________________
(२७१०) धम्मदेसणा अनिधानराजेन्द्रः।
धम्मदेसमा करणमिति।" धर्मशास्त्र प्रति श्रोतुमिच्छा शुश्रूपा,तहक्कणोभावः
ऽऽचाराऽऽदिविशेष एव, कत्तुंमपार्यमाणे कुतोऽपि धृतिसंह. परिणामः, तस्य करणं निर्वतनं श्रोतुस्तैस्तैर्वचनैरिति। शुश्रूषा
ननकानवनादिकल्यात् भावप्रतिपत्तिः । भावेनान्त:करणेमनुत्पाद्य धर्मकथने प्रत्युतानर्थसंभवः । पठ्यते च-"स खलु
न प्रतिपत्तिानुबन्धः, न पुनस्तत्र प्रवृत्तिरपि, भकालौत्सुक्यपिशाचकी वातकी वा,यः परेऽनधिनि बाचमुदीरयति । “भूयो
स्य तवत भार्तध्यानत्वादिति । तथा-" पालनोपायोपदेश नूय उपदेश इति।"भूयो भूयः पुनः पुनरुपदिश्यत इत्युपदेशः।
इति ।" एतस्मिन् शानाऽऽद्याचारे प्रतिपन्ने सति पालनाय उ. नपदेषुमिष्टो वस्तुविषयः कथञ्चिदनवगमे सति कार्यः । किं न
पायस्याधिकगुग्ग तुल्यगुणलोकमध्यसंबासमवणस्य निजगुणक्रियते दृढसन्निपातरोगिणां पुनः पुनःक्रिया तिक्ताऽऽदिक्वाथपा
स्थानकोचितक्रियापरिपाबनानुस्मारणस्वभावस्य चोपदेशोदा. नोपचार इति । तथा--" बोधे प्रकोपवर्णनमिति ।" बोधे सक
तव्य इति । तथा-"फलप्ररूपणेति।” अस्याऽऽचारस्य सम्यक् दुपदेशेन, त्यो भूय उपदेशेन वोपदिष्टवस्तुनः परिझाने तस्य
परिपालितस्य सतः फलनिदेव तावदुपयवहासो भावैश्वश्रोतुः प्रकोपवर्मन बुझिप्रशंसन, यथा-नाऽनघुकर्माणः प्राणि
यवृकिर्जनप्रियत्वं च, परत्र व सुगतिजन्मोत्तमस्थानाभः, परन एवंविधसूक्ष्मार्थबोकारो भवन्तीति । तथा-" तन्त्रावतार
म्परया निर्वाणावाप्तिश्चेति यत्कार्य तस्य प्ररूपणा प्रज्ञापना वि. इति ।" तन्त्र भागमेऽवतारः प्रवेश प्रागमबहुमानोत्पादन
धेयेति । ५० १ अधिक । ( देवर्षिवर्णनं देवहिवाण' श. द्वारेण तस्य विधयः । अागमबहुमानौवमुत्पादनीयः
ब्देस्मिन्नेव भागे २६१७ पृष्ठे गतम् ) ( असदाचारगहीं
• असदायार 'शन्दे प्रथम नागेन्४० पृष्ठे प्रतिपादिता)(ना. "परलोकविधी शास्त्रात प्रायो नान्यदक्कते।
रकःखोपवर्णनम् “ णारययुक्खोववाण ' शब्देऽस्मिन्नेव आसन्नभन्यो मतिमान्, श्रद्धाधनसमन्वितः॥ १॥
भागे २०१२ पृष्ठे गतम्) (दुष्कुल जन्मप्रशस्तिः " दुक्कुउपदेशं विनाऽप्यर्थ कामौ प्रति पटुजनः ।
लजम्मप्पसत्थि" शब्देऽस्मिन्नेव भागे २५४८ पृष्ठे प्रोक्ता ) धर्मस्तु न विना शास्त्रा--दिति तत्राऽऽदरो हितः ॥२॥
(मोहनिन्दा 'मोहनिंदा' शब्दे प्रतिपादयिष्यामि) (धर्मबीज अर्थाऽऽदावविधानेऽपि, तदभावः परं नृणाम् ।
च ' धम्मवीब' शब्देऽस्मिन्नेत्र भागेऽनुपरमेव वक्ष्यामि ) धर्मविधानतोऽनर्थः, क्रियोदाहरणात्परः ॥ ३ ॥
( संज्ञानप्रशंसनं 'साप्ताणप्पसंसण' शब्दे प्रतिपादयिष्यते) तस्मात्सदेव धर्मार्थी, शास्त्रयत्नः प्रशस्यते ।
"बीर्यदिवर्णनमिति।" वीर्यः प्रकर्षरूपायाःशुरूाऽऽचारबललोके मोहान्धकारेऽस्मिन्, शास्त्राऽऽलोकः प्रवर्तकः॥४॥"
लभ्यायास्तीर्थकरपर्यवसानाया वर्णनमति । यथा-" मेरु (शाखयत्न इति) शास्त्रे यत्नो यस्येति समासः।
दरामं धरां छत्रं, यत्कचित्कर्तुमीशते । तत्लदाचारकरूपतु-फल. "पापाऽऽमयौषधं शास्र, शास्त्रं पुण्यनियन्धनम् ।
माहुमहर्षयः॥२॥" तथापरिणते गम्नीराया: पूर्वदेशनापेक्षया. चक्षुः सर्वत्रगं शास्त्र, शालं सर्वार्थसाधमम ॥ ५ ॥
