Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1397
________________ (२७१७) अन्निधानराजेन्द्रः । धम्मत्थकाम धम्मत्थिकाय तं कामयन्ते इच्छन्ति विशुम्वेदानुष्टानकरणेनेति धर्मार्थका- स्था० १०। न यतो धर्मास्तिकायविचार:-कोऽसौ धर्मो मा। मुमुक्षुषु, दश०६ अ.. धर्मास्तिकायः । पाह-सि सति वस्तुनोऽस्तित्वे इदमनेन धम्मत्थिकाय-धर्मास्तिकाय-पुं० । जीदानां पुनानां च स्व. लक्ष्यते इति वक्तुं युक्तम,अस्य तु सत्यमेवासिद्धम् । अत्राच्यते यद्यगुद्धपदवाच्यं तत्तदस्ति । यथा स्तम्नाऽऽदिशुद्धपदवाच्य. भावन एव गतिपरिणामपरिणतानां तत्स्वभावधारणात् तत् भावात् प्रमाणान्तरबाधितविषयत्वाख्यादोषरहितत्वन, न च स्वभावपोषणाद्धमे, अस्तयश्चेह प्रदेशातेपां कायः सातः, सिहत्वात् , न च खपुष्पाऽऽदिषु संकेतितैः स्वादिशुद्धपदैरने"गणकाए य निकाप, खंधे वग्गे तव रासी य।"इति वचनात्। कान्तो वृहपरम्पराऽऽयातसकेतविषयाणामेव शुरूपदानां बाअस्तिकायः प्रदेशसलात इत्यर्थः, धर्मश्चासी अस्तिकायश्च च्यत्तस्यह हेतुत्वेनेष्ठत्वानिपुणेन प्रतिपत्रानाव्यम,अन्यथा धूमाधर्मास्तिकायः । प्रज्ञा १ पद । जी० । कर्मः । 'अनु० । “जी. ऽऽदेपि गापासघटिकाऽऽदिष्वन्यथाभावदर्शनादेष प्रसको उर्मिधानां पुद्रलानां च, गत्युपग्रह कारणम् । धर्मास्तिकायो ज्ञानस्य, चारः स्यात् । उक्तं च-"अस्थिति नियबिगप्पो,जीवो नियमान दीपश्चक्षुष्मतो यथा ॥१॥" इत्युक्तलक्षणे, धाव.४०। सहतो सिकी । कम्मा सुद्धपयत्ता, घमस्वरसिंगाणुमाणाओ दर्श० । श्रा०। सकललोकव्याप्यसंख्येयप्रदेशाऽऽत्मकामूर्तः । ॥ १ ॥" इत्याद्यलं प्रसङ्गेन । उत्त० पाई २८ अ० । (धर्माअजीवद्रव्यविशेधे, अनु०। दर्श० । (धर्मास्तिकायस्यास्तित्वम स्तिकायस्य वर्णाऽऽदिव्याऽऽदिनेदतः स्वरूपं च 'अस्थिकाय' 'अस्थिकाय' शब्दे प्रथमभागे ५१६ पृष्ठे गतम्) शब्दे प्रथमभागे ५१६ पृष्ठे गतम् ) धर्मास्विकायविषये हीअथ धर्मास्तिकायस्य लक्षणमाह रप्रइने नगर्षिगणिकृतप्रश्नो यथा-सम्पूर्णो धर्मास्तिकायो द्रव्यपरिणामी गतेधर्मो, भवेत्युमनजीवयोः । मुच्यते, स्कन्धो बेति ? । अत्रोत्तरम-सम्पूर्णो धर्मास्तिकायो अपेक्षाकारणाडोके, मीनस्येव जनं सदा ॥४॥ व्यमुच्यते, कुत्रचित् स्कन्धोऽप्युपचारात्, नात्र किमपि गतेर्गमनस्य, परिणामी अर्थादूगतिपरिणामी, पुद्गल जोधयो बाधकं ज्ञायते । ही० ३ प्रका। धर्मो धर्मास्तिकायो. नवेत् । कस्मालोके चतुर्दशरज्ज्वात्म सकसमेव धर्मास्तिकायरूपमवयविव्यमाहकाऽऽकाशखएडे, अपेकाकारणात् परिणामव्यापाररहितादधि. अवयवी नाम अवयवानां तथारूपसंघातपरिणामविशेष पत्र, करणरूपौदासीन्यहेतोश्च । तत्र दृधान्तमाह-" मीनस्येष न पुनरवयवद्रव्येभ्यः पृथगर्थान्तरं व्यं,नयाऽनुपलम्भात् । तजलं सदेति।" सदा निरन्तरं, जल यथा मीनस्य मत्स्य नव एव हि श्रातानवितानरूपं संघात परिणाम विशेषमापना स्य गतिपरिणामि अस्ति, अपेक्षाकारणात-गमनाऽगम. लोके पटव्यपदेशभाज उपलभ्यन्ते,न तदतिरिक्तं पटाऽऽख्यं ना. नाऽऽदिक्रियापरिणतस्थ मत्स्यस्य जलमपेक्वाकारणमस्ति, त. म। उक्तं चान्यैरपि-"तत्वादिव्यतिरेकेण,न पटाऽऽद्युपक्षम्भनम् । थैव धर्मद्रव्यमपि शेयम्। निष्कर्षस्त्वयम्-स्थले ऊषक्रिया व्या- तन्वादयो विशिष्टा हि, पटाऽऽदिव्यपदशिनः ॥