Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२७२१) अन्निधानराजेन्द्रः।
धम्मदेसगा
धम्मदेसणा
सधर्मदेशनाऽपि हि, कर्तव्या तदनुसारेण ॥१३॥
तामेव बालस्य देशनामाहबालाऽऽदीनां भावः परिणामविशेषः, स्वरूपं बा,तमेवमुक्तनी.
सम्यग् लोचविधानं, ह्यनुपानकत्वमथ धरा शय्या । त्या सम्यगवैपरीत्येन, विझायाऽवबुध्य, देहिनां जीवानां, गुरुणा प्रहरद्वयं रजन्याः, स्वापः शीतोष्णसहनं च ।। ३ ।। शास्त्राभिहितस्वरूपेण । यथोक्तम्-"धर्मझो धर्मकत्ता च, सदा सम्यग लोचविधान लोचकरणं, कथनीय नवतीति योगः। धर्मप्रवर्तकः। सवेभ्यो धर्मशास्त्रार्थ-देशको गुरुरुच्यते ॥१॥" हिशब्दश्चार्थे सर्वत्राशिसंबन्धनीयः । अनुपानकत्वं च-न वि. मद्धर्मस्य देशनाऽपि दि प्रतिपादना कर्तव्या । तदनुसारेण द्यते उपानह। यस्य सोऽयमनुपानत्कस्तझावस्तत्वम् । अथ बालाऽऽदिपरिणामानुरूपेण यस्य यथोपकाराय संपद्यते देशना,
धरा शय्या-धरा पृथ्वी सैव शय्या शयनीय, मान्यत्पर्यङ्काऽऽदि, तस्य तथा विधेयति ॥ १३ ॥
प्रहरदयं रजन्याः स्वापा-प्रथमयामे स्वाध्यायकरणं सामाअत्रैव हेतुद्वारेण व्यतिरेकमाह
न्येनेव साधूनां, द्वितीयतृतीयप्रहरयोस्तु स्वापः स्वपनं, चतुर्थे यनापितं मुनीन्ः, पापं खलु देशना परस्थाने । पुनः स्वाध्यायकरणं, समयनीत्या शीतोष्णसहनं च.शीतोउन्मागेनयनमेत-नवगहने दारु विपाकम् ॥ १४॥
रणयोः सहनं स्वसामयापेकमार्सध्यानाऽऽदिपरिहारेण ॥ ३ ॥
पष्ठामाऽऽदिरूपं, चित्रं बाह्यं तपो महाकष्टम । यद्यस्माद्भाषितमुक्तम, मनीः समययुक्तः, पापं खबु बर्त
अस्पोपकरणसंधा-रणं च तजुद्धता चैव ॥४॥ ते । देशना परस्थाने बान संबन्धिनी मध्यमवुद्धस्तत्संबनिधनी बुधस्य स्थाने । किमित्याह-उन्मार्गनयनमुन्मार्गप्रा
षष्ठाटमाऽऽदिरूपं समयप्रसिद्ध चित्रं नानाप्रकारं,बाह्य तपो म. पण मेतद्विपरीतदेशनाकरणम् । नवगहने संसारगहने, दारु.
हाकष्टं पुरनुचरम् अस्पसरवैर्दुर्बलसंहननैश्चोते कृत्वा,अल्पोपणविपाक तीवविपाकम् । ते हि विपरीतदेशनया अन्यथा चा.
करणसंधारणं च अल्पमेवोपकरणम् [संधारणीयं तच्बुद्धता न्यथा च प्रवर्तन्त इति कृत्वा ॥ १४ ॥
चैव उद्गमाऽऽदिदोषविशुद्धया ॥४॥ कथं पुनर्देशनास्वरूपेण समयोक्तत्वेन सुन्दराऽपि सती पर
गुर्वी पिएमविशुधि-श्चित्रा व्याऽद्यभिग्रहाचैत्र । स्थाने ऽपायमित्याह
चिकृतीनां संत्याग-स्तथेकसिक्याऽऽदिपारणकम् ॥५॥ हितमपि वायोरौषध-महितं तत्वलेष्माणो यथाऽत्यन्तम् ।।
गुर्वी पिएमविशुद्धिराधाकर्माऽऽदित्यागेन चित्रा व्याऽऽद्यभि.
