Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1396
________________ धम्मभागोवगय (२७१७) अन्निधानराजेन्डः। धम्मत्थकाम धम्मकाणोवगय-धर्मध्यानोपगत-त्रि० । धर्मध्यानयुक्त, दर्श, सम । तद्वशीकरणात् तत्फलपरिजोगाच्च धर्मनायकः । जी. ४तव ३ प्रति । तीर्थकरे, कल्प०१ अधि०१क्षण | रा०।"धम्मधम्मट्ठ-धर्मार्थ-पुं। धर्मः श्रुतचारित्राऽऽख्यस्तेनार्थः प्रयोजन णायगाणं ।" इह धर्मोऽधिकृत एव,तस्य [नायकाः] स्वा मिनः, तलनकायोगेन, तद्यथा-तद्वशीकरण नावात् तदुत्तमाम धर्महेतुके प्रयोजने, सुत्र० १ श्रु० २०२ उ० धर्मनिमि वाप्स्तत्फल परिभोगात्तद्विघातानपपत्तेः । तथाहि-एतद्वशिनो ते, श्राचा०१ श्रु० ५.१ उहा । धर्मश्चार्थः,परमार्थतोऽ भगवन्तो विधिसमासादनेन विधिनायमाप्तो नगवतिः, तथा न्यस्यानर्थरूपत्वात् । सूत्र० १ श्रु. २ ० ३ उ० । तस्यैव स. निरतिचारपरिपालनतया पालितश्चातिचारविरहण, एवं यथो द्रियमाणत्वात् (सूत्र०१श्रु०२१०२ उ० ) धर्मार्थः । सू. चितदानतो दत्तश्च यथाजव्यम, तथा तत्रापंकाभावेन नामीषां १०१ श्रु० १६ अ।धर्मरूपेऽर्थे, " जे धम्मटुं वियागरे। " दाने वचनापेका,एवं च तमुत्तमावाप्तयश्च भगवन्तः प्रधानक्षाजन्तुनां धर्मरुपमर्थ व्याकुर्वन्ति ये धर्मप्रतिपत्तियोग्या इत्य यिकथावाप्त्या तीर्थकरत्वात्प्रधानोऽयं जगवतांतथा परार्थर्थः । सूत्र० १ श्रु०१५ अ०। संपादनेन सवार्यकरणशीलतया, एव होनेऽपि प्रवृत्तः, अश्यबोधम्मढकाम-धर्मार्थकाम-पुं० । धर्मः चारित्रधर्मादिस्तस्यार्थः प्र धाय गमनाऽऽकर्णनात् । तथा तथाजव्यत्वयोगात अत्युदारमेयोजनं मोक्षः, तं कामयतीचति विशुद्धविहितानुष्ठान करणे- तदेतेषाम्। एवं तत्फलपरिभोगयुक्ताः मकलसौन्दर्यण निरुपम नेति धर्मार्थकामः । मुमुक्को, दश. ६ अ. । धर्मार्थकामेषु, रूपाउदि भगवतां, तथा प्रातिहार्ययोगात् नान्यपामेतत्.पवमु. दश०६अ। दारयनुभूतेः समग्रपुण्यसनारजेयं, तथा तदाधिपत्यतो ना. धम्मटवित्तेहा-धर्मार्थविचेहा-स्त्री० । धर्मनिमित्त काव्योपा- वात् न देवानां स्वातन्त्र्येण, एवं तद्विघातरहिता प्रबन्ध्यपुण्यजनचेपायाम, "धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीय. बी जत्वात् पतेषां स्वाश्रयपुष्टमतत्, तथा अधिकानुपपत्तेनासी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥ ६ ॥" हा०४ तोऽधिकं पुए, एवं पापवयभावाद् निर्दग्धमेतत, तथाऽहेतु. अष्ट । प्रति। कविधातासिकेः सदा सवाऽदिभावमे । एवं धर्मस्य नायका धम्मवाण-धर्म (य) स्थान-न । धर्मश्चासौ स्थान धर्मस्था धर्मनायका इति ॥ २२॥ ल. । धम्मणाह-धर्मनाथ-पुं० । पश्चदशे स्वनामस्याते जिने, “श्री. नम् । धर्मरूपे आलये, “धम्मट्ठाणे चिया उजे परमे ।" दश. १ भ० । धर्मादनपेतं धर्मम्, तदेव स्थानम् । उपशमप्रधाने धर्मनाथमानम्य, रत्नवाहपुरे स्थितम । तस्यैव पुररत्नस्य, क पं किञ्चिद् ब्रवीम्यहम् ॥