________________
धम्मभागोवगय
(२७१७) अन्निधानराजेन्डः।
धम्मत्थकाम
धम्मकाणोवगय-धर्मध्यानोपगत-त्रि० । धर्मध्यानयुक्त, दर्श, सम । तद्वशीकरणात् तत्फलपरिजोगाच्च धर्मनायकः । जी. ४तव
३ प्रति । तीर्थकरे, कल्प०१ अधि०१क्षण | रा०।"धम्मधम्मट्ठ-धर्मार्थ-पुं। धर्मः श्रुतचारित्राऽऽख्यस्तेनार्थः प्रयोजन
णायगाणं ।" इह धर्मोऽधिकृत एव,तस्य [नायकाः] स्वा
मिनः, तलनकायोगेन, तद्यथा-तद्वशीकरण नावात् तदुत्तमाम धर्महेतुके प्रयोजने, सुत्र० १ श्रु० २०२ उ० धर्मनिमि
वाप्स्तत्फल परिभोगात्तद्विघातानपपत्तेः । तथाहि-एतद्वशिनो ते, श्राचा०१ श्रु० ५.१ उहा । धर्मश्चार्थः,परमार्थतोऽ
भगवन्तो विधिसमासादनेन विधिनायमाप्तो नगवतिः, तथा न्यस्यानर्थरूपत्वात् । सूत्र० १ श्रु. २ ० ३ उ० । तस्यैव स.
निरतिचारपरिपालनतया पालितश्चातिचारविरहण, एवं यथो द्रियमाणत्वात् (सूत्र०१श्रु०२१०२ उ० ) धर्मार्थः । सू.
चितदानतो दत्तश्च यथाजव्यम, तथा तत्रापंकाभावेन नामीषां १०१ श्रु० १६ अ।धर्मरूपेऽर्थे, " जे धम्मटुं वियागरे। "
दाने वचनापेका,एवं च तमुत्तमावाप्तयश्च भगवन्तः प्रधानक्षाजन्तुनां धर्मरुपमर्थ व्याकुर्वन्ति ये धर्मप्रतिपत्तियोग्या इत्य
यिकथावाप्त्या तीर्थकरत्वात्प्रधानोऽयं जगवतांतथा परार्थर्थः । सूत्र० १ श्रु०१५ अ०।
संपादनेन सवार्यकरणशीलतया, एव होनेऽपि प्रवृत्तः, अश्यबोधम्मढकाम-धर्मार्थकाम-पुं० । धर्मः चारित्रधर्मादिस्तस्यार्थः प्र
धाय गमनाऽऽकर्णनात् । तथा तथाजव्यत्वयोगात अत्युदारमेयोजनं मोक्षः, तं कामयतीचति विशुद्धविहितानुष्ठान करणे- तदेतेषाम्। एवं तत्फलपरिभोगयुक्ताः मकलसौन्दर्यण निरुपम नेति धर्मार्थकामः । मुमुक्को, दश. ६ अ. । धर्मार्थकामेषु, रूपाउदि भगवतां, तथा प्रातिहार्ययोगात् नान्यपामेतत्.पवमु. दश०६अ।
दारयनुभूतेः समग्रपुण्यसनारजेयं, तथा तदाधिपत्यतो ना. धम्मटवित्तेहा-धर्मार्थविचेहा-स्त्री० । धर्मनिमित्त काव्योपा- वात् न देवानां स्वातन्त्र्येण, एवं तद्विघातरहिता प्रबन्ध्यपुण्यजनचेपायाम, "धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीय.