१॥" प्रज्ञा कुलतया चेष्टाहविच्चानावादेव न जवति , न तु जन्नाभावादिति गत्यपेक्षाकारणे मानानाव इति चेत् । न । अन्वयव्यतिरेकाच्यां धर्मास्तिकायस्यैकाधिकान्याहसोकसिद्धव्यवहारादेव तद्धेतुत्वसिद्धरन्यथाऽन्यकारणेनेतरा. धम्मस्थिकायस्स णं नंते ! केवश्या अनिवयणा पाणखिलकारणासिफिप्रसङ्गादिति दिक ॥ ४ ॥ च्या० १० अ०। त्तागोयमा! अणेगा अनिवयाणा पएणत्ता । तं जहा-ध धम्मत्यिकारणं भंते ! जीवाणं किं पवत्तइ ? | गोयमा ! म्मेात्त वा,धम्मत्यिकाएइ वा, पाणाइवायवरेमणेति वा, मुधम्मत्थिकारणं जीवाणं आगमागमणनामुम्मेसमण- सावायवरमणेति वा, एवं० जाच परिग्गहवरमणे कोहविवेजोगवश्जोगकायजोगा जे यावतहप्पगारा चलसजावास- गति वाजाव मिच्छादसणसवविवेगेति वाइरियासमिए ति ने ते धम्पत्यिकाए पवतंति, गतिलक्खणेणं धम्म- वा,भासासमिए तिवा,एसणासमिए तिवा,आदाणनंडमत्तस्थिकाए ॥ निक्खेवाणासमिए ति वा, जच्चारपासवण खलजबर्मिघाणपा(भागमणगमणेत्यादि) आगमनगमने प्रतीते,भाषा व्यक्तव- रिचावणियासमिई तिवा, माणगुत्ती तिवा, वगुत्ती तिवा, चनप, नाष' व्यक्तायां वाचीति वचमात् । उन्मेषोऽक्विव्यापा कायगुती तिवा, जे यावरी तहप्पगारा,सन्चे ते धम्मत्थिरविशेषः, मनोयोगवाग्योगकाययोगाः प्रीता एव । एतेषां च कायस्स अजिव यणा। दुन्द्रततस्तेहच मनोयोगाऽऽदयः सामान्यरूपाः,प्रागमना55. दयस्तु तद्विशेषा इति देनोपात्ताः भवति च सामान्यग्रहगोड (अनिवयण त्ति) अभि इत्यन्निधायकानि वचनानि शब्दा पि विशेषग्रहणं तत्स्वरूपोपदर्शनार्थमिति । (जे यावो त- अभिवचनानि, पर्यायशब्दा इत्यर्थः । ( धम्मे वत्ति) जीहप्पगारे त्ति) ये चाप्यन्ये आगमनाऽऽविज्योऽपरे तथाप्रकारा वपुजलानां गतिपर्याये धारणाद्धर्मः, इती रूपप्रदर्शने, वा विआगमनाऽऽदिसदृशा भ्रमणवलनादयः । (चशसभाव त्ति) कल्पे । (धम्माथिकाए व त्ति) धर्मश्वासावस्तिकायश्च प्रदेशचलस्वभावाः पर्यायाः, सबै तेधम्मास्तिकाये सति प्रवर्त- राशिरिति धर्मास्तिकायः । (पाणाश्वायवेरमणे वा त्यान्ते : कुतः, इत्याह-"गतिबक्खणणं धम्मत्थिकाय त्ति।"भ०१३ दिइह धर्मश्चारित्रलकणः, म च प्राणातिपातविरमणादि. श.४१०। तथा च-"पगे धम्मे।"एका प्रदेशार्यतया संख्या- रूपः, ततश्च धर्मशब्दसाधादस्तिकायरूपस्यापि धर्मस्य तप्रदेशाऽऽत्मकत्वेऽपि व्यार्थतया तस्यैकत्वात् जीवपुगनानां प्राणातिपातविरमणाऽऽदयः पर्यायतया प्रवर्तन्त इति । (जे स्वाभाविके क्रियावावे सति परिणतानां तत्स्वभावधारणाद्धर्मः। | यावत्यादि) ये चान्ये ऽपि तथाप्रकाराश्चारित्रधानिधायसवारतीनां प्रदेशानां सङ्घऽत्मकत्वात कायोस्तिकाय इति। काः सामान्यतो विशेषतो वा शब्दाते लर्वे ऽपि धर्मास्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458