Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
धम्मफल
धम्मरयगण
जितस्य, साताssस्य नाविसुखार्थे व्याक्षिप्तस्य, निकामशायि धम्मरयण-धर्मरत्न - न० | धर्म एव रत्नं धर्मरत्नम् । दर्श० २ नासूत्रार्थयेामहस्य समानस्य उत्
तव । धर्माणां मध्ये यो रत्नमिव वर्तते जिनप्रणीतो देशविरतिसर्वविरतिरूपों धर्मो धर्मरत्नम् । ध० १ अधि० । जिनप्र णीतशचिरतिस्सर्वविरत्यात्मक धर्मरूपे सकलैहिकामुमिक सम्पत्तिजनके ऽचिन्त्यचिन्तामणौ, दश० ४ श्र० ।
दियोपपदार्थ साथै परिज्ञानप्रयस्य जन्मजरामररोगका दुदीत्यनिमितस्य मध्यवस्य स्वर्गा गवर्गऽऽदिसुखसंपत्संपादनाबन्ध्यनिबन्धनं सफर्मरत्नमुपादातुमुचितं तदुपादानोपायच गुरूपदेशमन्तरेण न सम्यग् विज्ञायते, चानुपायप्रवृत्तानामभीष्टार्थसिद्धिरित्यतः कारुण्य पुण्यधर्माधिपादानानोपदेशं दातुकामः सूच कारः शिष्टमार्गानुगामितया पूर्व तावदिष्टदेवतानमस्काराऽऽदि प्रतिपादनार्थममायामाह
न
सोलन योकारोति यः स तथा तस्य । किम् ?, इत्याह--दुर्लभा दुष्प्रापा, सुगतिः सिद्धिपर्यवसाना, तादृशस्य भगवदाज्ञालोपकारिण इति गाथार्थः ॥ २६ ॥
( २७२५ ) अभिधानराजे |
इदानीमिदं धर्मफलं यस्य सुलभं तमाह-गुणपाणयस्य सज्जुबई खंतिसंजपरयस्स | परिस जितस्य तुला सुगर तारिंसगस्स ॥ २७ ॥ पच्छाविपयाचा खिप्यं गच्छेति अमरजनलाई । जेमि पिओ तो सं-नमो यतीय नरं च ॥ २८ ॥ तपोगुण प्रधानस्य प्रष्टाष्टमाऽऽदितपोधनचतः. ऋजुमतेम प्रवृत्त कान्तिसंयमरतस्य कान्तिप्रधान संयम से बिना इत्यर्थः । पापा जयोऽसुलभा गति रुक्तलक्षणा, तादृशस्य जगवदाज्ञाकारिण इति गाथार्थः ॥ २७ ॥ पश्चादपि वृद्धावस्थायामपि ते प्रयाताः प्रकर्षेण याता अवि राधितसंयमा अपि सन्मार्ग प्रपन्नाः शीघ्रं गच्छन्ति श्रमरभचनानि देवविमानानि । ते के ?, इत्याह-येषां प्रियं तपः संयमः, कान्तिः, ब्रह्मचर्ये च ॥ २८ ॥ दश० ४ श्र०
धम्मन धर्म मं० १ ० । धम्ममड़-धर्ममति - स्त्री० । धर्मबुद्धौ,
इजण विप्पोगे, आपमियरस रोगघत्थस्स । वइपरिणामेय तहा, धम्मम होर पापण ॥ १ ॥ " दर्श० १ तत्व | धम्म- धर्ममार्ग - पुं० । परलोकगामिनि मार्गे, पं० ०
४ द्वारा |
66
धम्ममाण - ध्मायमान- त्रि । भस्त्रावातेनोद्दीप्यमाने, " लोह गरधम्ममाणधमधर्मितघे सं" नृपा० २ श्र० । अग्निना तामाने, झा० १ ० ०
धम्ममित्त - धर्ममित्र - पुं० । धर्मसुहृदि, पो० ६ विब० । पद्मप्रभनिस्य एवंभामधेये, स० । धम्यमुति-धर्ममूर्ति स्त्री
शिवसिंहशि जय जे० ३० धम्ममुद्ध-धर्ममुख १० अर्माणां मुखभित्र मुखमुपायो धर्ममु खम् । धर्मोपाये, “धम्माणं कासवो मुहं ।" उत्त० पा०२५ २० - न० । धर्मलक्षणवृक्कस्य मूलमित्र मूत्रम् ध धम्ममूल-धर्ममूल-२० मूलभूते जीवदयाऽऽदिके, दर्श० २ तव । ( तानि च 'धम्म' शब्देऽस्मिन्नेव भागे २६७३ पृष्ठे दर्शितानि ) धम्म मेह- धर्ममेव पुं०
