Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
धम्मत्थि काय
० । ( अस्तिकायाना४१६ पृष्ठे
कायस्याभिवचनानीति । भ०२० श०२ मस्तिकायत्वम् 'आस्था' शब्दे प्रथम धम्म स्विकाप देवधर्मास्तिकायदेश० धर्मास्तिकायस्य · तादिप्रदेशाऽसको विभागो धर्मास्तिकायदेशः । श्रजीयदे, प्रज्ञा० १ पद । दर्श० । जी० । धम्मत्यिका यप्पएस-धर्मास्तिकाय प्रदेश-पुं० । धर्मास्तिकायस्य प्रकृष्टो देशः प्रदेशः, निर्विभागो निरंशो भागो धर्मास्तिकाय प्रदेशः । प्रा० १ पद । श्रजीवयभेदे, दर्श० ५ तथ्य | जी० 61 श्रेष्ठ धम्मस्थिकाय मज्ऊप्पपला पत्ता ।" स्था० ८० धम्मद-पद-पुं० धर्मादिदा
जो०३ प्रतिo | चारित्रधर्मदाय के तीर्थंकरे, कल्प० १ अधि० १ कण । धम्मद--पुं० [स्वनामध्याते कल्किराजसुते
०
(२७१०) अभिधानराजेन्द्रः |
१ अधि० ६ कण | ती । " कल्किपुत्रो धर्मदत्तो, भावी सपरमाउन दिने दिने प्रतिय
1
ती० १ कला | धम्मदव- पर्व ० धर्म नामिकं दुर्गतिप्रपत स्तुधारणस्वभावं दयते ददातीति धर्मदयः । स०१ सम० । चारित्रधर्मदाय के तीर्थंकरे, न० १ ० १ ० । धम्पदा - धर्मदान-न० । धर्मकारणं दानं, धर्म एव वा दानम् । "समतृणमणिमुकायो यद्दानं ते सुपात्रेयः क्षयतु समनन्तं तद्दानं भवति धर्मीय ॥ १ ॥ " इत्युक्तलक्कणे दानभे दे स्था० १० वा० । धम्मदार धर्मशार नस्य द्वारमस द्वारे धर्मद्वारम् । काम्यादिके धपाये "सारि धम्मदारा प सातं जहा खंती, मुती, श्रज्ज के मद्दवे ।" धर्मस्य चारित्रल क्षणस्य द्वाराणीव द्वाराण्युपायाः चान्त्यादीनि धर्मधाराणि । स्थाo daro ४ उ० ।
,
धम्पदासमणि धर्मदासमणि पुं०
1
शे० ४ तस्व । घ० । अनेन जगवता उपदेशमाला नाम ग्रन्थो रचितः। श्रयमाचा वीरमरथि पूर्व बभूवेति प्रसिद्धि । जे० ए० तथा बाहुः प्रतित सफल याममा धर्मदा सगणिमिश्राः।" भ्र०र० । तथा चाऽऽह-नगवान् धर्मदालगणिः । ० ४ तत्र ।
धम्मदिवस - धर्मदिवस - पुं० । चतुर्दश्यष्टमाऽऽदि के धर्मदिने,
सूत्र० २ श्र० ७ भ० ।
धम्मदुम- धर्मद्रुम - पुं० । धर्मवृक्के, संथा० ।
धम्म-धर्मदून
वृद्धावस्यासूचके परिवादि
धर्मकरणयोग्या वस्योपदेशकत्वात्तथात्वम् । श्राव० ४ भ० । धम्मदेव-धर्मदेव - पुं० । धर्मेण श्रुताऽऽदिना देवो धर्मप्रधानो वा देवो धर्मदेवः । ज० १२ २०६ उ चारित्रवद्रूपे देवभेदे, स्था० ५० १ ३० ।
धम्मदेस-धर्मदेशक-पुं० धर्मचारिवादेशयतीति धर्मदेशकः । भ० १ ० १ उ० । धर्मोपदेशदायके, कल्प० १ अधि० १ कण | ० | घ० । ० । धम्मदेसणा-धर्मदेशना - स्त्री० । कुशलानुष्ठानप्ररूपणायाम्, इ०
३१ अष्ट० ।
Jain Education International
#4
सरप्रदानविधिमाह
