________________
धम्म कहा
पतदपि निराकर्तुमाह
एते चिय तं न सुंदरं जेण ताल परिसेहो । सिकं नसणार, कष्पपिए व माहाए || एकान्तेवासुन्द
सां साध्वीनां प्रतिषेधो निराकरणं, सिकान्तदेशनाया भागमकथनस्य, यथा प्रतिषेधः कल्पस्थितयैव गाथयेत्यर्थः । कल्पगाथामेवा
(२०१३) मन्निधानराजेन्द्रः ।
कुसमयसुईया महणो, विवोहयो भवियपुंडरीयाणं । धम्मो जिनपनतो, पकपणा कम्बो । कुलपतीनां कुखिनां मनो विनाशको थियोधको विकाशको मन्यकाणां मुक्तियोग्यप्रतिपा
धर्मो दानाssदिको, जिनप्रज्ञप्तो मुनीन्द्रगदितः, प्रकल्पयतिना निशाना, कथयितभ्यो वचम् न पुनः सा धयेति हृदयमिति गाथार्थः ।
मनु यदि ताहि संप पुणो न दिज्जइ, पकप्पगंथस्स ताण मुत्तत्यो । जाप दिलंत तया विप एस पटिसेहो ॥ साम्प्रतमधुना, पुनर्नैव दीयते वितीर्यते. प्रकल्पग्रन्थस्य नि. संन्यस्य तासामार्थिका सूत्रार्थ पदस्था सहितो
निधेयं सूत्रार्थः, उनयमिति हृदयम् । यदाऽपि वादीयते वितीर्यते स्म तदापि च तस्मिन्नपि काले, एष व्याक्यानकरणलक्षणः, प्रतिषेधो निवारणमिति गाथार्थः ॥ अमुमेवार्थान्तपूर्व दर्शा
हरिम्पी - ऍ किं च जाइ पिवत्तिणीए वि । एगोत्रिय गाढत्यो, नो सिट्ठो तु मुणियतत्ताए । सूचनात्सूत्रस्य हरिजिनापि धम्मंदावे प्रतिपक्षमात्रा, कि वायुवये पाकिनीप्रवर्तिता
महत्तरया न केवल मन्याभिरित्यपिशब्दार्थः । एकोऽपि च गाथार्थोऽनिधेयम्, आस्तां प्रभूत इत्यपेरर्थः, नो नैव शिष्टः कथितो मुणिततत्त्वया ज्ञातपरमार्थया । तथा च किल-" च किगं हरिपणगं ।" इत्यादिगाथायाः स्वार्थे पृष्टा हरिभद्रभ तया च कथित इति इति गाथार्थः ।
एवं ज्ञातजीवोपदेशमाह - बममा चरि, अतिसाथ तासिता । जीव ! जइ वा निवारिया, ता वारसु महुरवकेण ॥ बहु मन्यस्व भव्यमिदमिति संस्थाः, मेति निषेधे, चरित धम्र्मकधनलक्षणम, अवि सामार्थिकाणां, तस्माज्जीवाऽऽत्मन् ! यदि वा विकल्पार्थः, तिष्ठन्ति । निवारिता निषिद्धास्ततो वारय निषेधय, मधुरवाक्येन कोमलचचलेति गाथार्थः । जीवा० २७ अधि० ।
अमुणिय मुणी चरणा, केई .ज्जएहकाल समयम्मि । इत्यी केवली कहिंति धम्मं जयाभिरया || मुनीनामतिचरणा अविदितयतीशचारिशः केऽप्येके म आणि
समये
आ
६७६
Jain Education International
बाधितानां कर्मादिकविशिष्टा है, भवाभिरताः संसारा। इसका इति गाथार्थः । पनि संगतमित्याह
सितामय परिपु - मकनपुरुयाण संमयं जम्हा । न इय धम्मकड़णम्पी, एए दोसा पसज्जति ॥ विकान्तामृत प्रतिपूर्ण पुट कानामागमा सं दपत्राणां संमतमजिप्रेतं, नेति निषेधे, इदमित्थं धर्मकथनं, मादित्येवं कथने प्रतिपादने माणा दोषा दूषणानि प्रसज्यते प्रादुर्भवन्तीति गाथार्थः । सानेचा55
इत्यिकदा अशी मज्जाडे वस्तपाऽऽगमे संका | पलिमयो दसवेका लियम्मि अनं इम जणियं ॥
धम्मकहा
-
For Private & Personal Use Only
स्त्रीषु केवलनारीषु कथा धर्मकथनम् इदं चोत्तराध्ययने द्विनितुःसमुतिः प्रत्य पदर्शनतोवरका का परिवह तासां मध्याह्न केवलानां यत्युपाश्रये श्रागमे आगमन मवस्थानतयाशार्थमेतानिः करिष्यतीत्येवं मन्दमकिपा पलिमन्थः स्वकायव्याघातः साधूनां तथा दशबैकालिके सम प्रसिद्धे अन्यदपरमिदं वक्ष्यमाणं प्रणितं तूकमिति गाथार्थः । तदेव श्लोकपञ्चकेनाह-विसाइयो, पण रसज्ञाय नरस्स भगवे मिस्स विसं ताल जहा ॥ जहा कुक्कडपोयस्स, निचं कुझलओ जयं । एवं तु बंजयारिस्स, इत्थीविग्गढ भयं ॥ हत्यापछि कमनामविगपियं । विवासनारि बंजवारी विजय ॥ अंग पच्चंगवणं, चारुह्नत्रियपेडियं । इत्थं तं न निज्काए, कामरागवित्र || चिराभित्तिं न निकाए, नारिं वा सुचलंकियं । भक्खरं पिव दहूण, दिहिं परिसमाहारे ॥ सर्वा अपि प्रकाष ।
यत एवमत आह
एतो चि केई पु-सूरिणो मोक्ख सोक्खतमिच्छा । सीप दिवा ते अहोमुहाऍ दिए । हु एतस्मादेव कारणातू, ३ केपि पुण्यभाजः पूर्वसुरयश्चिरन्तनाssचापोलिस निर्वानिलापनि आशिष मपि धर्मलानमपि न केवल धर्मकथामित्यपिशब्दार्थः, दुः पूर्वन्तः धाविकाथामिति शेषः अधोमुखा म्यग् स्ववक्रया दृष्ट्या लोचनेनेति गाथार्थः । अत्रापि जीवानुशिक्कामाह
सिद्धिवधूवर सुहसं-गलालसो जीव ! जइ तुमं ता मा । कहतुणिम् इत्यी अकालचारी ॥ सिद्धिवधूचर सुखलङ्गलाबसो मुक्तिकान्ताप्रधानाभिष्वङ्गलपटो,जीव ! प्राणिन ! यदि त्वं भवान् तस्मान्मा निषेधे, कथय
"
www.jainelibrary.org