Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२७१४) अभिधानराजेन्द्रः।
धम्मकहा
धम्मघोस
पद च, नवान् जिनधर्म सर्वज्ञवृषम, अकालचारिणीषु प्रस्ता- ध्वस्तप्रज्ञाने पञ्चलिङ्गानि जाड्ये ॥१॥" इति च तद्वाक्यम् । वादागतासु स्त्रीषु नारीपुति गाथार्थः । जीवा २४ अधि० । आ० म० १ ० १ खरा । (यस्यां वसतो धमकथा शब्दः संयतीभिः श्रूयते, तत्र वस्तव्यं
धम्मकिरिया-धर्मक्रिया-स्त्री० । धर्मानुष्ठाने, यो वि०। न वेति । वस' शब्ने वक्ष्यते ) (अन्तहे धर्मकथा न कर्तव्यति · अंतरगिह ' शब्दे प्रथमभागे ८५ पृष्ठे
धम्मकुमार-धर्मकुमार-पुं० । नागेन्छगच्छीये विवुधप्रजसरिशि. गतम) ननु धाबकस्य धर्मकथनेधिकारोऽस्ति ?, अ- ज्ये, अयमाचार्यः विक्रमसंवत् १३३४ मिते विद्यमान आसीत् । स्तीति बमः, गीतार्थादधिगतस्त्रार्थस्य गुरुपरतन्त्रवचन- | शासिभरुचरित्रनाम ग्रन्थमरीरचत् । जै० ३० । स्व तस्यैव सूत्रार्थस्य कथने को नाम नाधिकार.. "पढ Uruar(M)-धर्माऽऽव्यायिन-पं० । धम्ममाश्याति भसुणे गुणेइ य, जणस्त धम्म परिकहेश्" इत्यादिवचनात् । नथा चूर्णि:-" सो जिणदाससावो अटुमिचाउद्दसीसुं उब.
व्यानां प्रतिपादयतीति धर्माख्यायी। धर्मप्रतिपादके, श्री० । घासं करेक, पुत्थयं च वाप।” इत्यादि । ध० २ अधिक।
सूत्र । ज्ञा। धर्मस्य अनरूपस्य कथा व्याख्या धर्मकथा । स्वाध्यायभेदे, स्था.
धर्मख्याति-त्रि.। धर्माद्वा ख्यातिः प्रसिद्धियस्य सः । ध५०३०। प्रवः । उत्त । ०। धर्मकथा ह्येवं स्वरूपतः मेंण प्रसिके, औः। " सुखं धम्मुवपसं, गुरुपपलाएण सम्ममवबुकं । सपरोवयार
धम्मगुज्झ-धर्मगद्य-न । धर्मरहस्ये, "श्दमत्र धर्मगुह्य, सर्व जणगं, जो मास्स कहिज धम्मत्थी।" इति । ध०३ अधि । धर्मप्रधाना कथा धर्मकथा । ज्ञाताधर्मकथाऽऽस्यस्य षष्ठः
चैतदेवास्य ।" षो०२ विव० । म्याङ्गस्य द्वितीये श्रुतस्कन्धे, ज्ञा० १ श्रु०१०।
धम्मगुरु-धर्मगुरु-पुं० । दीक्षाऽखाये, “स धर्मगुरुपूजकः।" तस्याधिकारार्थों यथा
हा. २५ अष्ट। दोच्चस्स णं नंते सुयक्खंघस्स धम्मकहाणं समएणं धम्मघोस-धर्मघोष-पुं० । मथुरास्थे पाश्वनाथस्य शिध्ये स्वनाजाव संपत्तेणं के अटे पसते । एवं वन जंबूधम्मकहाणं मण्याते प्राचार्य, ती कल्पदक्षिणमथुरास्थे स्वनामख्याते दस वग्गा पएणचा। ज्ञा० श्रु० १ वर्ग ? अ० ।
श्राचार्य, प्रा० . . . । महावीरस्वामिनः शिष्ये
स्वनामख्याते प्राचार्य, प्रा०.४०। आव०। विमल( अगामहिसी ' शब्दे प्रथमभागे ? पृष्ठे धर्मकथायाः
गणिशिष्ये स्वनामख्याते प्राचार्य, विमल गणिमधिकृत्यसर्वे वर्गाः)
"शिष्यो गकृपतिः प्रतापतरशिः श्रीधर्मघोषः प्रभुः।" दर्शक धम्पकहि (ण)-धभकथिन्-०। धर्मकथा प्रशस्ताऽस्या- ५ तव । कौशाम्बीनगरस्थे धर्मवसोराचार्यस्य शिष्ये स्वना. स्तीति धर्मकधी,शिखाऽऽदित्वादिन् । पाकेपणीबिकेपणीसंवेग
