Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1402
________________ (२७२३) धम्मधण श्राभिधानराजेन्द्रः । धम्मप्पसोइ (म्) घि जिणवयणं, जे इह विहलंति धम्मधणं ॥१॥" संघा० १ धम्मपरंपरा-परम्पराधर्म-त्रि० । परम्परया धो यस्य स परअधि.१ प्रस्ता०। म्पराधर्मः । प्राकृतत्वाश्च परम्पराशब्दस्य परनिपातः । परम्पधम्मधरोद्धरणमहावराह-धर्मधरोद्धरणमहावराह-पुं० । ध. | रया धर्म प्राप्ते, उत्त० १४ अ०। मः सर्वप्रणीतः, स एव जीवाऽऽदिपदार्थाऽऽधारत्वेन धरा पृ. धम्मपरायण-धर्मपरायण-त्रि०। धर्मानुष्ठायिनि, दर्श०४०। थिवी, तस्था यमुद्धरणं स्वरूपन्नशरक्षणाद् यथाऽवस्थितत्वेना. धर्मध्यानतत्परे, उत्त. १४ अाधमैकनिष्ठे, उत्त० १४ म०। वस्थापनम्, तद्विषये महावराह अादिवराहो धर्मधरोहरणमा हावराहः। धराया महावराहवद धर्मस्यावस्थापके, "धम्मधरो __ "एवं ते कमसो बुझा, सब्वे धम्मपरायणा।" उत्त०१४ म०। धरणमहा-वराहजिणचंदसरिसिस्साणं।" प्रव० २७६ द्वार। "सया धम्मपरायणो।" दर्श०४ तस्व । धम्मधाम्पिपत्ति-धर्मधर्मिप्राप्ति-स्त्री० । धर्माणां धर्मिरूपेण प्रा धम्मपरूवणा-धर्मप्ररूपणा-स्त्री० । धर्मविषयायां प्ररूपणाया. प्तिः धर्मधर्मिप्राप्तिः। धर्माणां धर्मिरूपेण प्राप्ती, अने०१ अधि०। म, श्रीविमलनाधप्रपौत्रश्रीधर्मघोषस्थविरपा प्रषज्य महा बमकुमारः पञ्चमकल्पे दशाब्धिस्थितिमनुपाख्यानम्तरं श्रीवी. धम्मधम्मिभाव-धर्मधर्मिभाव--पुं० । धर्ममितायाम, आ० म. रपा प्रमज्य सिद्ध इति भगवत्यकादशशतकादशोदेशका१ अ. १ खपम । ( धर्मधर्मिणोर्भेदाभेद विचारो 'धम्म' ऽऽदावुक्तम्, तथा सति श्रीविमझनाथवीरयोः श्री कल्पसूत्रा. शब्देऽनुपदमेव २६६३ पृष्ठे गतः) ऽऽदिग्रन्थे महदन्तरं दृश्यते, तत्कथमिति प्रमे, उत्तरम्धम्मधुरा-धर्मधुरा-स्त्री० । धर्म एवातिसास्विकैरुद्यमानतया जगवतीवृत्तौ द्वितीयवृत्ती द्वितीयव्याख्यानप्रपौत्रके शिष्यधूरिव धूधर्मधुरा । उत्त०१४ अ०। धाऽऽत्मिकायां धुरि, "धणेण सन्ताने इत्युक्तमस्ति, तेन कल्पसूत्रोक्तकालमानमाथित्य न कि धम्मधुरादिगारे।" धर्मधुराधिकारे दशविधयतिधर्मधू काऽप्यनुपपत्तिरिति । १५३ प्र० । सेन० ३ उद्या । बहनाधिकारे। उत्त० १४ अ० । धर्मचिन्तायाम, वृ०१०। धम्मपाढग-धर्मपाक-त्रि० । धर्माध्यापके, प्रा. म. १० धम्मपइएण-धर्मप्रतिज्ञ-त्रि० । धर्मकरणाभ्युपगमपरे, व्य० १खएड। धम्मपारग-धर्मपारग-त्रि०। धर्मस्य श्रुतचारित्राऽऽत्मकस्य पा. धम्मपक्षिय-धर्मपाक्षिक-त्रि० । पुरायोपादानभूते, सूत्र. २ रगः सम्यग् वेसा धर्मपारगः । धर्मस्य सम्यग् वेत्तरि, "दुका श्रु.२.०। धम्मस्स पारगा।" प्राचा. १७०८.८ उ०।