|
मेधाविवेकाचममेदति
मेघस्य सर्वच विवेकण्यास माधिरित्युक्तल करणे असंप्रज्ञातापरनामधेये समाधिभेदे, द्वा०
Jain Education International
[स
धर्म
२० द्वा० ।
धम्मय - धर्मद-पुं० । ' भ्रम्मद' शब्दार्थे, स० १ सम० । धम्मरधर्मरवत्रिबाध पञ्चवि
66
० उद्युक्तविहारिणि, "धम्मरयकुत्रसूरीणं । " उद्युकविहारिणाम जीवा
६८२
नमिऊण सयलगुणरय - कुलहरं विमल केवलं वीरं । धम्बरपणत्थियाणां जलाण वियरेमि जसं ।। १ ।।
9
पूर्वानाननमस्कारद्वारे विविनायकोपशान्त ये मममम उतरार्द्धन, चाभिधेयमिति संयोज पुनः सामगये। तथाहि संबन्धस्तादुपायो पेलणा, साबातवेदं शास्त्रमुपायः साधनं वा समु वा शाखार्थपरिज्ञानमिति प्रयोजनं तु द्विवि पुनरम्परम्परभेदादेकैकं देवा त
स्वानुग्रहः परम्परम्-अपवर्गादिप्राप्तिः। तथा चोक्तम्- "सर्वझोक्तोपदेशेन यः सच्चानामनुग्रहम् । करोति दुःखतप्तानां स प्राय॥ १ ॥ इति श्रतुः पुनरनन्तरं - शाखार्थ परिज्ञानं, परम्परं तस्याप्यपवर्गप्राप्तिः । उक्तं च-" सम्यक् शा
परिज्ञाना - रिक्ता भवतो जनाः । लब्ध्वा दर्शनसंशुकिं ते यान्ति परमां गतिम् ॥ १ ॥” इति । साम्प्रतं सुत्रव्याख्यान. स्वा प्रणय कम है, वीरं कर्मविदारणातपसां विराजन बर्याच जगति यो बीर इति स्यादवाद बि दारयति यत्कर्म, तपसा तद् विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ॥ १ ॥ " तं वीरं श्रीमद्वईमानस्वामिनम् । किंविशिष्टम् - सकलगुणरत्नकुल गृहम् सकलाः समस्ता ये गुणाः क्षमा मार्दवाऽऽजे वाऽऽदयःत पत्र रौषदारिद्यमुद्राविद्या बकत्वात्सकल कल्याणकनापकारत्वाश्च रत्नानि सकलगुणरस्नानि तेषां त्रगृहमुत्पत्तिस्थानं तं सकलगुणरत्नकुम्ल गृहम् । पुनः
किविशिष्टम ? - विमल केवलम-विमलं सकलतदावारकक रेणुसंपर्कवित्वेन निर्मलं केवलं केवलाऽऽस्यं ज्ञानं यस्य स विमल केवलस्तं क्त्वाप्रत्ययस्य चोत्तरक्रियासापेकत्वादुत्तरक्रियामाह-ति कम उपदेशम् उपदेशतिनिवृत्तिनिमित्तवचनरचना पञ्चस्तम. के. योजनेपो ओकेश्यः कथंभूतेभ्यः परार्थयोर्ग तिप्रपतन्तं प्राणिगणं धारयति, सुगतौ धते चेति धर्मः। उक्तं च"दुर्गतिप्रसृतान् जन्तून्, यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माकर्म इति स्मृतः ॥ १ ॥” इति। स एव रत्नं प्राख्यायन्ते मृगयते इत्येवं शीला येते विस्तेभ्यः सूनुष्यच प्राकृतणवशात् यददुः प्रभुपादायी १३ गाथाक्षराचा ॥ भावार्थ:-मध्ये ति पूर्वकामियाना हिलोचरकालकिये स्थाषा
33
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458