________________
(२७१४) अभिधानराजेन्द्रः।
धम्मकहा
धम्मघोस
पद च, नवान् जिनधर्म सर्वज्ञवृषम, अकालचारिणीषु प्रस्ता- ध्वस्तप्रज्ञाने पञ्चलिङ्गानि जाड्ये ॥१॥" इति च तद्वाक्यम् । वादागतासु स्त्रीषु नारीपुति गाथार्थः । जीवा २४ अधि० । आ० म० १ ० १ खरा । (यस्यां वसतो धमकथा शब्दः संयतीभिः श्रूयते, तत्र वस्तव्यं
धम्मकिरिया-धर्मक्रिया-स्त्री० । धर्मानुष्ठाने, यो वि०। न वेति । वस' शब्ने वक्ष्यते ) (अन्तहे धर्मकथा न कर्तव्यति · अंतरगिह ' शब्दे प्रथमभागे ८५ पृष्ठे
धम्मकुमार-धर्मकुमार-पुं० । नागेन्छगच्छीये विवुधप्रजसरिशि. गतम) ननु धाबकस्य धर्मकथनेधिकारोऽस्ति ?, अ- ज्ये, अयमाचार्यः विक्रमसंवत् १३३४ मिते विद्यमान आसीत् । स्तीति बमः, गीतार्थादधिगतस्त्रार्थस्य गुरुपरतन्त्रवचन- | शासिभरुचरित्रनाम ग्रन्थमरीरचत् । जै० ३० । स्व तस्यैव सूत्रार्थस्य कथने को नाम नाधिकार.. "पढ Uruar(M)-धर्माऽऽव्यायिन-पं० । धम्ममाश्याति भसुणे गुणेइ य, जणस्त धम्म परिकहेश्" इत्यादिवचनात् । नथा चूर्णि:-" सो जिणदाससावो अटुमिचाउद्दसीसुं उब.
व्यानां प्रतिपादयतीति धर्माख्यायी। धर्मप्रतिपादके, श्री० । घासं करेक, पुत्थयं च वाप।” इत्यादि । ध० २ अधिक।
सूत्र । ज्ञा। धर्मस्य अनरूपस्य कथा व्याख्या धर्मकथा । स्वाध्यायभेदे, स्था.
धर्मख्याति-त्रि.। धर्माद्वा ख्यातिः प्रसिद्धियस्य सः । ध५०३०। प्रवः । उत्त । ०। धर्मकथा ह्येवं स्वरूपतः मेंण प्रसिके, औः। " सुखं धम्मुवपसं, गुरुपपलाएण सम्ममवबुकं । सपरोवयार
धम्मगुज्झ-धर्मगद्य-न । धर्मरहस्ये, "श्दमत्र धर्मगुह्य, सर्व जणगं, जो मास्स कहिज धम्मत्थी।" इति । ध०३ अधि । धर्मप्रधाना कथा धर्मकथा । ज्ञाताधर्मकथाऽऽस्यस्य षष्ठः
चैतदेवास्य ।" षो०२ विव० । म्याङ्गस्य द्वितीये श्रुतस्कन्धे, ज्ञा० १ श्रु०१०।
धम्मगुरु-धर्मगुरु-पुं० । दीक्षाऽखाये, “स धर्मगुरुपूजकः।" तस्याधिकारार्थों यथा
हा. २५ अष्ट। दोच्चस्स णं नंते सुयक्खंघस्स धम्मकहाणं समएणं धम्मघोस-धर्मघोष-पुं० । मथुरास्थे पाश्वनाथस्य शिध्ये स्वनाजाव संपत्तेणं के अटे पसते । एवं वन जंबूधम्मकहाणं मण्याते प्राचार्य, ती कल्पदक्षिणमथुरास्थे स्वनामख्याते दस वग्गा पएणचा। ज्ञा० श्रु० १ वर्ग ? अ० ।
श्राचार्य, प्रा० . . . । महावीरस्वामिनः शिष्ये
स्वनामख्याते प्राचार्य, प्रा०.४०। आव०। विमल( अगामहिसी ' शब्दे प्रथमभागे ? पृष्ठे धर्मकथायाः
गणिशिष्ये स्वनामख्याते प्राचार्य, विमल गणिमधिकृत्यसर्वे वर्गाः)
"शिष्यो गकृपतिः प्रतापतरशिः श्रीधर्मघोषः प्रभुः।" दर्शक धम्पकहि (ण)-धभकथिन्-०। धर्मकथा प्रशस्ताऽस्या- ५ तव । कौशाम्बीनगरस्थे धर्मवसोराचार्यस्य शिष्ये स्वना. स्तीति धर्मकधी,शिखाऽऽदित्वादिन् । पाकेपणीबिकेपणीसंवेग
