________________
(२७१६) धम्मज्मयण
अभिधानराजेन्द्रः।
धम्माणि (ण) तथा च नियुक्तिकदाह
राऽऽदिरूपं बाह्यम् । आत्मनः स्वसंवेदनाग्राह्यमन्येषाम नुमेथ
माध्यात्मिकं तरवार्थसंग्रहाऽऽदो चातुर्विध्येन प्रदर्शितं संपतोऽधम्मो पुवुद्दिट्ठो, भावधम्मेण एत्थ अहिगारो।।
न्यत्र दशविधम् । तद्यथा-"अपायोपायजीवाजीवविपाकविरागएसेव होई धम्मं, एसेन समाहिमग्गो त्ति ॥१॥ भवसंस्थानाऽऽक्षा हेतुविचयानि चेति।" लोकसंसारविचय. (धम्मो पुबुद्दिको इत्यादि)ऽर्गनिगमनधारणलवणो धर्मः पूर्व योः संस्थानभवविनययान्तनांवानोदिष्टदशजेदेभ्यः पृथगप्राग् दशकाक्षिक श्रुतस्कन्धपष्ठाऽध्ययने धर्मार्थकामाऽऽख्येन- भिधानम् । तत्रापाये विचारो यस्मिंस्तदपायविचयम; एवमहिएः प्रतिपादितः । इह तु जावधर्मणाधिकारः । एष एव च न्यत्रापि योज्यम, पुष्टमनोवाकायच्यापारविशेषाणामपायः कथभावधर्मः परमार्थतो धर्मो भवति । अमुमेवार्थमुत्तरयोरप्यध्य- मनुमानं स्यादित्येवंभूतः संकल्पप्रबन्धो दोषपरिचर्जनस्य कुशलयनयोरतिदिशन्नाह-एष एव च नावसमाधिभावमार्गश्च भ. प्रवृत्तित्वादपायविचयम् । तेषामेव कुशलानां म्वीकरणमुपाय: वतीत्यवगन्तव्यमिति । यदि वा-एष एव च भाजधर्म एष एव स कथमनुमेयः स्यादिति संकल्पप्रबन्ध उपायविचयम्। अस. च भावसमाधिरेष एव च तथा भावमागों नवति, न तेषां पर- ख्येयप्रदेशात्मकसाकारानाकारोपयोगक्षणाऽनादिस्वकृतकमार्थतः कश्चिद्धरः। तथाहि-धर्मः श्रुतचारित्राऽऽरूप वान्त्यादि. मफरोपनोगित्वाऽऽदि जीवस्वरूपानुचिन्तनं जीवविचयम् । ध. लक्कणो वा दशप्रकारो भवेदू, भावसमाधिरप्येबंरकार एव ।
र्माधर्माऽऽकाशकालपुद्गलानामनन्तपर्यायाऽऽत्मकानामजीवानातथाहि-सम्यगाधानमारोपणं गुणानां कान्त्यादीनामिति स.
मनुचिन्तनमजीवविचयम्। मूत्रोत्तरप्रकृतिभेद भिन्त्रस्य पुलामाधिः, तदेव मुक्तिमार्गोऽपि ज्ञानदर्शनचारित्राऽऽस्यो भावध. त्मकस्य मधुरकटुफत्रस्य कर्मणः संसारिसम्वविषयविपाकमतया व्याख्यातयितव्य इति ॥ १ ॥ सूत्र १ श्रु० ६ ०।
विशेषानुचिन्तनं विपाक बिचयम् । कुत्सितमिदं शरीरकं शुक्र
शोणितसमुद्भूतमशुचिभृतघटोपममनित्यमपरित्राणं गदाशुचि, धम्मकाण-धर्म H )ध्यान-न । धर्ममाझा दिपदार्थस्व
न च विजतया सुशुचि, श्राधेयाशौच न किश्चिदत्र कमनीयतरं रूपपालोचन काग्रता । स० १ सम । धर्मभावं गतो धर्म्यः।
समस्ति, किम्पाकफोपभोगोपमाः प्रमुखरसिका विपाककटप्रा०चू०४ अ० धर्मः कमाऽऽदिदशलकणस्तस्माद नपेतं धये
वः प्रकृत्या भङ्गराः पराधीनाः सन्तोषामृताऽऽस्वादपरिपन्धिसर्वज्ञाऽझाऽनुचिन्तनम् । प्रव०६ द्वार । श्रुतचरणधर्मादनपेतं
नः सद्भिर्निन्दिता विषयाः, तद्भवं च सुख दुःखानुषति पुःखधर्म्यम् । स्वा०४ग०१ उ०। बाझाऽऽध्यात्मिकनावानां याथा
जनकं च नातोलोगिनां तृप्तिः। न चैतदात्यन्तिकमिति नात्राss. त्म्यं धर्मस्तस्मादनपेतं धर्म्यम् । सम्म ३ काराम । तदेय
स्था विवेकेनाऽऽधातुं युक्तेति विरतिरेवातः श्रेयस्कारिणीत्याध्यानं धर्म (W) ध्यानम् । भ्यानभेदे, भौ० । ग।
दिबिरागहेतुचिन्तनं वैराग्यवित्रयम्।प्रेत्य स्वकृतकर्मफरोपभोतस्वरूपं यथा
