Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1395
________________ (२७१६) धम्मज्मयण अभिधानराजेन्द्रः। धम्माणि (ण) तथा च नियुक्तिकदाह राऽऽदिरूपं बाह्यम् । आत्मनः स्वसंवेदनाग्राह्यमन्येषाम नुमेथ माध्यात्मिकं तरवार्थसंग्रहाऽऽदो चातुर्विध्येन प्रदर्शितं संपतोऽधम्मो पुवुद्दिट्ठो, भावधम्मेण एत्थ अहिगारो।। न्यत्र दशविधम् । तद्यथा-"अपायोपायजीवाजीवविपाकविरागएसेव होई धम्मं, एसेन समाहिमग्गो त्ति ॥१॥ भवसंस्थानाऽऽक्षा हेतुविचयानि चेति।" लोकसंसारविचय. (धम्मो पुबुद्दिको इत्यादि)ऽर्गनिगमनधारणलवणो धर्मः पूर्व योः संस्थानभवविनययान्तनांवानोदिष्टदशजेदेभ्यः पृथगप्राग् दशकाक्षिक श्रुतस्कन्धपष्ठाऽध्ययने धर्मार्थकामाऽऽख्येन- भिधानम् । तत्रापाये विचारो यस्मिंस्तदपायविचयम; एवमहिएः प्रतिपादितः । इह तु जावधर्मणाधिकारः । एष एव च न्यत्रापि योज्यम, पुष्टमनोवाकायच्यापारविशेषाणामपायः कथभावधर्मः परमार्थतो धर्मो भवति । अमुमेवार्थमुत्तरयोरप्यध्य- मनुमानं स्यादित्येवंभूतः संकल्पप्रबन्धो दोषपरिचर्जनस्य कुशलयनयोरतिदिशन्नाह-एष एव च नावसमाधिभावमार्गश्च भ. प्रवृत्तित्वादपायविचयम् । तेषामेव कुशलानां म्वीकरणमुपाय: वतीत्यवगन्तव्यमिति । यदि वा-एष एव च भाजधर्म एष एव स कथमनुमेयः स्यादिति संकल्पप्रबन्ध उपायविचयम्। अस. च भावसमाधिरेष एव च तथा भावमागों नवति, न तेषां पर- ख्येयप्रदेशात्मकसाकारानाकारोपयोगक्षणाऽनादिस्वकृतकमार्थतः कश्चिद्धरः। तथाहि-धर्मः श्रुतचारित्राऽऽरूप वान्त्यादि. मफरोपनोगित्वाऽऽदि जीवस्वरूपानुचिन्तनं जीवविचयम् । ध. लक्कणो वा दशप्रकारो भवेदू, भावसमाधिरप्येबंरकार एव । र्माधर्माऽऽकाशकालपुद्गलानामनन्तपर्यायाऽऽत्मकानामजीवानातथाहि-सम्यगाधानमारोपणं गुणानां कान्त्यादीनामिति स. मनुचिन्तनमजीवविचयम्। मूत्रोत्तरप्रकृतिभेद भिन्त्रस्य पुलामाधिः, तदेव मुक्तिमार्गोऽपि ज्ञानदर्शनचारित्राऽऽस्यो भावध. त्मकस्य मधुरकटुफत्रस्य कर्मणः संसारिसम्वविषयविपाकमतया व्याख्यातयितव्य इति ॥ १ ॥ सूत्र १ श्रु० ६ ०। विशेषानुचिन्तनं विपाक बिचयम् । कुत्सितमिदं शरीरकं शुक्र शोणितसमुद्भूतमशुचिभृतघटोपममनित्यमपरित्राणं गदाशुचि, धम्मकाण-धर्म H )ध्यान-न । धर्ममाझा दिपदार्थस्व न च विजतया सुशुचि, श्राधेयाशौच न किश्चिदत्र कमनीयतरं रूपपालोचन काग्रता । स० १ सम । धर्मभावं गतो धर्म्यः। समस्ति, किम्पाकफोपभोगोपमाः प्रमुखरसिका विपाककटप्रा०चू०४ अ० धर्मः कमाऽऽदिदशलकणस्तस्माद नपेतं धये वः प्रकृत्या भङ्गराः पराधीनाः सन्तोषामृताऽऽस्वादपरिपन्धिसर्वज्ञाऽझाऽनुचिन्तनम् । प्रव०६ द्वार । श्रुतचरणधर्मादनपेतं नः सद्भिर्निन्दिता विषयाः, तद्भवं च सुख दुःखानुषति पुःखधर्म्यम् । स्वा०४ग०१ उ०। बाझाऽऽध्यात्मिकनावानां याथा जनकं च नातोलोगिनां तृप्तिः। न चैतदात्यन्तिकमिति नात्राss. त्म्यं धर्मस्तस्मादनपेतं धर्म्यम् । सम्म ३ काराम । तदेय स्था विवेकेनाऽऽधातुं युक्तेति विरतिरेवातः श्रेयस्कारिणीत्याध्यानं धर्म (W) ध्यानम् । भ्यानभेदे, भौ० । ग। दिबिरागहेतुचिन्तनं वैराग्यवित्रयम्।