ऽस्यन्तसुषमाया पारमास्तित्वतद्वन्धमोक्काऽऽदिकाया देशनाया न यस्य जक्तिरेतस्मितस्य धम्मक्रियाऽपि हि।
योगो व्यापारः कार्यः । श्दमुक्तं भवति-यः पूर्व साधारणगुण. अन्धकाक्रियातुल्या, कर्मदोषादसत्फला ॥६॥
प्रशंसाऽदिरनेकधोपदेशः प्रोक्त प्रास्ते, स यदा तदाचारकयः भाको मन्यते मान्या-नहङ्कारविवर्जितः।
कर्महासातिशयादकातिनावल कणं परिणाममुपागतो भवति गुजरागी महाभाग-स्तस्य धर्मक्रिया परा ॥७॥
तदा जीः भोजनमिव गम्भीरदेशनायामसौ देशनादो ऽवता. यस्य स्वनादरः शाने, तस्य भ्रद्धाऽदयो गुणाः।
र्यत शति । ध०१ अधिक। अन्मत्तगुणतुल्यत्वा- प्रशंसाऽऽस्पदं सताम् ॥ ७॥
इत्यं देशनाविधि प्रपच्योपसंहरनाह-" एवं संवेगकर्म, मलिनस्य यथाऽस्यन्तं, जलं वस्त्रस्य शोधनम् ।
प्रास्ययो मुनिना परः। यथाबोधं हि शुश्रुषो-र्भावितेम महात्म. अन्तःकरणरत्नस्य, तथा शास्त्रं विबुधाः ॥६॥
ना ॥१॥" ति व्याख्यातप्रायम् । आह-धर्माख्यापने ऽपि यदा शास्त्रभक्तिर्जगद्वन्द्यै-मुक्तिदूती परोदिता।
तथाविधकर्मदोषान्नाचबोधः श्रोतुरुत्पद्यते, तदा किंफर ध. अत्रैवेयमतो न्याख्या, तत्प्राप्यासन्नन्नावतः॥१०॥"
मोऽसपानमित्याह-"प्रबोधेऽपि फवं प्रोक्तं,श्रोतां मुनिसत्तमः। (अत्रैवेति। मुक्तावेव (इयमिति) शास्त्रभक्तिः, "तत्प्राप्त्यासन कधकस्य विधानेन, नियमाच्छुद्धचेतसः ॥१॥" इति सुगमम् । भावत इति" मुक्तिप्राप्तिसमीपत्तावादिति । तथा.."प्रयोग प्रा. पाह-प्रकारान्तरेणापि देशनाफलस्य संभाव्यमानत्वादलमि. केपपया ति। "प्रयोगो व्यापारण, धर्मकथाका पाक्षिप्यन्ते
हैव यनेनेत्याशङ्कचाहश्राकृष्यन्ते मोहात्तत्वं प्रति जव्यप्राणिनोऽनयेति आक्षेपणी ।
___“नोपकारो जगस्मि -स्तादृशो विद्यते क्वचित । (तस्याः कथायाश्चातुर्विध्यम् ' अक्खेवणी' शब्दे प्रथमभागे __ यारशी दुःखबिच्चदा-दोदिनो धर्मदेशना ॥१॥" इति। १५२ पृष्ठे गतम्) तथा-"ज्ञानाऽऽद्याचारकथनमिति ।" ज्ञान
(न) नैवोपकारोऽनुग्रहो, जगलिनुवने, अस्मिन्नुपलज्यमाने, स्य श्रुतलतणस्य, प्राचारो ज्ञानाचारः, आदिशब्दार्श
तादशो विद्यते समस्ति, क्वचित्काले केत्रे वा, याशी यादृगरूपा, नाऽऽचारचारित्राचारस्तपआचारो बीयोऽऽचारश्चेति । ततो
पुःखविच्छेदात् शारीरमानसदुःखापनयनात्, देहिनां देशनाझानाऽऽद्याचाराणां कथन प्रज्ञापनमिति समासः। ध०१ अधिक।
हाणां,(धर्मदेशनेति)धर्मदेशनाजनितो मार्गश्रद्धानाऽऽदिर्गुणः अनन्तरोक्तषत्रिंशद्विधे झानदर्शनाऽऽयाचारे यथाशक्ति प्रति
तस्य निःशेषलेश लेशाकलङ्कमोक्काऽऽक्षेप प्रत्यवभयकारणत्वा. पत्तिलक्षणं पराक्रमण, प्रतिपत्तौ च ययाबलं पालनति । तथा
त् । इति निरूपितो धर्मबिन्दौ सर्मदेशनाप्रदानविधिः । ध० "निरीहशक्यपालनेति।" निरीहेणैदिकपारासिक फलेषु रा.
१ अधिक। सका। ज्यदेवत्वाऽऽदिलकोषु व्यावृत्ताभिलाषेण शक्यस्य ज्ञानाचा
बालादीनां सहर्मपरीक्षाकाणां सप्रपश्चं सामनिधाय राऽऽदेर्विहितमिदमिति बुब्या पालना कार्या इति च कथ्यत
तद्गतदेशनाविधिमाहशति । तपा-" अशक्प्रे भावप्रतिपत्तिरिति।" अशक्ये ज्ञाना-]
बालाऽऽदिभावमेवं, सम्यग् विज्ञाय देहिनां गुरुणा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org