________________
(२७१७) अन्निधानराजेन्द्रः ।
धम्मत्थकाम
धम्मत्थिकाय
तं कामयन्ते इच्छन्ति विशुम्वेदानुष्टानकरणेनेति धर्मार्थका- स्था० १०। न यतो धर्मास्तिकायविचार:-कोऽसौ धर्मो मा। मुमुक्षुषु, दश०६ अ..
धर्मास्तिकायः । पाह-सि सति वस्तुनोऽस्तित्वे इदमनेन धम्मत्थिकाय-धर्मास्तिकाय-पुं० । जीदानां पुनानां च स्व.
लक्ष्यते इति वक्तुं युक्तम,अस्य तु सत्यमेवासिद्धम् । अत्राच्यते
यद्यगुद्धपदवाच्यं तत्तदस्ति । यथा स्तम्नाऽऽदिशुद्धपदवाच्य. भावन एव गतिपरिणामपरिणतानां तत्स्वभावधारणात् तत्
भावात् प्रमाणान्तरबाधितविषयत्वाख्यादोषरहितत्वन, न च स्वभावपोषणाद्धमे, अस्तयश्चेह प्रदेशातेपां कायः सातः,
सिहत्वात् , न च खपुष्पाऽऽदिषु संकेतितैः स्वादिशुद्धपदैरने"गणकाए य निकाप, खंधे वग्गे तव रासी य।"इति वचनात्।
कान्तो वृहपरम्पराऽऽयातसकेतविषयाणामेव शुरूपदानां बाअस्तिकायः प्रदेशसलात इत्यर्थः, धर्मश्चासी अस्तिकायश्च
च्यत्तस्यह हेतुत्वेनेष्ठत्वानिपुणेन प्रतिपत्रानाव्यम,अन्यथा धूमाधर्मास्तिकायः । प्रज्ञा १ पद । जी० । कर्मः । 'अनु० । “जी.
ऽऽदेपि गापासघटिकाऽऽदिष्वन्यथाभावदर्शनादेष प्रसको उर्मिधानां पुद्रलानां च, गत्युपग्रह कारणम् । धर्मास्तिकायो ज्ञानस्य,
चारः स्यात् । उक्तं च-"अस्थिति नियबिगप्पो,जीवो नियमान दीपश्चक्षुष्मतो यथा ॥१॥" इत्युक्तलक्षणे, धाव.४०।
सहतो सिकी । कम्मा सुद्धपयत्ता, घमस्वरसिंगाणुमाणाओ दर्श० । श्रा०। सकललोकव्याप्यसंख्येयप्रदेशाऽऽत्मकामूर्तः ।
॥ १ ॥" इत्याद्यलं प्रसङ्गेन । उत्त० पाई २८ अ० । (धर्माअजीवद्रव्यविशेधे, अनु०। दर्श० । (धर्मास्तिकायस्यास्तित्वम
स्तिकायस्य वर्णाऽऽदिव्याऽऽदिनेदतः स्वरूपं च 'अस्थिकाय' 'अस्थिकाय' शब्दे प्रथमभागे ५१६ पृष्ठे गतम्)
शब्दे प्रथमभागे ५१६ पृष्ठे गतम् ) धर्मास्विकायविषये हीअथ धर्मास्तिकायस्य लक्षणमाह
रप्रइने नगर्षिगणिकृतप्रश्नो यथा-सम्पूर्णो धर्मास्तिकायो द्रव्यपरिणामी गतेधर्मो, भवेत्युमनजीवयोः ।
मुच्यते, स्कन्धो बेति ? । अत्रोत्तरम-सम्पूर्णो धर्मास्तिकायो अपेक्षाकारणाडोके, मीनस्येव जनं सदा ॥४॥
व्यमुच्यते, कुत्रचित् स्कन्धोऽप्युपचारात्, नात्र किमपि गतेर्गमनस्य, परिणामी अर्थादूगतिपरिणामी, पुद्गल जोधयो
बाधकं ज्ञायते । ही० ३ प्रका। धर्मो धर्मास्तिकायो. नवेत् । कस्मालोके चतुर्दशरज्ज्वात्म
सकसमेव धर्मास्तिकायरूपमवयविव्यमाहकाऽऽकाशखएडे, अपेकाकारणात् परिणामव्यापाररहितादधि. अवयवी नाम अवयवानां तथारूपसंघातपरिणामविशेष पत्र, करणरूपौदासीन्यहेतोश्च । तत्र दृधान्तमाह-" मीनस्येष न पुनरवयवद्रव्येभ्यः पृथगर्थान्तरं व्यं,नयाऽनुपलम्भात् । तजलं सदेति।" सदा निरन्तरं, जल यथा मीनस्य मत्स्य नव एव हि श्रातानवितानरूपं संघात परिणाम विशेषमापना स्य गतिपरिणामि अस्ति, अपेक्षाकारणात-गमनाऽगम. लोके पटव्यपदेशभाज उपलभ्यन्ते,न तदतिरिक्तं पटाऽऽख्यं ना. नाऽऽदिक्रियापरिणतस्थ मत्स्यस्य जलमपेक्वाकारणमस्ति, त. म। उक्तं चान्यैरपि-"तत्वादिव्यतिरेकेण,न पटाऽऽद्युपक्षम्भनम् । थैव धर्मद्रव्यमपि शेयम्। निष्कर्षस्त्वयम्-स्थले ऊषक्रिया व्या- तन्वादयो विशिष्टा हि, पटाऽऽदिव्यपदशिनः ॥१॥" प्रज्ञा कुलतया चेष्टाहविच्चानावादेव न जवति , न तु जन्नाभावादिति गत्यपेक्षाकारणे मानानाव इति चेत् । न । अन्वयव्यतिरेकाच्यां
