________________
धम्मघोस
(२७१५) भनिधानराजेन्डः ।
धम्मऊयण
हत्यिणानरे पयरे जेणेव सहसंबवणे नजाणे तेणेव | धम्मजागरिया-धर्मजागरिका-स्त्री० । धर्मचिन्तायाम्, "सो उवाग , उवागच्छइत्ता अहापमिरूपं नम्गहं नग्गिएडइ, पुवावरकाले, जागरमाणो न धम्मजागरियं । " पं. प. ४ उग्गिएहत्ता संजमणं तवसा अप्पाणं जावेमाणे, जाव
द्वार | धर्मध्यानेन जागरिका धर्मजागरिका । कम्प०३ म.
धिक कण | धर्मध्यानानुस्मरणे, "धम्म जागरित्तप था।" विहरइ । भ० ११ श० ११ न०।।
धर्मध्यानलक्षणं जागरितुं, धातूनामनेकार्थत्वात, "माण वा धम्मचक-धर्मचक्र-न० । तीर्थकृतां धर्मप्रकाशकं चक्रं धर्मच- झाश्त्तप" धर्मभ्यानमनुस्मर्तव्यम् । वृ० १ ० १ प्रक०। कम । तीर्धकृतां पुरः पनप्रतिष्ठिते स्फकिरणचक्रे धर्मप्रका- धर्माय धर्मचिन्तया वा जागरिका जागरणं धर्मजागरिका। शके चक्रे, तच्च यत्र यत्र जगद्गुरुर्विचरति तत्र तत्र देवैर्नीयमानं
भ०१२ श.१०। धर्मप्रधाना जागरिका निकाकयेण बोधो गगनगतं गच्यतीति । प्रव०४० द्वार । प्रा० म०। प्रा.चू०।
धर्मजागरिका ! भावप्रत्युपेक्षायाम, सा चतशिलायां बाहुबलिना कारिते भगवत ऋषभदेवस्य ध. " किं कय किं वा सेसं, किं करणिज्जं तवं च न करेमि । मंप्रकाशके चकेत्र, पाव। भगवनस्तक्षशिलागमनमधिकृत्य पुवावरत्तकाले, जागरो भावपडिलेहो॥१॥" "कवं सब्सिडीए, पूर मह ददतु धम्मचकं तु ।" श्राव. १ " अहया को मम कालो, किमेयस्स चियं, प्रसारा अ०। "बाहुबलिना चिंतियं-कल्ले सब्बिलीए बंदिस्सामि त्ति बिसया नियमगामिणो बिरसावसाणा, भीसगो मच्च " निग्गओ,पभाए सामी गतो विहरमाणो अदिट्टे, अधिर्ति काऊण इत्यादिरूपा । "पुवावरत्तकालसमयसि नो धम्मजागरियं जहि जगचं बुच्छो,तत्थ धम्मचकचिंध कारिय, तं सवरयणा- जागरिता भवह।" स्था.४ ० २ ० । धर्मण कुमयं जोयणपरिमंमलं पंचजोयणुस्सियदं।" प्रा०म०१ ०१ लधर्मेण षष्ठयां रात्री जागरणं धर्मजागरिका । जन्मतः षष्ठे खराम। श्राव० । प्रा०चू० । "गयग्गपयए य धम्मचकेय।"| दिने जागरणमहोसवे, “छठे दिवसे धम्मजागरियं जागरे तक्षशिमायां धर्मचके । श्राचा. २ श्रु० ३ ० १५ अ० । ति।" कल्प०१ अधि० ५ क्षण। प्रति० । तक्षशिला यां बाहुबनिविनिर्मित धर्मवक्रम । ती धम्मजिण-धर्मजिन-पुं० । दुर्गती प्रपतन्तं सवसंघातं धारय४३ कल्प।
तीति धर्मः । तथा-गर्जस्थे जननी दानाऽऽदिधर्मपरा जातेति धम्मचकवट्टि (ए)-धर्मचक्रवर्तिन-पुं० । तीर्थकरे, प्रा. चू० धर्मः, स चाऽसौ जिनश्च धर्मजिनः । पञ्चदशे स्वनामस्याते १०।
जिने, ध० २ अधि० । तत्र सर्वेऽपि भगवन्त ईरशास्ततो धम्मचरण-धर्मचरण-न० । कात्याद्यासेवने,पं.व. १द्वार। विशेषमाह-" गम्भगए जं जणणी, जायसुधम्म सि तेण धम्म" धम्मचरण पहुच्च ।" जी०१ प्रति।
जिणो।" जगवति गर्जगते येन कारणेन विशेषतो जननी जातधम्मचिंतग-धर्मचिन्तक-पुं० । धर्मशास्त्रपारके सभासदे,
सुधर्मा दानदयाऽऽदिरूपशोजनधर्मपरायणा, तेन नामतो धम.
