Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1405
________________ धम्मरयण दशादादिना पदेनेकानि नित्यवस्तुविस्तारवाद प्रादिमृगयोर्मुख बन्धो व्यधायि यतोऽनैकान्तेन नित्योऽनिस्यो या की क्रियायं कर्तुमी किया तो द्वितीया कर्तुराभ्यां द्वयोरध्या कृतिरिति । मकलगुणरत्नकुत्र गृहमित्यनेन जगवतः श्रीमत्पचिमतीर्थाधिनाथस्य पृजातिशयः प्रकाश्यते । तथा च पूज्य. पचाईप्रथमिकविधीयमानानामवशसनुत्परिको रकोटी बिटसंघः सुरासुरनरनिकरना वकैरपि गुणः । नक्तं च "सन्चो गुणेहिं गएको गुणादियजद बोर्गे वीरस् संभंतमविउश्रो, सहस्लनयणो सययमेइ ॥ १ ॥” इति । विमल केवलमित्यमुना तु ज्ञानातिशयसंपन्नतया प्रसिकसि. कार्यपार्थिवनस्तनिशीथिनीयस्य जिननाथस्य वचनातिशयः प्रपञ्च्यते । यतः केवलज्ञाने सत्यवश्यं भाविनी भ मी सार्थकरनामकर्मण इत्यमेव वेद्यमानत्वात् पास्यामि वेश्वर, अगिला धम्मदेसाईहिं | इत्यादि । वीरमिति सान्वयपदेन च जगवतः समृतका कषितनिः शेषापायनिबन्धनकर्मयातस्य वत्प्रतिनेश्वरस्यापगमा तिशयः प्रस्पष्टं निष्टङ्कयते यतोऽपायभूतं भवभ्रमणकारण स्वात्सर्वमपि कर्म । तथा चाऽप्रामः" सव्वं पार्व कम्मं, भामिज्जर जेण संसारे । " इति । धर्मरत्नार्विज्य इत्यनेन श्रवणाधिकारिणामर्थित्वमेव मुख्यं लिङ्गमित्यजाणि । यदुकं प रोपकार भूरिभिः श्रीहरिनप्रसूरिभिः" तत्थादिगारी अत्थी, समस्य जोन सुपरिधी जो विणीओ समु हो पुच्छरमाणो व" ॥१॥ इति जनानामित्यनेन बहु नेदमुदितं भवति यथा नैकमेवेश्वराऽऽदिकमाश्रित्योपदेशदाने प्रवर्तितव्यं, किंतु सामान्येन सर्वसाधारणतया । तथा चाऽऽह भगवान् सुधर्मस्वामी - "जहा पुन्नस्स कत्थइ, तहा तुच्छस्स क स्थइ । जहा तुच्नस्स कत्थर, तहा पुन्नस्स कत्थई ॥ १ ॥” इति । तिराम्युपदेशमिती हायमाशयः न निजशाभिमानेन न परपरामेायेन कस्यचिदुपायानं किं कथं तु नामाऽमी जन्तवः सद्धर्म मार्गमासाद्यसाद्य पर्यवसितं महानन्दामन्दाऽन्द दो दमवास्यन्तीत्यनुषाः परेषामार यदजाणि I 46 ( २७२६ ) अभिधानराजेन्द्रः । " युद्धमार्गोपदेशेन यः सत्वानामनुग्रहम् । करोति नितरां तेन कृतः स्वस्याप्यसौ महान् ॥ १ ॥ " 3 Jain Education International तथा 46 33 न जवति धर्मः श्रोतुः, सर्वस्यैकान्तो हितश्रवणात् । मानवति ॥ इत्युक्तः सभावार्थः सकलोऽपि गाथार्थः ॥ १ ॥ अथ यथाप्रतिज्ञातं विभणिषुः प्रस्तावयन्नाहभवसहिय अपारे दुई जंतू । तस्य च अणस्थर स्ययं ॥ २ ॥ भगम्यमन्नारकसिममरण कर्म " न इति जवः संसारः, स एव जन्मजरामरणादि जनधारणाज वधि विविधतनयापारेऽपये मा खानामिति शेषः मनुम दूरे देश नृति सामग्री र गग , पन्ना श्रीमानस्वामिनापदादा मुनिं प्रति 66 13 डुब्न खलु माणुसे भवे, चिरकालेण वि सभ्यपाणिणं । गाढा य वित्रागकणो, समयं गोयम ! मा पमाय ॥ ४ ॥ इति । ध० र० । (अस्या अर्थः ' दुमपत्तय' शब्देऽस्मिन्नेव भागे २५७० पृष्ठे उक्तः ) अम्यैरयुक्तम धम्मरयण श्रीगीतमा " संसारकान्तारमपास्तपारं, बम्ब्रम्यमाणो लभते शरीरी । कृष्ण सुखस्यबीजं. प्रदुष्कर्म |१| मरे की विशेष पी. गेषु सिंहः प्रथमो तो मीनृत्सु सुवर्णशैलो, भवेषु मानुष्यभवः प्रधानः ॥२॥” तथा " अनर्थ्याएयपि रत्नानि लभ्यन्ते विभवैः सुखम् । दुर्लभ रत्नकोट्याsपि, कणोऽपि मनुजा ऽऽयुषः ॥ १ ॥ " इति । जन्तूनां प्राणिनां तत्रापि मरणमितिनान्तेनाभिष्यन्ते ये दारिद्रयोपवाऽऽदयोऽपायास्ते यिन्वयन्ते येन तदनं किंदि स्वाह सन् साधुः पूर्वापराविरोधत्रनृतिगुण परावाकपरिकल्पितधर्मापेक्क्या शोभनो धर्मः समः सम्य दर्शनादिकः, स एवैहिकार्थमात्रप्रदाषीतर रत्नापक्कया शास्वसानन्तमेोकार्थदानमिति । अथासुमेधार्थं दृष्टान्तविशिष्टं स्पष्टयन्नाहजह चिंतामणिरसुल न हो पा गुणवज्जिया, जियाण तह चम्मच पि ॥ २ ॥ यथा येन प्रकारेण निन्तामणिरत्नं सुप्रतीतं सुलभं सुप्राप. (हुति जायते भवानामतुः स्वल्पो विभवः- कारणे कार्योपचाराद्विनवकारणं पुण्यं येषां ध्वजाः स्वइत्यर्थान् तथापि वत् । तथा गुणा अक्षुद्रताऽऽदयो वक्ष्यमाणस्वरूपास्तेषां वि शेषेण भवनं सत्ता गुणविजवः । अथवा गुणा एव विजवो वि तितेन बर्जिनानां रहितानां जय प्राणिनाम् । उक्तं च- "प्राण द्वित्रिचतुः प्रोक्ताः, भूतानि तरवः स्मृ ताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः शेषाः सत्वा इतीरिताः ॥ १ ॥ " अपिशब्दस्य वक्ष्यमाणस्येह संबन्धादेवं नावना कार्या एकेन्द्रियविकलेन्द्रियाणां तावद्धर्मप्राप्तिर्नास्ति, पञ्चेन्द्रियजीवामामपि तयोग्यता हेतु गुण सामग्री विकलानां तथा कारण धर्मरत्नं सुलभं न भवतीति प्रकृते संबन्ध इति । पूर्वसूचतपश्चयम " बहुविधजो हरिय ६ अस्थि हरिथणउरं पुरं पुरन्दरपुरं व वरं ॥ १ ॥ तत्र श्रेष्ठिगरिष्ठः पुन्नागो नागदेवनामाऽऽसीत् । निम्सीलगुणधरा, वसुंधरा गेहिणी तस्स ॥ २ ॥ तनयो विनयोज्ज्वल-मतिविभवभरो बय जयदेवः । दक्खो रयणपरिक्खं, सिक्ख सो वारस समा उ ॥ ३ ॥ पत्रास चिन्तितार्थदानपद्रुम । चिन्तामणिप्रमुत्तुं, सेसमणी गणइ उबलसमे ॥ ४ ॥ सोमः पुरे सकते। दङ्कं द्वेण घरं, घरेण भमिश्र श्रपरितंतो ॥ ५ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458