________________
(२७२१) अन्निधानराजेन्द्रः।
धम्मदेसगा
धम्मदेसणा
सधर्मदेशनाऽपि हि, कर्तव्या तदनुसारेण ॥१३॥
तामेव बालस्य देशनामाहबालाऽऽदीनां भावः परिणामविशेषः, स्वरूपं बा,तमेवमुक्तनी.
सम्यग् लोचविधानं, ह्यनुपानकत्वमथ धरा शय्या । त्या सम्यगवैपरीत्येन, विझायाऽवबुध्य, देहिनां जीवानां, गुरुणा प्रहरद्वयं रजन्याः, स्वापः शीतोष्णसहनं च ।। ३ ।। शास्त्राभिहितस्वरूपेण । यथोक्तम्-"धर्मझो धर्मकत्ता च, सदा सम्यग लोचविधान लोचकरणं, कथनीय नवतीति योगः। धर्मप्रवर्तकः। सवेभ्यो धर्मशास्त्रार्थ-देशको गुरुरुच्यते ॥१॥" हिशब्दश्चार्थे सर्वत्राशिसंबन्धनीयः । अनुपानकत्वं च-न वि. मद्धर्मस्य देशनाऽपि दि प्रतिपादना कर्तव्या । तदनुसारेण द्यते उपानह। यस्य सोऽयमनुपानत्कस्तझावस्तत्वम् । अथ बालाऽऽदिपरिणामानुरूपेण यस्य यथोपकाराय संपद्यते देशना,
धरा शय्या-धरा पृथ्वी सैव शय्या शयनीय, मान्यत्पर्यङ्काऽऽदि, तस्य तथा विधेयति ॥ १३ ॥
प्रहरदयं रजन्याः स्वापा-प्रथमयामे स्वाध्यायकरणं सामाअत्रैव हेतुद्वारेण व्यतिरेकमाह
न्येनेव साधूनां, द्वितीयतृतीयप्रहरयोस्तु स्वापः स्वपनं, चतुर्थे यनापितं मुनीन्ः, पापं खलु देशना परस्थाने । पुनः स्वाध्यायकरणं, समयनीत्या शीतोष्णसहनं च.शीतोउन्मागेनयनमेत-नवगहने दारु विपाकम् ॥ १४॥
रणयोः सहनं स्वसामयापेकमार्सध्यानाऽऽदिपरिहारेण ॥ ३ ॥
पष्ठामाऽऽदिरूपं, चित्रं बाह्यं तपो महाकष्टम । यद्यस्माद्भाषितमुक्तम, मनीः समययुक्तः, पापं खबु बर्त
अस्पोपकरणसंधा-रणं च तजुद्धता चैव ॥४॥ ते । देशना परस्थाने बान संबन्धिनी मध्यमवुद्धस्तत्संबनिधनी बुधस्य स्थाने । किमित्याह-उन्मार्गनयनमुन्मार्गप्रा
षष्ठाटमाऽऽदिरूपं समयप्रसिद्ध चित्रं नानाप्रकारं,बाह्य तपो म. पण मेतद्विपरीतदेशनाकरणम् । नवगहने संसारगहने, दारु.
हाकष्टं पुरनुचरम् अस्पसरवैर्दुर्बलसंहननैश्चोते कृत्वा,अल्पोपणविपाक तीवविपाकम् । ते हि विपरीतदेशनया अन्यथा चा.
करणसंधारणं च अल्पमेवोपकरणम् [संधारणीयं तच्बुद्धता न्यथा च प्रवर्तन्त इति कृत्वा ॥ १४ ॥
चैव उद्गमाऽऽदिदोषविशुद्धया ॥४॥ कथं पुनर्देशनास्वरूपेण समयोक्तत्वेन सुन्दराऽपि सती पर
गुर्वी पिएमविशुधि-श्चित्रा व्याऽद्यभिग्रहाचैत्र । स्थाने ऽपायमित्याह
चिकृतीनां संत्याग-स्तथेकसिक्याऽऽदिपारणकम् ॥५॥ हितमपि वायोरौषध-महितं तत्वलेष्माणो यथाऽत्यन्तम् ।।
गुर्वी पिएमविशुद्धिराधाकर्माऽऽदित्यागेन चित्रा व्याऽऽद्यभि.