धम्मपमिमा-धर्मप्रतिमा-स्त्री०। धर्मः श्रुतचारित्रलकणः, तद्वि-धम्मपान-धर्मपाल-पुं० । कौशाम्बीवास्तव्यस्य धनयकस्य थेपया प्रतिमा प्रतिका, धर्मप्रधानं शरीरं वा धर्मप्रतिमा । धर्म ष्ठिनः स्वनामख्याते पुत्रे, हा०२३ अष्ट । विषयकप्रतिज्ञायाम्, धर्मप्रधाने शरीरे च । स्था०१ग। धम्मपिवासिय-धर्मपिपासित-त्रि.। पिपासेव पिपासा, प्राप्तेऽ. तत्स्वरूपमाह-- पि धर्मेऽतृप्तिः, धर्मपिपासा संजाताऽस्येति धर्मपिपासितः। "एगा धम्मपमिमा,जं से आया पञ्जवजाए।"प्राग्वन्नबरम- धर्मप्राप्तावतृप्ते, तं। भ०। पर्यवा ज्ञानाऽऽदिविशेषा जाता यस्य स पर्यवजातो, भवतीति | शेषः, विशुद्ध्यतीत्यर्थः। श्राहिताग्न्यादित्वाच जातशब्दस्यो- चम्म धम्मपुरिस-धर्मपुरुष-पुं० । अर्हति, स्था० । ('पुरिस' शम्ने त्तरपदत्वमिति । अथवा--पर्यवान्, पर्यवेषु वा यातः प्राप्तः पर्य- व्याख्या वक्ष्यते) धर्मः कायिकचारित्राऽऽदिः, तदर्जनपरः पु. घयातः । अथवा--पर्यवः परिरका, परिकानं वा। शेषं तथैवेति। रूषो धर्मपुरुषः । " धम्मपुरिसो तदउजणवावारपरो जहा सास्था.१०। है।" इत्युक्तलकणे पुरुषभेदे, स्था० ३ ०१०। विशे०। धम्मपत्ति-धर्मप्रज्ञप्ति-स्त्री० । धर्मप्ररूपणायाम, धर्मप्ररूपणा-1 मा०म० प्रा० चू० । “सुहावह धम्मपुरिसाणं ।" धर्मपुरुषाणां वति दर्शने च । उपा० ६ अ० । "महावीरस्संतिए धम्मपा धर्मप्रधाननराणाम् । पञ्चा०६ विव० । ति सवसंपज्जित्ता णं विहरितए।" उपा०१ । धर्म-धम्मप्पएस-धर्मप्रदेश-पुं० । धर्मशब्देन धर्मास्तिकायो गृह्यते, प्राप्तियथावस्थितधर्मप्रज्ञापनात् । दशकालिकस्य पाजीव- सस्य प्रकृयो देशः प्रदेशो निर्विजागो भागो धर्मप्रदेशः । निकायाऽस्येऽध्ययने च । दश० ४ ०।" प्रायप्पवायपुब्बा, धर्मास्तिकायस्य निर्विभागे भागे, अनु० । निज्जूढा हो३ धम्मपाती।" दश०१ भ० । धम्मप्पभ-धर्मप्रभ-पुं० । अञ्चगच्छीये सिंहतिलकसरिगुरौ, धम्मपावणा-धर्मप्रज्ञापना-स्त्री० । धर्मस्य कास्यादिवशसक- | अयमाचार्यः विक्रमसंवत् १३३१ मिते जातः, १३६३ मिते णोपेतस्य प्रज्ञापना प्ररूपणा धर्मप्रज्ञापना । धर्मप्ररूपणायाम, | स्वर्गतः । जै० ३०। "धम्मपम्पवणा जा सा।"सत्र०१ श्रु.१ अ० २ उ०। धम्मप्पाजण-धर्मप्ररञ्जन-त्रि० । धर्म प्ररज्यते पासज्यते इ. धम्मपत्य-धर्मपथ्य-त्रिका धर्माय पथ्यमिवा धर्माय हिते,धर्मश्र- ति धर्मप्ररजनः । ० । धर्मप्रायेषु कर्मसु प्रकर्षण रज्यत वण-तपरमाऽऽस्वाद-धार्मिकसवसंसर्गादिरूपे,पो०४ विधा। इति धर्मप्ररन्जनः। रलयारेक्यमिति' कृत्वा रस्य स्थाने ल. धम्मपय-धर्मपद-न० । धर्मफल के सिद्धान्तपदे, "जस्संतिए कारः । धर्माऽऽसक्ते, ज्ञा० १ श्रु० १८ अ.। धम्मफलानि सिक्खे।" दश अ.१० । कान्स्यादिक धम्मप्पलो (ण)-धर्मप्रलोकिन्-पुं० । धर्म प्रलोकपत्युपादे. च । “विऊण ते धम्मपयं अत्तरं।" भाचा० ११०५ यतया प्रेकरो पाखधिषु वा गवेषयतीति धर्मप्रसोकी। धर्मभ०४ उ०। स्थापादयतयारक्षके, पास्वरिडषु धर्मगवेषकेच । भौ० ।का. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458