सा च संवेगकृत कार्या शुश्रूषोर्मुनिना पर । बाबाssदिभावं संज्ञाय, यथाबोधं महात्मना ॥ १७ ॥ सा च देशना संवेगकृत्संवेगकारिणी, संवेगलकणं वेदम्" तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे देवे रागद्वेषमोहाऽऽविमुक्ते । साधी सर्वदमेहसीलो नुगः॥१॥" मनासाधुना अन्य धर्मोपदेशेऽधिका यथोक्तं निशीथे
'संसारदुकखमद्दणो, विबोहणो नवियपुंमरीयाणं । धम्मो जिणपष्टत्तो, पकप्पजइणा कहे अब्बो " ॥ १ ॥ इति । ( प्रकल्पयतिनेति ) अधीतनिशीथाध्ययनेन । राशि प्रापनीयस्य पुरतः सा काहोः श्रोतुमुपस्थितस्य मुनिना च किं ज्ञानपूर्व माख्येये त्याह- (बालाऽऽदिभावमित्यादि) बालादीनां त्रयाणां धर्मपरीक्षणाम दि
बुधयोर्ग्रहणात, भावं परिणामविशेषं स्वरूपं वा संज्ञाय सम्यगवैपरीत्येनायुध १० (बालधर्मपरीकुकाणां स्वरूपं 'धम्म' शब्दे धर्मपरीक्षाऽवसरे २६७४ पृष्ठे गतम्) कथं सा कार्येत्याह- ( यथाबोधमिति ) बोधानतिक्रमेण, अनव बांधे धर्मान्मदेशना प्रत् न होमान्धः समाकृष्यमाणः सम्यगध्वानं प्रतिपद्यत इति । मुनिना की महात्मना तद्मकपणा महान् आत्मा यस्य स तेन इति संक्षेपतो धर्मदेशना प्रधानविधिः, वि स्तरतस्तु धर्ममन्दौ ( २ प्रक० ) बक्तः ।
99
स चायम्-" इदानीं तद्विधिमनुवर्णयिष्याम इति । इदानीं संप्रति द्विधि समदेशनाक्रमं वामन रूपयिष्यामो वयमिति । तद्यथा-" तत्प्रकृति-देवताधिमुक्तिज्ञानमिति । तस्य सम्देशनार्हस्य जन्तोः प्रकृतिः स्वरूपं गुणवत्सङ्गकोकप्रियत्वादिका देवताधिधि कपिला 55दिदेवताविशेषः प्रथमतो देशकेन कार्यम | ज्ञातप्रकृतिको हि पुमान् रक्तो विष्टो मूढः पूर्व व्युद्याहितरच चैत्र नवति, तदा कुशलैस्तथा तथाऽनुवत्यं लोको
गुमानीतेविदेवताविशेषात तदेवताप्रणीत मार्गानुसारिवचनोपदर्शनेन दूषणेन च सुखमंत्र मार्गेऽवतारयितुं शक्यइति तथा साधारणगुणप्रशंसति।" साधारणानां लोकलोकोत्तरयोः सामान्यानां गुणानां प्रशंसा पुरस्कारो देशनान्देस्याविधेयाचा" प्रदा गृहमुपगते संविधान सदसि कर्मचाप्युपकृतेः । अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथाः, श्रुते वासन्तोषः कथमननिजाते निवसति ? ॥ ९॥ " तथा " स स्पक् तदधिकाऽख्यानमिति । ” लम्यगविपरीतरूपतया तेभ्यः सगुणेोऽधिका विशेषयन्तो के गुणाः तेषामायनं कथनम्। यथा-"तानि पवित्राणि सर्वे चारिणाम अहिंसा सत्यमस्तेयं त्यागो मैथुन ॥१॥" इति तथा "अबोधेऽप्यनिन्देति ।" अबोधेऽप्यनवगमेऽपि सामान्यगुणानां वि शेषाध्यायावानामपि निन्दा महो
माध्ययमान वस्तुतस्तु तिरस्कारपरिहाररूपा निन्दित तर सन्दूरं किमित्यादाव
धम्मदेसया
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458