Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
धम्मघोस
(२७१५) भनिधानराजेन्डः ।
धम्मऊयण
हत्यिणानरे पयरे जेणेव सहसंबवणे नजाणे तेणेव | धम्मजागरिया-धर्मजागरिका-स्त्री० । धर्मचिन्तायाम्, "सो उवाग , उवागच्छइत्ता अहापमिरूपं नम्गहं नग्गिएडइ, पुवावरकाले, जागरमाणो न धम्मजागरियं । " पं. प. ४ उग्गिएहत्ता संजमणं तवसा अप्पाणं जावेमाणे, जाव
द्वार | धर्मध्यानेन जागरिका धर्मजागरिका । कम्प०३ म.
धिक कण | धर्मध्यानानुस्मरणे, "धम्म जागरित्तप था।" विहरइ । भ० ११ श० ११ न०।।
धर्मध्यानलक्षणं जागरितुं, धातूनामनेकार्थत्वात, "माण वा धम्मचक-धर्मचक्र-न० । तीर्थकृतां धर्मप्रकाशकं चक्रं धर्मच- झाश्त्तप" धर्मभ्यानमनुस्मर्तव्यम् । वृ० १ ० १ प्रक०। कम । तीर्धकृतां पुरः पनप्रतिष्ठिते स्फकिरणचक्रे धर्मप्रका- धर्माय धर्मचिन्तया वा जागरिका जागरणं धर्मजागरिका। शके चक्रे, तच्च यत्र यत्र जगद्गुरुर्विचरति तत्र तत्र देवैर्नीयमानं
भ०१२ श.१०। धर्मप्रधाना जागरिका निकाकयेण बोधो गगनगतं गच्यतीति । प्रव०४० द्वार । प्रा० म०। प्रा.चू०।
धर्मजागरिका ! भावप्रत्युपेक्षायाम, सा चतशिलायां बाहुबलिना कारिते भगवत ऋषभदेवस्य ध. " किं कय किं वा सेसं, किं करणिज्जं तवं च न करेमि । मंप्रकाशके चकेत्र, पाव। भगवनस्तक्षशिलागमनमधिकृत्य पुवावरत्तकाले, जागरो भावपडिलेहो॥१॥" "कवं सब्सिडीए, पूर मह ददतु धम्मचकं तु ।" श्राव. १ " अहया को मम कालो, किमेयस्स चियं, प्रसारा अ०। "बाहुबलिना चिंतियं-कल्ले सब्बिलीए बंदिस्सामि त्ति बिसया नियमगामिणो बिरसावसाणा, भीसगो मच्च " निग्गओ,पभाए सामी गतो विहरमाणो अदिट्टे, अधिर्ति काऊण इत्यादिरूपा । "पुवावरत्तकालसमयसि नो धम्मजागरियं जहि जगचं बुच्छो,तत्थ धम्मचकचिंध कारिय, तं सवरयणा- जागरिता भवह।" स्था.४ ० २ ० । धर्मण कुमयं जोयणपरिमंमलं पंचजोयणुस्सियदं।" प्रा०म०१ ०१ लधर्मेण षष्ठयां रात्री जागरणं धर्मजागरिका । जन्मतः षष्ठे खराम। श्राव० । प्रा०चू० । "गयग्गपयए य धम्मचकेय।"| दिने जागरणमहोसवे, “छठे दिवसे धम्मजागरियं जागरे तक्षशिमायां धर्मचके । श्राचा. २ श्रु० ३ ० १५ अ० । ति।" कल्प०१ अधि० ५ क्षण। प्रति० । तक्षशिला यां बाहुबनिविनिर्मित धर्मवक्रम । ती धम्मजिण-धर्मजिन-पुं० । दुर्गती प्रपतन्तं सवसंघातं धारय४३ कल्प।
तीति धर्मः । तथा-गर्जस्थे जननी दानाऽऽदिधर्मपरा जातेति धम्मचकवट्टि (ए)-धर्मचक्रवर्तिन-पुं० । तीर्थकरे, प्रा. चू० धर्मः, स चाऽसौ जिनश्च धर्मजिनः । पञ्चदशे स्वनामस्याते १०।
जिने, ध० २ अधि० । तत्र सर्वेऽपि भगवन्त ईरशास्ततो धम्मचरण-धर्मचरण-न० । कात्याद्यासेवने,पं.व. १द्वार। विशेषमाह-" गम्भगए जं जणणी, जायसुधम्म सि तेण धम्म" धम्मचरण पहुच्च ।" जी०१ प्रति।
जिणो।" जगवति गर्जगते येन कारणेन विशेषतो जननी जातधम्मचिंतग-धर्मचिन्तक-पुं० । धर्मशास्त्रपारके सभासदे,
सुधर्मा दानदयाऽऽदिरूपशोजनधर्मपरायणा, तेन नामतो धम.