मख्याते प्राचार्य, आव०४ अ.। श्रा० चू० प्रा० क०। जननीनिवेदनीमकणां चतुर्विधां जनितजनमनःप्रमोद धर्म
आतुरप्रत्याख्यानप्रकीर्णकवृत्तिकारकस्य महेन्दसूरेगुरौ स्वकयां कथयति ,ध०२ अधि०। प्रव. प्रवचनप्रभावकभेदे,
नामख्याते प्राचार्य, प्रातुकास चाञ्चनगच्छीयो जयसिंहसूसंथा । नि• चू० । दश । पि।
रिशिष्यः। येन विक्रमसंवत् ११६३ मिते शतपदिका नाम ग्रन्थो आयपरसमुत्तारो, वित्थविवट्टी य होइ कहयंते ।
विरचितः । अस्य जन्म ११०८ वर्षे मरुदेशे आसीत्। जै००।
अन्योऽपि धर्मघोषमुरिर्नागेन्द्रगच्छे हेमप्रनसूरेः शिष्यः, सोमअन्नन्नाजिगोण य, प्याथिरया य बहुमायो ।
प्रभसूरेश्च गुरुः। अन्योऽप्येतनामा ऋषिमएडलस्तोत्रकर्ता जे. तीराश्रवाऽऽदिलब्धिसंपन्न आकेपणाविक्षेपणीसंवेगजननीनि.
इ.| चम्पानगरीवास्तव्ये स्वनामख्याते स्थविरे, का० १ श्रु. दनीनेदाच्चतुर्विधां धर्मकथां कथयन धर्मकथीत्युच्यते,तस्मिन् । १६ अ० तपागच्चस्थे देवेन्सूरेः शिष्ये स्वनामख्याते भाचा. धर्म कथयति प्रात्मनः परस्य च संसारसागरात समुत्तारो रथै, ग.४ अधिः । अयमाचार्यः सङ्काऽऽचार-कालसप्ततिनिस्तरणं भवति; तीथेविवृद्धिश्च, भवति, प्रभूतलोकस्य प्रव. | नामानी ग्रन्धी व्यधात्.विक्रमसंवत् १३२७ मितेऽयं मरिषदमा. ज्याप्रतिपत्ते तथा देशनाद्वारेण पुजाफन्त्रमपवरायान्यान्याभिग
पा. ३० । मगधजनपदस्थवसन्तपुरनगरस्थे स्वनामण्याते मेन अन्यान्यश्रावकबोधनेन पूजायां स्थिरता, बहुमानश्च कृतो
आचार्य, सूत्र०२७०६ अ०। प्रा. क०। वाराणसीनगरभवति । बृ० १ ० । धम्मकथाकथके, पिं०।
स्थे स्वनामख्यातेऽनगारे, प्रा. चू. ४ अ० । प्रा० क. । धम्मकाम-धर्मकाम-त्रि०। धर्मे शुतचारित्रलकणे कामो वा- ती। श्रावका चम्पानगरीनृमतोमत्रप्रभस्य स्वनामख्यातेमामग यस्य स धर्भकामः । धर्मवाञ्चगवति, त।
स्य, श्राव.४० । उन्नयिनीवास्तव्ये स्वनामण्यातेऽनगारे, धम्मकाय-धर्मकाय-पुंग धर्मसाधने शरीरे, "सुसिलिहाध.
श्राव.४ अ. श्रा० क. । विमलजिनस्य प्रपौत्रके शिष्य मकायपीमा वि।" धर्मसाधनशरीरवेदनेति । पश्चा०१७ विव०।
म्वनामख्याते स्थविरो, भ०।
तद्वक्तव्यता यथाधम्मकित्ति-धर्मकीर्ति-पुं० । स्वनामख्याते प्राचार्य, नं० ।
तेणं कालेणं तेणं समएणं विमनस्त अरहो पो" विधवरधर्मकीर्ति श्रीविद्यानन्दमूरिमुख्यबुधैः।"कर्म०२
पए धम्मघोसे णाम अणगारे जाइसंपर्छ । वम प्रो जहा कर्मः। "परिमतवरधर्मकीर्तिमुख्यबुधैः। " ध० र० । स्वनामख्याते चौकसूरौ, "वेदप्रामाण्यं कस्याचित्कबादः , स्नाने
केसिसामिस्स,जाव पंचहि अणगारस एहिं सकिं संपरिधमेच्छा जातिवादावोपः । सन्तापारम्नः पापहानाय चेति. बुमे पुयाणपुनि चरमाणे गामाणगामं दुइजमाणे जोगेक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org