प्रेत्य स्वकृतकर्मफरोपभोतस्वरूपं यथा गाथै पुनः प्रादुर्भावो नवः। स चारघट्टघटीयन्त्रबन्मूत्रपुरीषान्त्र. * ঘনমানঘাবৗদ্ভু, तन्त्रनिवदुर्गन्धजठरपुरकोटराऽऽदिश्वजनमावर्तनं, न चात्र बम्धप्रमोकगमनाऽऽगमतुचिन्ता । किं चिद् जन्तोः स्वकुतकर्मफलमनुभवतश्चेतनमचेतनं वा सहापञ्चेन्द्रियव्युपरमश्च दया च नूते, यभूतं शरणतांप्रतिपद्यत इत्यादिभवसंक्रान्तिदोषपर्या लोचनं भ. ध्यानं तु धर्ममिति संप्रवदन्ति तजनाः ॥१॥" दश०१०। बविचयम् । नबनवननगसरित्समुद्रभरुहाऽऽदयः पृथ्वीव्यवस्थितच्चतुर्विधम ताः, साऽपि घनोदधिधनवाततनुवातप्रतिष्ठा.तेऽध्याकाशप्रतिधम्मकाणे चनबिहे पन्नत्ते । तं जहा-प्राणाविजए, अ-1 टाः,तदपि स्वात्मप्रतिष्ठं, तश्चाधोमुखमलकसंस्थान वर्मयन्त्यधो वायविजए, विवागविजए, संगणविजए । लोकमित्यादि संस्थानानुचिन्तनं संस्थानविचयमा अतीन्द्रिय अथ धर्म चतुर्विधमिति स्वरूपेण चतुषु पदेषु स्वरूपाक्षणा स्वाकेतूदाहरणाऽऽदिसतावेऽपि बुद्ध्यतिशयशक्तिविकलैः परलोअम्बनानुप्रेक्षालवणेष्ववतारो विचारणीयत्वेन यस्य तच्च कबन्धमोक्षधर्माधर्माऽऽदिभाववत्यन्त दुःखषोधेवाप्तप्रामाण्यातुम्पदावतारं चतुर्विधस्यैव पर्यायोऽयमिति । कचित् "चउ तू तद्विषयं तद्वचनं तथैवेत्याझाविचयम् । श्रागमविषयप्रतिपप्पडोयारं " इति पाठः । तत्र चतुर्षु पदेषु प्रत्यवतारो सौ तर्कानुसारिबुद्धेः पुंसः पाद्वादमरूपकाउगमस्य कषच्छेदयस्येति विग्रह इति । स्था० ४ ग.१००। ('झाण' सापशुद्धिसमाश्रयणीयत्वगुणानुचिन्तनं हेतुविचयम् । पतञ्च शब्देऽस्मिन्नेव भागे १६६३ पृष्ठे व्याख्यातम) उक्तंच सर्व धर्मध्यानं, श्रेयोदेतुत्वात् । एतच "संवररूपमशुभाश्रवः " आगमनवपसेणं, निसमाओ जं जिण प्पणीयाणं । भा त्यनीकत्वातू"पाश्रवानरोधः संघर"इति वचनान् । गुप्तिसामिति वाणं सद्दहणं, धम्मकाणस्स तं सिंग ॥ १॥" इति । धर्मानुप्रेकाऽऽदीनां चाऽऽश्रवप्रतिबन्धकारित्वात् । अयमपि जी. तवार्थश्रद्धानरूपं सम्यक्त्वं धर्मस्य लिङ्गमिति हृदयम् । बाजावाच्यां कथञ्चिदनिन्ना एव, एकान्त दोषोपपत्ते । न चा(स्था)। अथ धर्मस्याऽऽम्बनान्युच्यन्ते-" धम्मस्स ण यमेकान्तबादिनां घटते, मिथ्याज्ञानान्मिथ्याज्ञानस्य निमि. झापस चत्तारि श्रालंबणा पत्ता । तं जहा-बायणा, प त्तमनुपपत्तः । संबरशुधिस्तुः सवदेशभेदोत्पातपालेश्याबत्रामिपुच्छणा, परियट्टणा, अणुप्पेहा।" (स्था०) अथानुप्रेक्षा ऽऽधानमप्रमत्तसंयतस्यान्त मुहूर्त कालप्रमाणं स्वर्गसुखनिबन्धसच्यते-"धम्मस्स ण माणस्स चत्तारि अणुप्पेहाभो पन्नत्ता नमेतर्मध्यानं प्रतिपत्तव्यम् । सम्म० ३ काण्ड । श्रा० चू० । यो।तं जहा-एगाणुप्पहा,अणिश्चाणुप्पहा,प्रसरणाप्पहा.सं (विस्तरतो वक्तव्यता 'काण' शब्देऽस्मिन्नेव जागे १६६१ पृष्ठे ) साराणुप्पेहा ।" स्था०४ग०१ उ. । औ०न। प्रचधम्मज्काणि (ए)-धर्मध्यानिन्-पुं०। धर्मध्यानवति, "जिभाव०॥ तच्च विविधम्-बाह्यम्, आध्यात्मिकं च । सूत्रार्थप णसाहुगुणुकित्तण-पसंखणादाणविणयसंपन्नो । सुनसीबयोलोचनं, दृढवतता, शीलगुणानुरागो, निभृतकायबागव्यापा- संजमरो, धम्मकाणी मुणेश्रब्धो ॥१॥" श्राव०४०। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458