ग्रहाश्चैव अध्यकेत्रकालभावाभिग्रहाः समयप्रसिद्धाः। विकृतीनां मधर्मदेशनौषध-मेवं बालाऽऽद्यपेक्षमिति ॥१४॥
संत्यागः कीराऽऽदीनाम्, तथैकशिक्थाऽदिपारणकम् । एकं सि. हितमपि योग्यमपि, बायोः शरीरगतस्य बातस्यौषधं स्नेह- क्थं भोजनं पारसके । श्रादिशब्दादेककवलाऽऽदिग्रहः॥५॥ पानाऽऽदि अहितं, तदेवौषधं श्लेष्मणो यथाऽत्यन्तं भवति। तत्प्र- अनियतविहारकरूपः, कायोत्सर्गादिकरणमनिशं च । कोपहेतुत्वेन सद्धर्मस्य देशनौषधं स्वरूपेण सुन्दरमपि तदव- इत्यादि बाह्य मुच्चैः, कथनीयं नवति बालस्य ।। ६ ॥ कादेतुत्वेन एवमहितं भवति । (बाबाऽऽद्यपेक्वमिति ) बाल
अनियतविहारकल्पोऽनियतश्चासौ विहारश्च नैकवेत्रवासि. मध्यमबुझिवुधापेक्षं तस्मात्तदायभीरुणा तकितप्रवृत्तेन च
स्वम्, तस्य कल्पः समाचारः, कायोत्सर्गाऽऽदिकरणमनिशं चगुरुणा तेषां भावं विज्ञाय,देशना विधेयति शास्त्रोपदेशः ॥१५॥
कायोत्मर्गस्याऽऽदिशब्दाग्निषद्याकरणमासे वनमित्यादि बाह्यपो०१ विव०।
मुच्चैबांधमनुष्ठानं प्रतिश्रयप्रत्युपेक्षएप्रमार्जनकासग्रहणाऽऽदि कगुरुर्यालाऽऽदीना देशनां विदधातीत्युक्तम्, तत्र विधिमाह- | थनीयं नवति बालस्य सर्वथोपदेशव्यं हितकारीति ॥६॥ बासाउदीनामेषां, यथोचितं तद्विदो विधिगीतः।
इदानीं मध्यमबुझेर्देशनाविधिमादसफर्मदेशनाया-मयमिह सिधान्ततच्वः ॥१॥ मध्यमबुछस्त्वीर्या-समितिप्रभृति त्रिकोटिपरिशकम् । बामाऽऽदीनामेणं पूर्वोक्तानां, यथोचितं यथाहम, तद्विदो श्राद्यन्तमध्ययोगै-हितदं खलु साधुसद्वृत्तम् ।। ७॥ बालादिस्वरूपविदः, विधिर्मीतः कथितः । सद्धर्मदेशनायां मध्यमबुद्धेस्तु मध्यमबुद्धेः पुनरीर्यासमितिप्रभृति ईयांसमित्याविषये, अयमिह बक्ष्यमाणः, सिद्धान्ततच्यझैरागमपरमार्थनि- दिकम, प्रवचनमातृरूपं साधुसदवृत्त,समाख्येयमितियोगः। तच पुणैरिति ॥१॥
कीदृशं साधूनां सदवृत्तम । त्रिकोटिपरिशुद्ध रागद्वेषमोहत्रतत्र बाबस्य परिणाममाश्रित्य हितकारिणी देशनामाद- यपरिशुद्धम् । अथवा तिस्रः कोटयो हननपचनक्रयणरूपाः बाह्यचरणप्रधाना. कर्तव्या देशनेह बामस्य ।
कृतकारितानुमतिभेदेन श्रूयन्ते, ताभिः परिशुद्धम् । अथवास्वयमपि च तदाचार-स्तदग्रतो नियमतः सेव्यः ॥२॥
कपच्छेदतापकोटित्रयपरिशुद्धं, प्रवचनमात्रन्तर्गतत्वात् सक
प्रवचनस्य। तस्य च कषच्छेदतापपरिशुद्धत्वेनाभिधानात्तदेच बाह्यचरणप्रधाना बाह्यानुष्ठानप्रवरा, कर्तव्या विधेया, देशना च वचनमनुष्ठीयमानम, सवृत्तम्, साधुसवृत्तमेव विशिष्यतेप्ररूपणा,इह प्रक्रमे बासस्याऽऽद्यस्य धार्थिनः,स्वयमपि चाऽ5. श्राधन्तमध्य योगैर्दितदं खल्विति । आदियोगेन, मध्ययोगेनान्तस्मनाऽपि च,नदाचार:-स चासावाचारइचोपदिश्यमानाचा- योगेन वा, बयसो जीवितव्यस्य वा, हितदमुपकारि। अथवारस्तदग्रतो बालस्याऽग्रतो, नियमतो नियमेन, सेव्यो भवत्या. आदियोगेन प्रथमवयोऽवस्थागतेनाध्ययनाऽऽदिना,मध्यमयोगेन चरणीयः । यदि पुनः स्वयमन्यथा सेव्यते, अन्यथा चोपदि- द्वितीयचयोऽवस्थानाविनाऽर्थश्रवणाऽऽदिना, अन्तयोगेन चर• श्यते, तदा तष्तिथाशनं जनयति अतस्तद्भाववृहये समपदि- मवयोऽवस्थाभाविना धर्मध्यानाऽऽदिना । भावनाविशेषरूपण, श्यमानं तथैवाऽऽसेव्यमिति ॥२॥
हित हितकारि हितफरमेवेति ॥ ७ ॥
६८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org