः, ततो पिता भूर्यासो मोदक ग्राहितो दस मिनि अजायत प्रहृष्टः, ततो मुस्कलितो वसवौ, ते 'सूरयः स्वशरीरनिः
दामाजग्मुः तिक्रमणवेलायां च दत्तो भणितो-वत्स ! धात्रीपिएडं चिकिरसपिण्डं चाssलोचय । स त्वाद् युष्माभिरेव सहाऽहं विहृतः, ततः कथं मेधादिभिः सूयोयोना कफीमा पिण्डः पुटिकाकरणतः पूत
प्रद्विष्टः विलयति स्वयं जात ऽपि मासकल्पं न विदधाति एतादृशं च पिएडं दिने दिने गृह्णाति मां पुनरेकदिनगृहीतमप्यालोचयति । तत एवं विचिसः
Jain Education International
कुतिया देवता तस्य शिक्षा बसताबन्धकारं सवात वर्ष विकुर्वितम्। ततः स भयनीतः सूरी नाद - जगवन्! कुत्रादं व्रजामि ?। ततस्तैः क्षीरोद जल वदतिनिमलहृदयैरभाणि वत्स ! एहि बसतौ प्रविशेति । दत्त आह-भगपश्याम्यन्धकारण द्वारमतिकोणा
धाउपाग
सूरिभिः निजाङ्गुलिरुद्धृत्य ऊर्ध्वकृता, सा च दीपशिखेव ज्वलि तुं प्रवृत्ता । ततः स दुरात्मा दत्तोऽचिन्तयत् श्रहो एतस्य प रिपदे परिप्यस्ति देवताः
शिष्याचमपानविर्वगुणानन्यथा चि न्तयसि । ततो मोदकलाभाऽऽदिको वृत्तान्तः सर्वोऽपि यथाव स्थितो देवतयाऽमाणि । मासे जाते तस्य भावतः प्रत्यावृत्तिः । कामिताः सूरयः, श्रालोचितं सम्यक् । सूत्रं सुगमम, नवरं थानाध्यक
सादिव्वं देवताप्रातिहार्यम् एतदेव
"
"
पानसे संगमथेरा, गच्छ विसज्जंति जंघवलहीणा । नवनागखेत्तत्रसही, दत्तस्स य आगमो ताहे ॥ उवसपपादितार्थ संताओ किसोय । पूपण बाले मा रुय, परिलाभण त्रियमणा सम्मं ॥ सुगा पूराना तथा के रोदिति विकाटना झालोचनम्। उपा रम् । पिं० प्र० ।
जे भिक्खू पाईदिनं मुंज, भुतं वा साइज एए ॥
गाड़ा
"
जे भिक्खु घातिपिंमं, गेएहेज्ज सयं तु अहब सातिज्जे । सो आणा अणवश्वं मिष्ठसविणं पावे ।। ११५ ।। सातखणा करें अनुमोदति सेकंड निल्यू १२०० वादे कारणे गेएदंतो अदोसो । गाहाअसिओमोरिएरायडे नए व गेलले ।
अद्धाणरोधर वा, जयणागणं तु गीयत्थे || १३५ ।। सिवाऽऽदिकारणेहिं गीयत्थो परागपरिहाणिजयणाए गेहूंतो सुको। नि० चू० १३ उ० । घाञ्चधातु
For Private & Personal Use Only
73
चान्युक फास्वातादिषु "रसायांसमेदोऽस्थि मजा शुक्राणि धातवः ।" इत्युक्तेषु रसाऽऽदिषु, वाच० । सूत्र० । धारकरवधोपकरयाच पृथिव्यादिके "पुढची आतेक तहा य, चाऊ य एगो । चत्तारि धाउणो रुवं ।" सूत्र० १ ० १ ० १ ८० । गैरिके, लोहाऽऽदिके, प्रश्न०२ श्राश्र०द्वार। उत्त० । "ৠयतंवत जयसीसग रूप्पवसे य वहरे य | हरियाले हिंगुलप मणोलिया सीसगंजणपवाले ॥ १ ॥ श्रम्भपकलकवालुया । उत्त० ३६ अ० | व्याकरणोक्ते गणपठिते क्रियावाचके भूप्रभृतौ नामभेदे च । धातवो ज्वादयः क्रियाप्रतिपादकाः । प्रश्न० २ संव० द्वार ( तद्वक्तव्यता 'धाजय | शब्दे २७४३ निगमे देवता हरितालदिङ्गुला ssदयः पदार्थः सन्ति तेषां प्रयोजने सति व्ययादुत्पकुप्रश्ने, उसरम् हरितालाऽऽदीनामुत्पि सात इति । १४७ प्र० । सेन• २ उद्घा० । पाकम्पातुकर्मन्न० पुरुषाला दे, कल्प० १ अधि० g कृण । घाउक्खोज - धातुक्षोज-पुं० । धातुवैषम्ये, श्र० । धानुपाग- धातुपाक-पुं० । द्वासप्ततिकलाऽन्तर्गत कलाभेदे, स०
1
७२ सम० ।
www.jainelibrary.org