गाथै पुनः प्रादुर्भावो नवः। स चारघट्टघटीयन्त्रबन्मूत्रपुरीषान्त्र. * ঘনমানঘাবৗদ্ভু,
तन्त्रनिवदुर्गन्धजठरपुरकोटराऽऽदिश्वजनमावर्तनं, न चात्र बम्धप्रमोकगमनाऽऽगमतुचिन्ता ।
किं चिद् जन्तोः स्वकुतकर्मफलमनुभवतश्चेतनमचेतनं वा सहापञ्चेन्द्रियव्युपरमश्च दया च नूते,
यभूतं शरणतांप्रतिपद्यत इत्यादिभवसंक्रान्तिदोषपर्या लोचनं भ. ध्यानं तु धर्ममिति संप्रवदन्ति तजनाः ॥१॥" दश०१०। बविचयम् । नबनवननगसरित्समुद्रभरुहाऽऽदयः पृथ्वीव्यवस्थितच्चतुर्विधम
ताः, साऽपि घनोदधिधनवाततनुवातप्रतिष्ठा.तेऽध्याकाशप्रतिधम्मकाणे चनबिहे पन्नत्ते । तं जहा-प्राणाविजए, अ-1 टाः,तदपि स्वात्मप्रतिष्ठं, तश्चाधोमुखमलकसंस्थान वर्मयन्त्यधो वायविजए, विवागविजए, संगणविजए ।
लोकमित्यादि संस्थानानुचिन्तनं संस्थानविचयमा अतीन्द्रिय अथ धर्म चतुर्विधमिति स्वरूपेण चतुषु पदेषु स्वरूपाक्षणा
स्वाकेतूदाहरणाऽऽदिसतावेऽपि बुद्ध्यतिशयशक्तिविकलैः परलोअम्बनानुप्रेक्षालवणेष्ववतारो विचारणीयत्वेन यस्य तच्च
कबन्धमोक्षधर्माधर्माऽऽदिभाववत्यन्त दुःखषोधेवाप्तप्रामाण्यातुम्पदावतारं चतुर्विधस्यैव पर्यायोऽयमिति । कचित् "चउ
तू तद्विषयं तद्वचनं तथैवेत्याझाविचयम् । श्रागमविषयप्रतिपप्पडोयारं " इति पाठः । तत्र चतुर्षु पदेषु प्रत्यवतारो
सौ तर्कानुसारिबुद्धेः पुंसः पाद्वादमरूपकाउगमस्य कषच्छेदयस्येति विग्रह इति । स्था० ४ ग.१००। ('झाण'
सापशुद्धिसमाश्रयणीयत्वगुणानुचिन्तनं हेतुविचयम् । पतञ्च शब्देऽस्मिन्नेव भागे १६६३ पृष्ठे व्याख्यातम) उक्तंच
सर्व धर्मध्यानं, श्रेयोदेतुत्वात् । एतच "संवररूपमशुभाश्रवः " आगमनवपसेणं, निसमाओ जं जिण प्पणीयाणं । भा
त्यनीकत्वातू"पाश्रवानरोधः संघर"इति वचनान् । गुप्तिसामिति वाणं सद्दहणं, धम्मकाणस्स तं सिंग ॥ १॥" इति ।
धर्मानुप्रेकाऽऽदीनां चाऽऽश्रवप्रतिबन्धकारित्वात् । अयमपि जी. तवार्थश्रद्धानरूपं सम्यक्त्वं धर्मस्य लिङ्गमिति हृदयम् ।
बाजावाच्यां कथञ्चिदनिन्ना एव, एकान्त दोषोपपत्ते । न चा(स्था)। अथ धर्मस्याऽऽम्बनान्युच्यन्ते-" धम्मस्स ण
यमेकान्तबादिनां घटते, मिथ्याज्ञानान्मिथ्याज्ञानस्य निमि. झापस चत्तारि श्रालंबणा पत्ता । तं जहा-बायणा, प
त्तमनुपपत्तः । संबरशुधिस्तुः सवदेशभेदोत्पातपालेश्याबत्रामिपुच्छणा, परियट्टणा, अणुप्पेहा।" (स्था०) अथानुप्रेक्षा
ऽऽधानमप्रमत्तसंयतस्यान्त मुहूर्त कालप्रमाणं स्वर्गसुखनिबन्धसच्यते-"धम्मस्स ण माणस्स चत्तारि अणुप्पेहाभो पन्नत्ता
नमेतर्मध्यानं प्रतिपत्तव्यम् । सम्म० ३ काण्ड । श्रा० चू० । यो।तं जहा-एगाणुप्पहा,अणिश्चाणुप्पहा,प्रसरणाप्पहा.सं
(विस्तरतो वक्तव्यता 'काण' शब्देऽस्मिन्नेव जागे १६६१ पृष्ठे ) साराणुप्पेहा ।" स्था०४ग०१ उ. । औ०न। प्रचधम्मज्काणि (ए)-धर्मध्यानिन्-पुं०। धर्मध्यानवति, "जिभाव०॥ तच्च विविधम्-बाह्यम्, आध्यात्मिकं च । सूत्रार्थप णसाहुगुणुकित्तण-पसंखणादाणविणयसंपन्नो । सुनसीबयोलोचनं, दृढवतता, शीलगुणानुरागो, निभृतकायबागव्यापा- संजमरो, धम्मकाणी मुणेश्रब्धो ॥१॥" श्राव०४०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org