Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२७१०) धम्मदेसणा अनिधानराजेन्द्रः।
धम्मदेसमा करणमिति।" धर्मशास्त्र प्रति श्रोतुमिच्छा शुश्रूपा,तहक्कणोभावः
ऽऽचाराऽऽदिविशेष एव, कत्तुंमपार्यमाणे कुतोऽपि धृतिसंह. परिणामः, तस्य करणं निर्वतनं श्रोतुस्तैस्तैर्वचनैरिति। शुश्रूषा
ननकानवनादिकल्यात् भावप्रतिपत्तिः । भावेनान्त:करणेमनुत्पाद्य धर्मकथने प्रत्युतानर्थसंभवः । पठ्यते च-"स खलु
न प्रतिपत्तिानुबन्धः, न पुनस्तत्र प्रवृत्तिरपि, भकालौत्सुक्यपिशाचकी वातकी वा,यः परेऽनधिनि बाचमुदीरयति । “भूयो
स्य तवत भार्तध्यानत्वादिति । तथा-" पालनोपायोपदेश नूय उपदेश इति।"भूयो भूयः पुनः पुनरुपदिश्यत इत्युपदेशः।
इति ।" एतस्मिन् शानाऽऽद्याचारे प्रतिपन्ने सति पालनाय उ. नपदेषुमिष्टो वस्तुविषयः कथञ्चिदनवगमे सति कार्यः । किं न
पायस्याधिकगुग्ग तुल्यगुणलोकमध्यसंबासमवणस्य निजगुणक्रियते दृढसन्निपातरोगिणां पुनः पुनःक्रिया तिक्ताऽऽदिक्वाथपा
स्थानकोचितक्रियापरिपाबनानुस्मारणस्वभावस्य चोपदेशोदा. नोपचार इति । तथा--" बोधे प्रकोपवर्णनमिति ।" बोधे सक
तव्य इति । तथा-"फलप्ररूपणेति।” अस्याऽऽचारस्य सम्यक् दुपदेशेन, त्यो भूय उपदेशेन वोपदिष्टवस्तुनः परिझाने तस्य
परिपालितस्य सतः फलनिदेव तावदुपयवहासो भावैश्वश्रोतुः प्रकोपवर्मन बुझिप्रशंसन, यथा-नाऽनघुकर्माणः प्राणि
यवृकिर्जनप्रियत्वं च, परत्र व सुगतिजन्मोत्तमस्थानाभः, परन एवंविधसूक्ष्मार्थबोकारो भवन्तीति । तथा-" तन्त्रावतार
म्परया निर्वाणावाप्तिश्चेति यत्कार्य तस्य प्ररूपणा प्रज्ञापना वि. इति ।" तन्त्र भागमेऽवतारः प्रवेश प्रागमबहुमानोत्पादन
धेयेति । ५० १ अधिक । ( देवर्षिवर्णनं देवहिवाण' श. द्वारेण तस्य विधयः । अागमबहुमानौवमुत्पादनीयः
ब्देस्मिन्नेव भागे २६१७ पृष्ठे गतम् ) ( असदाचारगहीं
• असदायार 'शन्दे प्रथम नागेन्४० पृष्ठे प्रतिपादिता)(ना. "परलोकविधी शास्त्रात प्रायो नान्यदक्कते।
रकःखोपवर्णनम् “ णारययुक्खोववाण ' शब्देऽस्मिन्नेव आसन्नभन्यो मतिमान्, श्रद्धाधनसमन्वितः॥ १॥
भागे २०१२ पृष्ठे गतम्) (दुष्कुल जन्मप्रशस्तिः " दुक्कुउपदेशं विनाऽप्यर्थ कामौ प्रति पटुजनः ।
लजम्मप्पसत्थि" शब्देऽस्मिन्नेव भागे २५४८ पृष्ठे प्रोक्ता ) धर्मस्तु न विना शास्त्रा--दिति तत्राऽऽदरो हितः ॥२॥
(मोहनिन्दा 'मोहनिंदा' शब्दे प्रतिपादयिष्यामि) (धर्मबीज अर्थाऽऽदावविधानेऽपि, तदभावः परं नृणाम् ।
च ' धम्मवीब' शब्देऽस्मिन्नेत्र भागेऽनुपरमेव वक्ष्यामि ) धर्मविधानतोऽनर्थः, क्रियोदाहरणात्परः ॥ ३ ॥
( संज्ञानप्रशंसनं 'साप्ताणप्पसंसण' शब्दे प्रतिपादयिष्यते) तस्मात्सदेव धर्मार्थी, शास्त्रयत्नः प्रशस्यते ।
"बीर्यदिवर्णनमिति।" वीर्यः प्रकर्षरूपायाःशुरूाऽऽचारबललोके मोहान्धकारेऽस्मिन्, शास्त्राऽऽलोकः प्रवर्तकः॥४॥"
लभ्यायास्तीर्थकरपर्यवसानाया वर्णनमति । यथा-" मेरु (शाखयत्न इति) शास्त्रे यत्नो यस्येति समासः।
दरामं धरां छत्रं, यत्कचित्कर्तुमीशते । तत्लदाचारकरूपतु-फल. "पापाऽऽमयौषधं शास्र, शास्त्रं पुण्यनियन्धनम् ।
माहुमहर्षयः॥२॥" तथापरिणते गम्नीराया: पूर्वदेशनापेक्षया. चक्षुः सर्वत्रगं शास्त्र, शालं सर्वार्थसाधमम ॥ ५ ॥
