Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
धम्मण्यवाद (यू)
|
धम्मप्यवाद (ए) पर्ववादिन पुं० धर्मप्रवदितुं स्य स धर्मप्रवादी । धर्मप्रावाबुके, आचाराङ्गचतुर्थाध्ययनस्य द्वितीयोदेशकार्याधिकारमधिकृत्य विधम्मप्यवश्य परिक्खा ।" धर्मे प्रवदितुं शीलं येषां ते धर्मप्रवादिनः, त एव धर्मप्रवाहिका, धर्मप्रावादुका इत्यर्थः । तेषां परीक्षा युक्तायुक्तविचारणम् । आचा० १ ० ४ श्र० २ उ० । धर्म-पर्यान्तमात्मानं
रयतीति धर्मः, तस्य प्रशंसा धर्मप्रशंसा । सकलपुरुषार्थानामेव धर्मः प्रधानमित्येवंरूपे धर्मस्य स्तयं तथा उबेरप्युक्तम्" वो धनार्थिनां धर्म कामिनां सर्वकामदः । धर्म एवापवर्गस्य, पारम्पर्येण साधकः " ॥ १ ॥ दश० १ अ० । पो० ।
धम्मपाचाप धर्ममाचक० दिन बा० १ ० १४० १ ० । धम्मपिय-धर्मत्रिय धर्ममा २०१०
४ अ० १ ० ।
धम्मफल- धर्मफल न० धर्मस्य फलं धर्मफलम धर्मेण बा फलं धर्मपत्र | धर्मप्रयोजने, दश० १ श्र० । धर्मफलमाद
जया जीवमजीवा य, दो विएए विद्यासा । तथा गई सब्वजीवाण जाइ ॥ १४ ॥
(२७२४) अभिधानराजेन्द्रः ।
कालेज
वि
विधं जानाति, तदा तस्मिन् काले, गतिं नरकगत्यादिरूपां बदुनियां स्वपतमेदेनाने प्रकार सर्व जीवन जानाति यथाऽवस्थित जीवाजीव परिज्ञानमन्तरेण गतिपरिज्ञानाजावात् ॥ १४ ॥ उपरोच वृद्धमा
जया गई बहुविदं सब्बजीवाण नाइ ।
याच पाच बंध मोक्खं च जाण ।। १५ ।। यदा गति बहुविध सर्वजीवानां जानाति तदा पुण्यं च पापं च बहुविधगतिनिबन्धनं, तथा बन्धं जीवकयोग दुःख लक्षणं, मोकं च तद्वियोगसुख लक्षणं जानाति ॥१५॥ जया पुच पाच बंधं मोक्खं च जागा । तया निदिर भोए, जे दिव्बे जे य माणुसे ।। १६ ।। जया निदिर नो, जे दिवे जे व मासे । तथा चय संभोग, सन्जितरं च वाहिरं ॥ १७ ॥
यदा पुण्यं च पापं च बन्धं मोकं च जानाति तदा निर्विन्ते मोहाजबारसम्यग्विचारयत्यसार दुःखरूपतया भोगान् शब्दाssदान् यान् दिव्यान् श्राँश्च मानुषान् शेषास्तु वस्तुनो भोगा एव न भवन्ति ॥ १६ ॥ ( जया इत्यादि ) यदा निर्धिन्ते भोगान् यान् दिव्यान् यांश्च मानुषानू, तदा स्थ जति संयोग संबन्धं द्रव्यतो नावतः साच्यन्तरं बाह्यं क्रोचादिद्विरादिसंबन्धमित्यर्थः ॥ १७ ॥
बाहिरं पम्भलगारियं ॥ १० ॥
जया चय संजोगं, तथा मे भविता
Jain Education International
"
धम्मफल
यदा त्यजति संयोगं साभ्यन्तरं बाह्यम्, तदा मुण्डो भूत्वा व्यतो भावतश्च प्रव्रजति प्रकर्षेण व्रजत्यपवर्गे प्रत्यनगारं यतो भावतश्चाविद्यमानागारमिति जावः ॥ १८ ॥ जया मे भविता नं, पम्बइ अगागारियं ।
तया संवरमुकिर्ड, धम्मं फासे अणुत्तरं ॥ १६ ॥
यहा मुण्डो भूखा प्रव्रजत्यनगारम् (तया संवरमुकिटुं ति ) प्राकृतशय उत्क संपर सर्वानिपातादिविनि तिरुपं, चारित्रधर्ममित्यर्थः स्पृशत्वनुत्तरं सम्यगासेवत - स्वर्थः ॥ १६ ॥
जया संघरकि
धम्मं फासे अतरं ।
तया पूयर कम्मर, अयोडिकलु कर्म ॥ २० ॥ महोत्सव धर्म स्पृशन्यनुषरं तदा नाति अनेकार्थत्वा स्पातयति कर्म्मरजः कम्मैवाऽऽत्मरज्जनाऽज श्व रजः । किंविशिष्टमित्याह-अयोधिक कृतम् - अयोधिकपेण मि ध्यादृष्टिनोपातमित्यर्थः ॥ २०॥
जया चूणइ कम्मर, अबोकि कर्म ॥
तया सव्यचगं नाव, दंसणं चाभिगच्छ ॥ २१ ॥ यदा पुनाति कर्मजः अयोधिकतम् त ज्ञानमशेपपचिषयं दर्शनं चाशेपश्यविषयम् अधिगत्या रणाभावादाधिक्येन प्राप्नोतीत्यर्थः ॥ २१ ॥
जया सव्यचर्ग नाम चाजिगच्छ ।
,
-
तया लोगमलोगं च, जियो जाइ केवली ॥ २२ ॥ यदा सर्वत्रगं ज्ञानं दर्शनं चाधिगच्छति, तदा लोकं चतुर्दशरज्ज्वात्मकमलोकं चानन्तं जिनो जानाति केवली, लोकौ च स. पूर्व, नान्यतरमेवेत्यर्थः ॥ २२ ॥
जया लोगमसोगं च जियो जागा केली ।
तथा जोगे निरंजिया, सेझेसि परिवज्जइ ॥ २३ ॥ यदा लोकमलोकं च जिनो जानाति केवली, तदोचितसमयेन योगमायाले प्रतिपद्यते भवोपप्राहि
कर्मशकयाय ॥ २३ ॥ जया जोगे निरंजिता सेल पडिवल
सपा कम् खविचाणं, सिद्धिं गच्छ नीरओ ॥ २४ ॥ यदा योगान्निरुध्य शैलेशीं प्रतिपद्यते, तदा कर्मकपयित्वा भवोपप्राह्यपि सिद्धिं गच्छति लोकान्तक्षेत्ररूपां नीरजाः सकलकर्मविनिर्मुकः ॥२४॥
जया कविता थे, सिद्धिं गच्छ नीरओ। एं, तथा लोगमस्वपस्यो, सिको हवसासो ॥ २५ ॥ यदा कर्म क्षपयित्वा सिद्धिं गच्छति नीरजाः, तदा लोकत्रैलोक्योपरिवर्ती, सिको भवति शाश्वतः कर्मबीजानादनुरुधर्मेति भाषा उन्को धर्मफलाः षष्ठो ऽधिकारः ॥ २५॥
मस्तकस्थः
साम्प्रतमिदं धर्मफलं यस्य दुर्लभं तमभिधित्सुराह-
मुहसायगस्स समण-स्स सायाउलस्स निगामसाइस्स । उच्छनापाविस झरा सुगइ तारिगस्य ॥ २६ ॥ सुखाकस्याभिधाखमकुम
,
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458