________________
धम्मत्थि काय
० । ( अस्तिकायाना४१६ पृष्ठे
कायस्याभिवचनानीति । भ०२० श०२ मस्तिकायत्वम् 'आस्था' शब्दे प्रथम धम्म स्विकाप देवधर्मास्तिकायदेश० धर्मास्तिकायस्य · तादिप्रदेशाऽसको विभागो धर्मास्तिकायदेशः । श्रजीयदे, प्रज्ञा० १ पद । दर्श० । जी० । धम्मत्यिका यप्पएस-धर्मास्तिकाय प्रदेश-पुं० । धर्मास्तिकायस्य प्रकृष्टो देशः प्रदेशः, निर्विभागो निरंशो भागो धर्मास्तिकाय प्रदेशः । प्रा० १ पद । श्रजीवयभेदे, दर्श० ५ तथ्य | जी० 61 श्रेष्ठ धम्मस्थिकाय मज्ऊप्पपला पत्ता ।" स्था० ८० धम्मद-पद-पुं० धर्मादिदा
जो०३ प्रतिo | चारित्रधर्मदाय के तीर्थंकरे, कल्प० १ अधि० १ कण । धम्मद--पुं० [स्वनामध्याते कल्किराजसुते
०
(२७१०) अभिधानराजेन्द्रः |
१ अधि० ६ कण | ती । " कल्किपुत्रो धर्मदत्तो, भावी सपरमाउन दिने दिने प्रतिय
1
ती० १ कला | धम्मदव- पर्व ० धर्म नामिकं दुर्गतिप्रपत स्तुधारणस्वभावं दयते ददातीति धर्मदयः । स०१ सम० । चारित्रधर्मदाय के तीर्थंकरे, न० १ ० १ ० । धम्पदा - धर्मदान-न० । धर्मकारणं दानं, धर्म एव वा दानम् । "समतृणमणिमुकायो यद्दानं ते सुपात्रेयः क्षयतु समनन्तं तद्दानं भवति धर्मीय ॥ १ ॥ " इत्युक्तलक्कणे दानभे दे स्था० १० वा० । धम्मदार धर्मशार नस्य द्वारमस द्वारे धर्मद्वारम् । काम्यादिके धपाये "सारि धम्मदारा प सातं जहा खंती, मुती, श्रज्ज के मद्दवे ।" धर्मस्य चारित्रल क्षणस्य द्वाराणीव द्वाराण्युपायाः चान्त्यादीनि धर्मधाराणि । स्थाo daro ४ उ० ।
,
धम्पदासमणि धर्मदासमणि पुं०
1
शे० ४ तस्व । घ० । अनेन जगवता उपदेशमाला नाम ग्रन्थो रचितः। श्रयमाचा वीरमरथि पूर्व बभूवेति प्रसिद्धि । जे० ए० तथा बाहुः प्रतित सफल याममा धर्मदा सगणिमिश्राः।" भ्र०र० । तथा चाऽऽह-नगवान् धर्मदालगणिः । ० ४ तत्र ।
धम्मदिवस - धर्मदिवस - पुं० । चतुर्दश्यष्टमाऽऽदि के धर्मदिने,
सूत्र० २ श्र० ७ भ० ।
धम्मदुम- धर्मद्रुम - पुं० । धर्मवृक्के, संथा० ।
धम्म-धर्मदून
वृद्धावस्यासूचके परिवादि
धर्मकरणयोग्या वस्योपदेशकत्वात्तथात्वम् । श्राव० ४ भ० । धम्मदेव-धर्मदेव - पुं० । धर्मेण श्रुताऽऽदिना देवो धर्मप्रधानो वा देवो धर्मदेवः । ज० १२ २०६ उ चारित्रवद्रूपे देवभेदे, स्था० ५० १ ३० ।
धम्मदेस-धर्मदेशक-पुं० धर्मचारिवादेशयतीति धर्मदेशकः । भ० १ ० १ उ० । धर्मोपदेशदायके, कल्प० १ अधि० १ कण | ० | घ० । ० । धम्मदेसणा-धर्मदेशना - स्त्री० । कुशलानुष्ठानप्ररूपणायाम्, इ०
३१ अष्ट० ।
Jain Education International
#4
सरप्रदानविधिमाह