ग्रहाश्चैव अध्यकेत्रकालभावाभिग्रहाः समयप्रसिद्धाः। विकृतीनां मधर्मदेशनौषध-मेवं बालाऽऽद्यपेक्षमिति ॥१४॥
संत्यागः कीराऽऽदीनाम्, तथैकशिक्थाऽदिपारणकम् । एकं सि. हितमपि योग्यमपि, बायोः शरीरगतस्य बातस्यौषधं स्नेह- क्थं भोजनं पारसके । श्रादिशब्दादेककवलाऽऽदिग्रहः॥५॥ पानाऽऽदि अहितं, तदेवौषधं श्लेष्मणो यथाऽत्यन्तं भवति। तत्प्र- अनियतविहारकरूपः, कायोत्सर्गादिकरणमनिशं च । कोपहेतुत्वेन सद्धर्मस्य देशनौषधं स्वरूपेण सुन्दरमपि तदव- इत्यादि बाह्य मुच्चैः, कथनीयं नवति बालस्य ।। ६ ॥ कादेतुत्वेन एवमहितं भवति । (बाबाऽऽद्यपेक्वमिति ) बाल
अनियतविहारकल्पोऽनियतश्चासौ विहारश्च नैकवेत्रवासि. मध्यमबुझिवुधापेक्षं तस्मात्तदायभीरुणा तकितप्रवृत्तेन च
स्वम्, तस्य कल्पः समाचारः, कायोत्सर्गाऽऽदिकरणमनिशं चगुरुणा तेषां भावं विज्ञाय,देशना विधेयति शास्त्रोपदेशः ॥१५॥
कायोत्मर्गस्याऽऽदिशब्दाग्निषद्याकरणमासे वनमित्यादि बाह्यपो०१ विव०।
मुच्चैबांधमनुष्ठानं प्रतिश्रयप्रत्युपेक्षएप्रमार्जनकासग्रहणाऽऽदि कगुरुर्यालाऽऽदीना देशनां विदधातीत्युक्तम्, तत्र विधिमाह- | थनीयं नवति बालस्य सर्वथोपदेशव्यं हितकारीति ॥६॥ बासाउदीनामेषां, यथोचितं तद्विदो विधिगीतः।
इदानीं मध्यमबुझेर्देशनाविधिमादसफर्मदेशनाया-मयमिह सिधान्ततच्वः ॥१॥ मध्यमबुछस्त्वीर्या-समितिप्रभृति त्रिकोटिपरिशकम् । बामाऽऽदीनामेणं पूर्वोक्तानां, यथोचितं यथाहम, तद्विदो श्राद्यन्तमध्ययोगै-हितदं खलु साधुसद्वृत्तम् ।। ७॥ बालादिस्वरूपविदः, विधिर्मीतः कथितः । सद्धर्मदेशनायां मध्यमबुद्धेस्तु मध्यमबुद्धेः पुनरीर्यासमितिप्रभृति ईयांसमित्याविषये, अयमिह बक्ष्यमाणः, सिद्धान्ततच्यझैरागमपरमार्थनि- दिकम, प्रवचनमातृरूपं साधुसदवृत्त,समाख्येयमितियोगः। तच पुणैरिति ॥१॥
कीदृशं साधूनां सदवृत्तम । त्रिकोटिपरिशुद्ध रागद्वेषमोहत्रतत्र बाबस्य परिणाममाश्रित्य हितकारिणी देशनामाद- यपरिशुद्धम् । अथवा तिस्रः कोटयो हननपचनक्रयणरूपाः बाह्यचरणप्रधाना. कर्तव्या देशनेह बामस्य ।
कृतकारितानुमतिभेदेन श्रूयन्ते, ताभिः परिशुद्धम् । अथवास्वयमपि च तदाचार-स्तदग्रतो नियमतः सेव्यः ॥२॥
कपच्छेदतापकोटित्रयपरिशुद्धं, प्रवचनमात्रन्तर्गतत्वात् सक
प्रवचनस्य। तस्य च कषच्छेदतापपरिशुद्धत्वेनाभिधानात्तदेच बाह्यचरणप्रधाना बाह्यानुष्ठानप्रवरा, कर्तव्या विधेया, देशना च वचनमनुष्ठीयमानम, सवृत्तम्, साधुसवृत्तमेव विशिष्यतेप्ररूपणा,इह प्रक्रमे बासस्याऽऽद्यस्य धार्थिनः,स्वयमपि चाऽ5. श्राधन्तमध्य योगैर्दितदं खल्विति । आदियोगेन, मध्ययोगेनान्तस्मनाऽपि च,नदाचार:-स चासावाचारइचोपदिश्यमानाचा- योगेन वा, बयसो जीवितव्यस्य वा, हितदमुपकारि। अथवारस्तदग्रतो बालस्याऽग्रतो, नियमतो नियमेन, सेव्यो भवत्या. आदियोगेन प्रथमवयोऽवस्थागतेनाध्ययनाऽऽदिना,मध्यमयोगेन चरणीयः । यदि पुनः स्वयमन्यथा सेव्यते, अन्यथा चोपदि- द्वितीयचयोऽवस्थानाविनाऽर्थश्रवणाऽऽदिना, अन्तयोगेन चर• श्यते, तदा तष्तिथाशनं जनयति अतस्तद्भाववृहये समपदि- मवयोऽवस्थाभाविना धर्मध्यानाऽऽदिना । भावनाविशेषरूपण, श्यमानं तथैवाऽऽसेव्यमिति ॥२॥
हित हितकारि हितफरमेवेति ॥ ७ ॥
६८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458