बी जत्वात् पतेषां स्वाश्रयपुष्टमतत्, तथा अधिकानुपपत्तेनासी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥ ६ ॥" हा०४
तोऽधिकं पुए, एवं पापवयभावाद् निर्दग्धमेतत, तथाऽहेतु. अष्ट । प्रति।
कविधातासिकेः सदा सवाऽदिभावमे । एवं धर्मस्य नायका धम्मवाण-धर्म (य) स्थान-न । धर्मश्चासौ स्थान धर्मस्था
धर्मनायका इति ॥ २२॥ ल. ।
धम्मणाह-धर्मनाथ-पुं० । पश्चदशे स्वनामस्याते जिने, “श्री. नम् । धर्मरूपे आलये, “धम्मट्ठाणे चिया उजे परमे ।" दश. १ भ० । धर्मादनपेतं धर्मम्, तदेव स्थानम् । उपशमप्रधाने
धर्मनाथमानम्य, रत्नवाहपुरे स्थितम । तस्यैव पुररत्नस्य, क
पं किञ्चिद् ब्रवीम्यहम् ॥१॥" ती०१६ कल्प। द्वितीये क्रियास्थानभेदे, सूत्र०२ श्रु०२ अ.। तथा च क्रि. यास्थानस्याधर्मस्थानधर्मस्थानधर्माधर्मस्थानभेदेषु । द्वितीय
धम्मणिप्फत्ति-धर्मनिष्पत्ति-स्त्री० । धर्मसिकी, षो० ३ विवः। धर्मोपादानभूतं पक्वमाश्रित्य पुरुषविजयविभताद वक्ष्यति । धम्पणिरुच्छाह-धर्मनिरुत्साह-पुं० सदनुष्ठाननिरुद्यमे, "ण. सूत्र. २ धु०२०।
हुधम्मणिरुच्छाहो, पुरिलो स्रो सुवलिश्रो वि।" सूत्र. १ धम्महि (ण)-धर्मार्थिन-पुंग। धर्मः श्रुतचारित्राऽऽस्यस्तनाओं| धर्मार्थः। सूत्र०२७०१० धर्मः भुतचारित्राऽऽण्यस्तेनार्थः प्रयो-1 धम्म-धर्मऊ-पुं० । धर्मवेदिनि, षो० विव० । सकलशाजन,स एवार्थस्तस्यैव सन्निरयमाणस्वाद् धर्मार्थः, स यस्या- स्त्रार्थवेदिनि च । दर्श०४ तस्व। स्तीति धर्मार्थी । सूत्र.१ श्रु०२ अ०२ उ०। धर्मेणार्थों, धर्म
धम्मतत्त-धर्मतष-न। धर्मपरमार्थे, " एतदिह धर्मतस्वम्।" एवं वाऽर्थः परमार्थतोऽन्यस्यानर्थरूपत्वाद् धर्मार्थः, स विद्यते यस्याऽसौ धर्मार्थः। धर्मप्रयोजनवति, सूत्र०१ श्रु.५ अ.१०।
घो०३ विव।। धर्मस्वरूपे, पो ३ विव. । “लिलान्येतानि
धर्मतत्वस्य।" षो३ विव०। 'प्रतिषिद्धो धर्मतस्वः ' धर्मस्वजी० "धम्मही धम्मविऊ।"धर्मः श्रुतचारित्राऽऽख्यस्तेनार्थः,
रूपवेदिन्निः । षो० ६ विक०। स एवार्योधर्मार्थः स विद्यते यस्याऽसौ धर्मार्थी । न पूजाऽऽद्यर्थ क्रियासु प्रवर्तते, अपि तु धर्मार्थम् । सूत्र.१ श्रु. १६ ० ।
धम्पतित्थ-धर्मतीर्थ-न । तीयते संसारसागरोऽनेनेति तीर्थ, "धम्मट्ठी उवहाणवीरिए ।" सूत्र. १७०२ अ०२ २० । शिव
धर्म एव धर्मप्रधानं वा तीर्थ धर्मतीर्थम् । धर्मरूपे तीथै, धर्मसुखानिलावितया पनपातपरिहारेण पूर्यापरपालोचके,
प्रधाने तीर्थ च । श्रा० म०२ अ ध०। ल। दर्श०५ तव । परलोकभीरौ च । पं०व०।
धम्मतित्थयर-धर्मतीर्थकर-पुं। तीर्यतेऽनेनेति तीर्थ,धर्मप्रधानं धर्मार्थितायाः फलम्
तीर्थ धर्मतीर्थ, धर्मग्रहणाद् अव्यतीर्यस्य नद्यादेःशाक्याऽदि. धम्मत्यी दिहत्थे, दढो व्व पंकम्मि अपमिबंधाओ।
सम्बन्धिनश्वाधर्मप्रधानस्य परिहारः। तत्करणशीलो धर्मती
थेकरः । सदेवमनुजासुरायां पर्षदि सर्वभाषापरिणामिन्यां उत्तारिजात सुई, धन्ना अएणाणमलिलाश्रो ।।७६।। धर्मतीर्थप्रवर्तके जिने, ध० २ अधि० । श्रा० म. । ल। धार्थिनः प्राणिनः, दृष्टार्थे ऐहिके, दृढ़ इव वनस्पतिवि- | "अह तेणेव कालेणं, धम्मतित्थयरे जिणे।" उत्त० २३ अ०। शषः, इव पङ्कप्रतिबन्धात्कारणामुत्तार्यन्ते प्रथक क्रियन्ते, सखं घमतोलण-धमतोन्नन-न० । धर्माधिकरणकनीतिशास्त्रप्रसिधन्याः परायन्नाजः, कतः१. कानसलिलामोडादिति गाथा- धर्मतोलने. व्य.५००। ('अट्रजाय' शब्दे प्रथमजाग३ थः। पं०व०४द्वार ।
पृष्ठे साधुभिर्थमनोलने यथा विद्याऽऽदि उपयोक्तव्यं तथोक्तम) धम्प्रणायग-धमेनायक- धर्मस्य कायिक शानदर्शनचारित्राम्पत्यकाम-धर्मार्थकाम-पुं० । धमार्थ कामयताति । साधा, 5ऽत्मकस्य नायकः स्वामी, यथावपासनाद धर्मनायकः । स ह अ०। धर्मश्चारित्रधर्माऽऽदिस्तस्याः प्रयोजन मोक,
६८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org