सा च संवेगकृत कार्या शुश्रूषोर्मुनिना पर । बाबाssदिभावं संज्ञाय, यथाबोधं महात्मना ॥ १७ ॥ सा च देशना संवेगकृत्संवेगकारिणी, संवेगलकणं वेदम्" तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे देवे रागद्वेषमोहाऽऽविमुक्ते । साधी सर्वदमेहसीलो नुगः॥१॥" मनासाधुना अन्य धर्मोपदेशेऽधिका यथोक्तं निशीथे
'संसारदुकखमद्दणो, विबोहणो नवियपुंमरीयाणं । धम्मो जिणपष्टत्तो, पकप्पजइणा कहे अब्बो " ॥ १ ॥ इति । ( प्रकल्पयतिनेति ) अधीतनिशीथाध्ययनेन । राशि प्रापनीयस्य पुरतः सा काहोः श्रोतुमुपस्थितस्य मुनिना च किं ज्ञानपूर्व माख्येये त्याह- (बालाऽऽदिभावमित्यादि) बालादीनां त्रयाणां धर्मपरीक्षणाम दि
बुधयोर्ग्रहणात, भावं परिणामविशेषं स्वरूपं वा संज्ञाय सम्यगवैपरीत्येनायुध १० (बालधर्मपरीकुकाणां स्वरूपं 'धम्म' शब्दे धर्मपरीक्षाऽवसरे २६७४ पृष्ठे गतम्) कथं सा कार्येत्याह- ( यथाबोधमिति ) बोधानतिक्रमेण, अनव बांधे धर्मान्मदेशना प्रत् न होमान्धः समाकृष्यमाणः सम्यगध्वानं प्रतिपद्यत इति । मुनिना की महात्मना तद्मकपणा महान् आत्मा यस्य स तेन इति संक्षेपतो धर्मदेशना प्रधानविधिः, वि स्तरतस्तु धर्ममन्दौ ( २ प्रक० ) बक्तः ।
99
स चायम्-" इदानीं तद्विधिमनुवर्णयिष्याम इति । इदानीं संप्रति द्विधि समदेशनाक्रमं वामन रूपयिष्यामो वयमिति । तद्यथा-" तत्प्रकृति-देवताधिमुक्तिज्ञानमिति । तस्य सम्देशनार्हस्य जन्तोः प्रकृतिः स्वरूपं गुणवत्सङ्गकोकप्रियत्वादिका देवताधिधि कपिला 55दिदेवताविशेषः प्रथमतो देशकेन कार्यम | ज्ञातप्रकृतिको हि पुमान् रक्तो विष्टो मूढः पूर्व व्युद्याहितरच चैत्र नवति, तदा कुशलैस्तथा तथाऽनुवत्यं लोको
गुमानीतेविदेवताविशेषात तदेवताप्रणीत मार्गानुसारिवचनोपदर्शनेन दूषणेन च सुखमंत्र मार्गेऽवतारयितुं शक्यइति तथा साधारणगुणप्रशंसति।" साधारणानां लोकलोकोत्तरयोः सामान्यानां गुणानां प्रशंसा पुरस्कारो देशनान्देस्याविधेयाचा" प्रदा गृहमुपगते संविधान सदसि कर्मचाप्युपकृतेः । अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथाः, श्रुते वासन्तोषः कथमननिजाते निवसति ? ॥ ९॥ " तथा " स स्पक् तदधिकाऽख्यानमिति । ” लम्यगविपरीतरूपतया तेभ्यः सगुणेोऽधिका विशेषयन्तो के गुणाः तेषामायनं कथनम्। यथा-"तानि पवित्राणि सर्वे चारिणाम अहिंसा सत्यमस्तेयं त्यागो मैथुन ॥१॥" इति तथा "अबोधेऽप्यनिन्देति ।" अबोधेऽप्यनवगमेऽपि सामान्यगुणानां वि शेषाध्यायावानामपि निन्दा महो
माध्ययमान वस्तुतस्तु तिरस्कारपरिहाररूपा निन्दित तर सन्दूरं किमित्यादाव
धम्मदेसया
For Private & Personal Use Only
www.jainelibrary.org