Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1401
________________ धम्मदेवा (२७२२) अभिधानराजेन्खः । तदेवाद अौ साधुभिरनिशं मातर इस मातरः प्रवचनस्य । नियमेन न मोक्तव्याः परमं कन्याणमिच्छह्निः ॥ ८ ॥ अ) साधुभिरनिशं प्रवचनस्य मातरो न मोकाया इतिबन्धः । ताश्च मातर व पुत्रस्येति गम्यते । प्रवचनस्य प्रसूतिदेतुत्वेन हितकारिस्वेनाबेग की। साधु परमं कल्याण रेलीफिक पारलौकिक परम कल्याणमै ॥5 । एतच्च समाख्येयम् एतत्सचिवस्य सदा, साधोर्नियमान्न जवभयं जवति । भवति च हितमत्यन्तं फलदं विधिनाऽऽगमग्रहणम् |||| एतत्सचिवस्य प्रवचनमातृदिनस्य सदा सर्वका साध येतनियमाशियमेन, न भवभयं जयति संसारभयं न जायते, निःश्रेयसविषयेानिष्यतेः । जयति च संपद्यते च । प्रवच नमातृविधानस्य हितं माध्यायपरिहारसारस् प्रकर्षया फफऽऽदि ना. आगमग्रहणं वाचनाऽऽदिरूपेणेति ॥ ए ॥ आगम ग्रहणस्य गुर्वधीनत्वात् तद्वतमप्युपदे ध्रुव्यमित्याहगुरुवारतन्त्र्यमेव च तत्सदाशयानुगतम् । परमगुरुरि बीजं तस्माच मोक इति ॥ १० ॥ " गुरुवारच सत्यम् तद्वदुमानरु रीतिविशेष[स] गतम् सदाकायः संसारभूतः कुशखपरिणामः तेनानुगतं गुरुवारतम्यम् । परमगुरुयाप्तेरि सा जम, गुरुबहुमानाज्जन्मान्तरे तथाविध पुण्योपादानेन सर्वद वादगुरु सर्ववीजं भवति । तथाचैवं विधामा [इति देतोयारतन्त्र्यं साधुनाउ इयं विधेयमिति ] ॥ १० ॥ - पूर्वोक पव वस्तुनि साउदी क्रिया इत्यादि साधुवृत्तं मध्यमबुद्धेः सदा समाख्येयम् । आगमतयं तु परं बुधस्य भावमपानं तु ॥ ११ ॥ मध्यमबुद्धेरेवमादि साधुवृत्तं प्रस्तुतम, सदा समाख्येयं प्रका शनीयम, श्रागमतस्वं तु पूर्वोक्तं परं केवलमेव, बुधस्य प्राङ्निविधानं तु परमार्थसारं समयेयमिति ॥११॥ कृनसंयमेव बुधोपदेशमाद वचनाऽपनया खलु पस्तावा व इति । सर्वस्वं चैनदेवास्प || १२ || वचनाऽऽराधनया आगमाऽऽराधनयैव खलुशब्द एवकारार्थः ध र्मः श्रुतचारित्ररूपः संपद्यते । तदूबाधया तु वचनाच्या स्वधर्म विप्रतिषेधरूपं धर्मगु धर्म रहस्यम, सर्वस्वं चैतदेवाऽस्य धर्मस्य, एतद् वचनमेव सर्वस्वं सर्वसारो बर्त्तत इति ॥ १२ ॥ अथ किमर्थं स्यैवमुपदेशः क्रियते सकलानुष्ठानोपसर्ज सीमाचाऽपादानद्वारा तमू समा मुपदर्शपन्ना यस्माकं भुवि निवचनम् । Jain Education International धम्मश्रण धर्मतत्संस्थो, मौनीन् चेतदि परमम् ।। १३ । यस्मात् प्रवर्त्तकं स्वाध्यायभ्यानाऽऽदिषु विधेयेषु विजयोके, निवर्त्तकं च हिंसाऽनृतादिभ्यः सकाशादन्तरात्मनो मनसो वचनमागमरूपं, धर्मश्चैतत्संस्थो वचनसंस्थो वचने संतिष्ठत इति कृत्वा मौनीन्द्रं चैतद्वचनमिह प्रक्रमे परमं प्रधानम् । एतदुक्तम" सर्वशेोक्तेन शास्त्रेण, विदित्वा योऽत्र तत्वतः । न्यायतः क्रियते धर्मः स धर्मः स च सिद्धये ॥ १ ॥ ॥१३॥ किमेवं वचनमाहात्म्यं ख्याप्यत इत्याह अस्मिन हृदयस्ये सति हृदयस्थतो मुनीन्ध इति । हृदयस्थिते च तस्मित्रियमात्सर्यमा सिकिः || १४ || अस्मिन् प्रवचने आगमे हृदय सि हृदयस्थति स्वस्त स्वतः परमार्थेन, सर्व इति कृत्वा, हृदयस्थिते च तस्मिन् जगवति मुनीन्द्रे नियमानियमेन, सर्वार्थसिद्धिः सर्वार्थनिष्पत्तिः ॥ १४ ॥ - किमेवं सर्वप्रयोजन सिद्धिद्वारेण भगवान् संस्तूयत इत्याहचिन्तामणिः परोऽसौ तेनेनं जयति सपरसाऽऽपतिः । सैवेह योगिमाता, निर्वाणसमदा प्रोक्ता ।। १५ ।। चिन्ता रक्षं चिन्तामणिः, परः प्रकृष्टोऽसौ भगवान् सर्वज्ञस्तेन भगवतेयमागमवमानद्वारेण भवते जायते समाप समताऽऽपत्तिः। आगमाभिहितस्वरूपोपयोगोपयुक्तस्य तदुपयोगाऽनन्यवृत्तेः परमार्थतः सर्वज्ञरूपत्वाद् बाह्याऽऽलबनाऽऽकारोपरकत्वेन मनसः समापत्तिनविशेषरूपा, तत्फ लभूता वा समरसाऽऽपत्तिरित्यभिधीयते । यथोक्तं योगशास्त्रे"सेर भिस्यैव महामही तृपदर नुगता समापत्तिः ।" सेपेह प्रस्तुता समापत्तिरभिसंबध्यते योगिमाता योगिजननी, योगी बेड सम्यक्त्वाऽऽदिगुणः पुरुषः । यथोक्तम्- "सम्यक्त्वज्ञान चारित्र योगः सद्योग उच्यते । एतद्योगाद्वियोगी स्यात्परमब्रह्मसाधकः॥१॥” सैव विशिष्यते निर्वाणफनप्रदा निर्वाणकार्य प्रसाधनी प्रोक्ता तद्वेदिभिराचार्यैः ॥ १५ ॥ देशनविधिरधिकृतः मे इति यः कथयति धर्मे, विज्ञाय विश्वयोगमनयमतिः । जनयति स एनमतुलं श्रतृषु निर्वाण फलदमम् ॥। १६ ।। इति यः कथयति धर्ममेवमुक्तनीत्या यो गुरुधमैं कथयति, विज्ञाय ज्ञात्वा, औचित्य योग मौचित्यव्यापारं तत्संबन्धं वा श्र नमतिनिपबुद्धिर्जनयति स गुरुरेनं धर्ममनन्यसदृशं श्रोतृषु शुश्रूषा प्रवृत्तेषु, निर्वाणफलदं मोकफप्रदम, अलमत्यर्थमिति ॥ १६ ॥ षो० २ विव० । श्रीवीरतीर्थङ्करे देशनां दत्त्वा देवच्छन्दान्तः प्राप्ते सति एकादशगणदेशात स्थापितत्वात् । सुधर्मस्वामी वा अन्यो वा यः कचिदू गणधरो वेमित्सति गौतमस्थान गौत स्वधर्म व अति च तस्मिन्नन्वोऽपि यो ज्येष्ठो भवति स विधत्ते इति । २७७ प्र० । सेन० ३ उद्घा० । धम्मदेमणाजोग्ग-धर्मदेशना योग्य त्रि० । लोकोत्तरधर्मप्रज्ञापनाऽहे. "ख धर्मदेशना योग्यो, मध्यस्थत्वा जिनैर्मतः " घ० १ अधि० । घनन०मा० १२० दणिणि नाऊण For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458