धर्मास्तिकायस्यैकाधिकान्याहसोकसिद्धव्यवहारादेव तद्धेतुत्वसिद्धरन्यथाऽन्यकारणेनेतरा. धम्मस्थिकायस्स णं नंते ! केवश्या अनिवयणा पाणखिलकारणासिफिप्रसङ्गादिति दिक ॥ ४ ॥ च्या० १० अ०। त्तागोयमा! अणेगा अनिवयाणा पएणत्ता । तं जहा-ध
धम्मत्यिकारणं भंते ! जीवाणं किं पवत्तइ ? | गोयमा ! म्मेात्त वा,धम्मत्यिकाएइ वा, पाणाइवायवरेमणेति वा, मुधम्मत्थिकारणं जीवाणं आगमागमणनामुम्मेसमण- सावायवरमणेति वा, एवं० जाच परिग्गहवरमणे कोहविवेजोगवश्जोगकायजोगा जे यावतहप्पगारा चलसजावास- गति वाजाव मिच्छादसणसवविवेगेति वाइरियासमिए ति
ने ते धम्पत्यिकाए पवतंति, गतिलक्खणेणं धम्म- वा,भासासमिए तिवा,एसणासमिए तिवा,आदाणनंडमत्तस्थिकाए ॥
निक्खेवाणासमिए ति वा, जच्चारपासवण खलजबर्मिघाणपा(भागमणगमणेत्यादि) आगमनगमने प्रतीते,भाषा व्यक्तव- रिचावणियासमिई तिवा, माणगुत्ती तिवा, वगुत्ती तिवा, चनप, नाष' व्यक्तायां वाचीति वचमात् । उन्मेषोऽक्विव्यापा
कायगुती तिवा, जे यावरी तहप्पगारा,सन्चे ते धम्मत्थिरविशेषः, मनोयोगवाग्योगकाययोगाः प्रीता एव । एतेषां च
कायस्स अजिव यणा। दुन्द्रततस्तेहच मनोयोगाऽऽदयः सामान्यरूपाः,प्रागमना55. दयस्तु तद्विशेषा इति देनोपात्ताः भवति च सामान्यग्रहगोड
(अनिवयण त्ति) अभि इत्यन्निधायकानि वचनानि शब्दा पि विशेषग्रहणं तत्स्वरूपोपदर्शनार्थमिति । (जे यावो त- अभिवचनानि, पर्यायशब्दा इत्यर्थः । ( धम्मे वत्ति) जीहप्पगारे त्ति) ये चाप्यन्ये आगमनाऽऽविज्योऽपरे तथाप्रकारा
वपुजलानां गतिपर्याये धारणाद्धर्मः, इती रूपप्रदर्शने, वा विआगमनाऽऽदिसदृशा भ्रमणवलनादयः । (चशसभाव त्ति) कल्पे । (धम्माथिकाए व त्ति) धर्मश्वासावस्तिकायश्च प्रदेशचलस्वभावाः पर्यायाः, सबै तेधम्मास्तिकाये सति प्रवर्त- राशिरिति धर्मास्तिकायः । (पाणाश्वायवेरमणे वा त्यान्ते : कुतः, इत्याह-"गतिबक्खणणं धम्मत्थिकाय त्ति।"भ०१३ दिइह धर्मश्चारित्रलकणः, म च प्राणातिपातविरमणादि. श.४१०। तथा च-"पगे धम्मे।"एका प्रदेशार्यतया संख्या- रूपः, ततश्च धर्मशब्दसाधादस्तिकायरूपस्यापि धर्मस्य तप्रदेशाऽऽत्मकत्वेऽपि व्यार्थतया तस्यैकत्वात् जीवपुगनानां प्राणातिपातविरमणाऽऽदयः पर्यायतया प्रवर्तन्त इति । (जे स्वाभाविके क्रियावावे सति परिणतानां तत्स्वभावधारणाद्धर्मः। | यावत्यादि) ये चान्ये ऽपि तथाप्रकाराश्चारित्रधानिधायसवारतीनां प्रदेशानां सङ्घऽत्मकत्वात कायोस्तिकाय इति। काः सामान्यतो विशेषतो वा शब्दाते लर्वे ऽपि धर्मास्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org