जिनः। प्रा०म०एस०स०कल्पा(एतद्वक्तव्यता 'तित्थपर' औ० । " धम्मचिंतए वा । " धर्मचिन्तको धर्मसंहिता शब्देऽस्मिन्नेव भागे १२६१ पृष्ठे अष्टव्या) "धम्मेणं भरहा परिज्ञातवान् सभासदः। शा० १६० १४ अ० । याज्ञवल्क्यप्र- दसवाससयसहस्साई सवाउयं पालश्ता सिके. जाव पभृत्यषिप्रणीतधर्मसंहिताश्चिन्तयन्ति,ताभिश्च व्यवहरन्ति येते | वीणे"। स्था०१०ठा।। धर्मचिन्तकाः । अनु० ।
धम्मजीवि (ए)-धर्मजीविन-पुं० । संयमैकजीचिनि, “णि. धम्मचिंता-धर्मचिन्ता-स्त्री. । धर्मा जीवाऽऽदिव्याणामनुयो.
ग्गथा धम्मजीवियो।" दश०६अ। गोत्पादाऽऽदयः स्वभावास्तेषां चिन्ताऽनुप्रेका, धर्मस्य वा श्रुतचारित्राऽऽत्मकस्य सर्वनाषितस्य हरिहराऽदिनिगदित.
धम्मजुवणकाम-धर्मयौवनकाल-पुं• । अन्त्यपुस्लपरावर्तधर्मेभ्यः प्रधानोऽयमित्येवं चिन्ता धर्मचिन्ता । स० १० सम्म
काले, अन्त्यद्रलपरावर्तकासो धर्मयौवनकालश्च कथ्यते । दशा। सूत्रार्थानुचिन्तनाऽऽदिनकणशुभचित्तप्रणिधाने, "न्ष्टुं
उक्तं च-" तुल्या परिणतिर्जिन-व्यक्तिषु यत्तदुच्यते । ति. पुण धम्मचिताए ।" ग०२ अधिः । स्था।
यसामान्यमित्येव, घटत्वं तु घटेचिव ॥ ५ ॥" कव्या०
२ अध्या। धम्मच्छेय-धर्मच्छेद-पुं० । " बकापुछाणेणं, जेणं न बहिजई।
| धम्मजोग-धर्मयोग-पुंगधर्मोत्सादे, धर्मसम्बन्धे च । "अत एव तयं नियमा । संभव अपरिसुकं, सोऊण धम्ममित्रो ।" इत्युक्तल करणे धर्मपरिशोधनोपायभेदे, पं०व०४ द्वार।
धर्मयोगात, तिनं तत्सिक्रिमाप्नोति ।" पो०३ विव०। धम्मजणणी-धर्मजननी-स्त्री०। धर्मदातृत्वेन प्रतिपन्नमातरि,
धम्मान्जिय-धर्मार्जित-त्रि० । धर्मेण कान्त्यादिरूपेणार्जितमुपायथा हरिभसूर्याकिनी महत्तरिका “ हरिभधम्मजणणी ऍ,
जितम् । धर्मेणोत्पादिते, "धम्मज्जियं च ववहारं ।" धर्मेण साकिं च जाणिपत्तिणीए वि।" जीवा०२७ प्राधि०। पञ्चा० ।
धुधर्मेणोत्पादितः । उत्त०१०। धम्मजस-धर्पयशम्-पुं०। कौशाम्बवास्तव्यस्य धर्मवसो- धम्मज्य-धर्मध्वज-पु.। धर्मचक्रवर्तित्वसूचके केतो, महेन्छराबार्यस्य शिष्य स्वनामख्याते प्राचार्य, प्रा. क० । आव०।
मजे । रा० । ऐरवते भविष्यति स्वनामख्याते जिन, ति। श्रा० चू० । महावीरस्वामिनः स्वनामख्याते शिष्ये, आव०४
प्रव. । स०। श्र० । श्रा० चू० । वाराणसीनगरस्थे स्वनामण्यातेऽनगारे, धम्मक्रयण-धमाध्ययन-न०। सूत्रकृताङ्गप्रथमथुतस्कन्धस्य भाव०४०। प्रा० चू•ाती।
धर्मप्रतिपादके नवमे ऽध्ययने, सूत्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org