मख्याते प्राचार्य, आव०४ अ.। श्रा० चू० प्रा० क०। जननीनिवेदनीमकणां चतुर्विधां जनितजनमनःप्रमोद धर्म
आतुरप्रत्याख्यानप्रकीर्णकवृत्तिकारकस्य महेन्दसूरेगुरौ स्वकयां कथयति ,ध०२ अधि०। प्रव. प्रवचनप्रभावकभेदे,
नामख्याते प्राचार्य, प्रातुकास चाञ्चनगच्छीयो जयसिंहसूसंथा । नि• चू० । दश । पि।
रिशिष्यः। येन विक्रमसंवत् ११६३ मिते शतपदिका नाम ग्रन्थो आयपरसमुत्तारो, वित्थविवट्टी य होइ कहयंते ।
विरचितः । अस्य जन्म ११०८ वर्षे मरुदेशे आसीत्। जै००।
अन्योऽपि धर्मघोषमुरिर्नागेन्द्रगच्छे हेमप्रनसूरेः शिष्यः, सोमअन्नन्नाजिगोण य, प्याथिरया य बहुमायो ।
प्रभसूरेश्च गुरुः। अन्योऽप्येतनामा ऋषिमएडलस्तोत्रकर्ता जे. तीराश्रवाऽऽदिलब्धिसंपन्न आकेपणाविक्षेपणीसंवेगजननीनि.
इ.| चम्पानगरीवास्तव्ये स्वनामख्याते स्थविरे, का० १ श्रु. दनीनेदाच्चतुर्विधां धर्मकथां कथयन धर्मकथीत्युच्यते,तस्मिन् । १६ अ० तपागच्चस्थे देवेन्सूरेः शिष्ये स्वनामख्याते भाचा. धर्म कथयति प्रात्मनः परस्य च संसारसागरात समुत्तारो रथै, ग.४ अधिः । अयमाचार्यः सङ्काऽऽचार-कालसप्ततिनिस्तरणं भवति; तीथेविवृद्धिश्च, भवति, प्रभूतलोकस्य प्रव. | नामानी ग्रन्धी व्यधात्.विक्रमसंवत् १३२७ मितेऽयं मरिषदमा. ज्याप्रतिपत्ते तथा देशनाद्वारेण पुजाफन्त्रमपवरायान्यान्याभिग
पा. ३० । मगधजनपदस्थवसन्तपुरनगरस्थे स्वनामण्याते मेन अन्यान्यश्रावकबोधनेन पूजायां स्थिरता, बहुमानश्च कृतो
आचार्य, सूत्र०२७०६ अ०। प्रा. क०। वाराणसीनगरभवति । बृ० १ ० । धम्मकथाकथके, पिं०।
स्थे स्वनामख्यातेऽनगारे, प्रा. चू. ४ अ० । प्रा० क. । धम्मकाम-धर्मकाम-त्रि०। धर्मे शुतचारित्रलकणे कामो वा- ती। श्रावका चम्पानगरीनृमतोमत्रप्रभस्य स्वनामख्यातेमामग यस्य स धर्भकामः । धर्मवाञ्चगवति, त।
स्य, श्राव.४० । उन्नयिनीवास्तव्ये स्वनामण्यातेऽनगारे, धम्मकाय-धर्मकाय-पुंग धर्मसाधने शरीरे, "सुसिलिहाध.
श्राव.४ अ. श्रा० क. । विमलजिनस्य प्रपौत्रके शिष्य मकायपीमा वि।" धर्मसाधनशरीरवेदनेति । पश्चा०१७ विव०।
म्वनामख्याते स्थविरो, भ०।
तद्वक्तव्यता यथाधम्मकित्ति-धर्मकीर्ति-पुं० । स्वनामख्याते प्राचार्य, नं० ।
तेणं कालेणं तेणं समएणं विमनस्त अरहो पो" विधवरधर्मकीर्ति श्रीविद्यानन्दमूरिमुख्यबुधैः।"कर्म०२
पए धम्मघोसे णाम अणगारे जाइसंपर्छ । वम प्रो जहा कर्मः। "परिमतवरधर्मकीर्तिमुख्यबुधैः। " ध० र० । स्वनामख्याते चौकसूरौ, "वेदप्रामाण्यं कस्याचित्कबादः , स्नाने
केसिसामिस्स,जाव पंचहि अणगारस एहिं सकिं संपरिधमेच्छा जातिवादावोपः । सन्तापारम्नः पापहानाय चेति. बुमे पुयाणपुनि चरमाणे गामाणगामं दुइजमाणे जोगेक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458