जिनः। प्रा०म०एस०स०कल्पा(एतद्वक्तव्यता 'तित्थपर' औ० । " धम्मचिंतए वा । " धर्मचिन्तको धर्मसंहिता शब्देऽस्मिन्नेव भागे १२६१ पृष्ठे अष्टव्या) "धम्मेणं भरहा परिज्ञातवान् सभासदः। शा० १६० १४ अ० । याज्ञवल्क्यप्र- दसवाससयसहस्साई सवाउयं पालश्ता सिके. जाव पभृत्यषिप्रणीतधर्मसंहिताश्चिन्तयन्ति,ताभिश्च व्यवहरन्ति येते | वीणे"। स्था०१०ठा।। धर्मचिन्तकाः । अनु० ।
धम्मजीवि (ए)-धर्मजीविन-पुं० । संयमैकजीचिनि, “णि. धम्मचिंता-धर्मचिन्ता-स्त्री. । धर्मा जीवाऽऽदिव्याणामनुयो.
ग्गथा धम्मजीवियो।" दश०६अ। गोत्पादाऽऽदयः स्वभावास्तेषां चिन्ताऽनुप्रेका, धर्मस्य वा श्रुतचारित्राऽऽत्मकस्य सर्वनाषितस्य हरिहराऽदिनिगदित.
धम्मजुवणकाम-धर्मयौवनकाल-पुं• । अन्त्यपुस्लपरावर्तधर्मेभ्यः प्रधानोऽयमित्येवं चिन्ता धर्मचिन्ता । स० १० सम्म
काले, अन्त्यद्रलपरावर्तकासो धर्मयौवनकालश्च कथ्यते । दशा। सूत्रार्थानुचिन्तनाऽऽदिनकणशुभचित्तप्रणिधाने, "न्ष्टुं
उक्तं च-" तुल्या परिणतिर्जिन-व्यक्तिषु यत्तदुच्यते । ति. पुण धम्मचिताए ।" ग०२ अधिः । स्था।
यसामान्यमित्येव, घटत्वं तु घटेचिव ॥ ५ ॥" कव्या०
२ अध्या। धम्मच्छेय-धर्मच्छेद-पुं० । " बकापुछाणेणं, जेणं न बहिजई।
| धम्मजोग-धर्मयोग-पुंगधर्मोत्सादे, धर्मसम्बन्धे च । "अत एव तयं नियमा । संभव अपरिसुकं, सोऊण धम्ममित्रो ।" इत्युक्तल करणे धर्मपरिशोधनोपायभेदे, पं०व०४ द्वार।
धर्मयोगात, तिनं तत्सिक्रिमाप्नोति ।" पो०३ विव०। धम्मजणणी-धर्मजननी-स्त्री०। धर्मदातृत्वेन प्रतिपन्नमातरि,
धम्मान्जिय-धर्मार्जित-त्रि० । धर्मेण कान्त्यादिरूपेणार्जितमुपायथा हरिभसूर्याकिनी महत्तरिका “ हरिभधम्मजणणी ऍ,
जितम् । धर्मेणोत्पादिते, "धम्मज्जियं च ववहारं ।" धर्मेण साकिं च जाणिपत्तिणीए वि।" जीवा०२७ प्राधि०। पञ्चा० ।
धुधर्मेणोत्पादितः । उत्त०१०। धम्मजस-धर्पयशम्-पुं०। कौशाम्बवास्तव्यस्य धर्मवसो- धम्मज्य-धर्मध्वज-पु.। धर्मचक्रवर्तित्वसूचके केतो, महेन्छराबार्यस्य शिष्य स्वनामख्याते प्राचार्य, प्रा. क० । आव०।
मजे । रा० । ऐरवते भविष्यति स्वनामख्याते जिन, ति। श्रा० चू० । महावीरस्वामिनः स्वनामख्याते शिष्ये, आव०४
प्रव. । स०। श्र० । श्रा० चू० । वाराणसीनगरस्थे स्वनामण्यातेऽनगारे, धम्मक्रयण-धमाध्ययन-न०। सूत्रकृताङ्गप्रथमथुतस्कन्धस्य भाव०४०। प्रा० चू•ाती।
धर्मप्रतिपादके नवमे ऽध्ययने, सूत्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458