१॥" ती०१६ कल्प। द्वितीये क्रियास्थानभेदे, सूत्र०२ श्रु०२ अ.। तथा च क्रि. यास्थानस्याधर्मस्थानधर्मस्थानधर्माधर्मस्थानभेदेषु । द्वितीय धम्मणिप्फत्ति-धर्मनिष्पत्ति-स्त्री० । धर्मसिकी, षो० ३ विवः। धर्मोपादानभूतं पक्वमाश्रित्य पुरुषविजयविभताद वक्ष्यति । धम्पणिरुच्छाह-धर्मनिरुत्साह-पुं० सदनुष्ठाननिरुद्यमे, "ण. सूत्र. २ धु०२०। हुधम्मणिरुच्छाहो, पुरिलो स्रो सुवलिश्रो वि।" सूत्र. १ धम्महि (ण)-धर्मार्थिन-पुंग। धर्मः श्रुतचारित्राऽऽस्यस्तनाओं| धर्मार्थः। सूत्र०२७०१० धर्मः भुतचारित्राऽऽण्यस्तेनार्थः प्रयो-1 धम्म-धर्मऊ-पुं० । धर्मवेदिनि, षो० विव० । सकलशाजन,स एवार्थस्तस्यैव सन्निरयमाणस्वाद् धर्मार्थः, स यस्या- स्त्रार्थवेदिनि च । दर्श०४ तस्व। स्तीति धर्मार्थी । सूत्र.१ श्रु०२ अ०२ उ०। धर्मेणार्थों, धर्म धम्मतत्त-धर्मतष-न। धर्मपरमार्थे, " एतदिह धर्मतस्वम्।" एवं वाऽर्थः परमार्थतोऽन्यस्यानर्थरूपत्वाद् धर्मार्थः, स विद्यते यस्याऽसौ धर्मार्थः। धर्मप्रयोजनवति, सूत्र०१ श्रु.५ अ.१०। घो०३ विव।। धर्मस्वरूपे, पो ३ विव. । “लिलान्येतानि धर्मतत्वस्य।" षो३ विव०। 'प्रतिषिद्धो धर्मतस्वः ' धर्मस्वजी० "धम्मही धम्मविऊ।"धर्मः श्रुतचारित्राऽऽख्यस्तेनार्थः, रूपवेदिन्निः । षो० ६ विक०। स एवार्योधर्मार्थः स विद्यते यस्याऽसौ धर्मार्थी । न पूजाऽऽद्यर्थ क्रियासु प्रवर्तते, अपि तु धर्मार्थम् । सूत्र.१ श्रु. १६ ० । धम्पतित्थ-धर्मतीर्थ-न । तीयते संसारसागरोऽनेनेति तीर्थ, "धम्मट्ठी उवहाणवीरिए ।" सूत्र. १७०२ अ०२ २० । शिव धर्म एव धर्मप्रधानं वा तीर्थ धर्मतीर्थम् । धर्मरूपे तीथै, धर्मसुखानिलावितया पनपातपरिहारेण पूर्यापरपालोचके, प्रधाने तीर्थ च । श्रा० म०२ अ ध०। ल। दर्श०५ तव । परलोकभीरौ च । पं०व०। धम्मतित्थयर-धर्मतीर्थकर-पुं। तीर्यतेऽनेनेति तीर्थ,धर्मप्रधानं धर्मार्थितायाः फलम् तीर्थ धर्मतीर्थ, धर्मग्रहणाद् अव्यतीर्यस्य नद्यादेःशाक्याऽदि. धम्मत्यी दिहत्थे, दढो व्व पंकम्मि अपमिबंधाओ। सम्बन्धिनश्वाधर्मप्रधानस्य परिहारः। तत्करणशीलो धर्मती थेकरः । सदेवमनुजासुरायां पर्षदि सर्वभाषापरिणामिन्यां उत्तारिजात सुई, धन्ना अएणाणमलिलाश्रो ।।७६।। धर्मतीर्थप्रवर्तके जिने, ध० २ अधि० । श्रा० म. । ल। धार्थिनः प्राणिनः, दृष्टार्थे ऐहिके, दृढ़ इव वनस्पतिवि- | "अह तेणेव कालेणं, धम्मतित्थयरे जिणे।" उत्त० २३ अ०। शषः, इव पङ्कप्रतिबन्धात्कारणामुत्तार्यन्ते प्रथक क्रियन्ते, सखं घमतोलण-धमतोन्नन-न० । धर्माधिकरणकनीतिशास्त्रप्रसिधन्याः परायन्नाजः, कतः१. कानसलिलामोडादिति गाथा- धर्मतोलने. व्य.५००। ('अट्रजाय' शब्दे प्रथमजाग३ थः। पं०व०४द्वार । पृष्ठे साधुभिर्थमनोलने यथा विद्याऽऽदि उपयोक्तव्यं तथोक्तम) धम्प्रणायग-धमेनायक- धर्मस्य कायिक शानदर्शनचारित्राम्पत्यकाम-धर्मार्थकाम-पुं० । धमार्थ कामयताति । साधा, 5ऽत्मकस्य नायकः स्वामी, यथावपासनाद धर्मनायकः । स ह अ०। धर्मश्चारित्रधर्माऽऽदिस्तस्याः प्रयोजन मोक, ६८० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458