ऽस्यन्तसुषमाया पारमास्तित्वतद्वन्धमोक्काऽऽदिकाया देशनाया न यस्य जक्तिरेतस्मितस्य धम्मक्रियाऽपि हि।
योगो व्यापारः कार्यः । श्दमुक्तं भवति-यः पूर्व साधारणगुण. अन्धकाक्रियातुल्या, कर्मदोषादसत्फला ॥६॥
प्रशंसाऽदिरनेकधोपदेशः प्रोक्त प्रास्ते, स यदा तदाचारकयः भाको मन्यते मान्या-नहङ्कारविवर्जितः।
कर्महासातिशयादकातिनावल कणं परिणाममुपागतो भवति गुजरागी महाभाग-स्तस्य धर्मक्रिया परा ॥७॥
तदा जीः भोजनमिव गम्भीरदेशनायामसौ देशनादो ऽवता. यस्य स्वनादरः शाने, तस्य भ्रद्धाऽदयो गुणाः।
र्यत शति । ध०१ अधिक। अन्मत्तगुणतुल्यत्वा- प्रशंसाऽऽस्पदं सताम् ॥ ७॥
इत्यं देशनाविधि प्रपच्योपसंहरनाह-" एवं संवेगकर्म, मलिनस्य यथाऽस्यन्तं, जलं वस्त्रस्य शोधनम् ।
प्रास्ययो मुनिना परः। यथाबोधं हि शुश्रुषो-र्भावितेम महात्म. अन्तःकरणरत्नस्य, तथा शास्त्रं विबुधाः ॥६॥
ना ॥१॥" ति व्याख्यातप्रायम् । आह-धर्माख्यापने ऽपि यदा शास्त्रभक्तिर्जगद्वन्द्यै-मुक्तिदूती परोदिता।
तथाविधकर्मदोषान्नाचबोधः श्रोतुरुत्पद्यते, तदा किंफर ध. अत्रैवेयमतो न्याख्या, तत्प्राप्यासन्नन्नावतः॥१०॥"
मोऽसपानमित्याह-"प्रबोधेऽपि फवं प्रोक्तं,श्रोतां मुनिसत्तमः। (अत्रैवेति। मुक्तावेव (इयमिति) शास्त्रभक्तिः, "तत्प्राप्त्यासन कधकस्य विधानेन, नियमाच्छुद्धचेतसः ॥१॥" इति सुगमम् । भावत इति" मुक्तिप्राप्तिसमीपत्तावादिति । तथा.."प्रयोग प्रा. पाह-प्रकारान्तरेणापि देशनाफलस्य संभाव्यमानत्वादलमि. केपपया ति। "प्रयोगो व्यापारण, धर्मकथाका पाक्षिप्यन्ते
हैव यनेनेत्याशङ्कचाहश्राकृष्यन्ते मोहात्तत्वं प्रति जव्यप्राणिनोऽनयेति आक्षेपणी ।
___“नोपकारो जगस्मि -स्तादृशो विद्यते क्वचित । (तस्याः कथायाश्चातुर्विध्यम् ' अक्खेवणी' शब्दे प्रथमभागे __ यारशी दुःखबिच्चदा-दोदिनो धर्मदेशना ॥१॥" इति। १५२ पृष्ठे गतम्) तथा-"ज्ञानाऽऽद्याचारकथनमिति ।" ज्ञान
(न) नैवोपकारोऽनुग्रहो, जगलिनुवने, अस्मिन्नुपलज्यमाने, स्य श्रुतलतणस्य, प्राचारो ज्ञानाचारः, आदिशब्दार्श
तादशो विद्यते समस्ति, क्वचित्काले केत्रे वा, याशी यादृगरूपा, नाऽऽचारचारित्राचारस्तपआचारो बीयोऽऽचारश्चेति । ततो
पुःखविच्छेदात् शारीरमानसदुःखापनयनात्, देहिनां देशनाझानाऽऽद्याचाराणां कथन प्रज्ञापनमिति समासः। ध०१ अधिक।
हाणां,(धर्मदेशनेति)धर्मदेशनाजनितो मार्गश्रद्धानाऽऽदिर्गुणः अनन्तरोक्तषत्रिंशद्विधे झानदर्शनाऽऽयाचारे यथाशक्ति प्रति
तस्य निःशेषलेश लेशाकलङ्कमोक्काऽऽक्षेप प्रत्यवभयकारणत्वा. पत्तिलक्षणं पराक्रमण, प्रतिपत्तौ च ययाबलं पालनति । तथा
त् । इति निरूपितो धर्मबिन्दौ सर्मदेशनाप्रदानविधिः । ध० "निरीहशक्यपालनेति।" निरीहेणैदिकपारासिक फलेषु रा.
१ अधिक। सका। ज्यदेवत्वाऽऽदिलकोषु व्यावृत्ताभिलाषेण शक्यस्य ज्ञानाचा
बालादीनां सहर्मपरीक्षाकाणां सप्रपश्चं सामनिधाय राऽऽदेर्विहितमिदमिति बुब्या पालना कार्या इति च कथ्यत
तद्गतदेशनाविधिमाहशति । तपा-" अशक्प्रे भावप्रतिपत्तिरिति।" अशक्ये ज्ञाना-]
बालाऽऽदिभावमेवं, सम्यग् विज्ञाय देहिनां गुरुणा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458