Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
१२७१२) भाभवानराजेन्द्रः।
धम्मकहा
धम्मकहा
शश्वद्भातया मनबरतकल्याणतयोषयक्तितं कर्म निबध्नाति
धर्मकथा यतीनां कीरशीत्याहशुनानुवन्धि शुभमुपार्जयतीति जावः ॥ २३॥ उत्त० २६ १०।। सज्काईसंतो, तित्थयरकुशाणुरूवधम्माणं । "गयरागदोसमोहा, धम्मकहंजे करति समयन्न।
कुज्जा कहं जईण, संवेगविहाणं विहिणा।। अणुदियहमवीसंता, सबपावाण मुञ्चति।" महा० ३५०।
स्वाध्यायाऽदिश्रान्तः संस्तीर्थकरकुलानुरूपधर्माणां मतथा च
हात्मनाम् , किमित्याह-कुर्यात् कथा यतीनां संवेगविवर्मनी संखाइ धम्मं च वियागरंति,
विधिनासनचलनाऽदिनोति गाथार्थः । पं.व. ३द्वार। बुधा हु ते अंतकरा नवंति।
पुरुषण केवलस्त्रीणां स्त्रिया चकेवलपुरुषाणामने धर्मकथा ते पारगा दाएह वि मोयणाए,
न कर्तव्या। तथा चोक्तम्संसोधितं पराहमुदाहरंति ॥ १०॥
बुढाणं तरुणाणं, रत्तिं अज्जा कहेइ जा धम्म । सम्यक व्यायते परिज्ञायते ययासा संख्या,सबुद्धिस्तया स्वतो
सागणिणी गुणसागर!,पमिणीया होइ गच्छस्स।।११६।। धर्म परिकाथाऽपरेषां यथावस्थितं धर्म श्रुतचारित्राऽऽस्यं ब्यागृ.
खुकानां स्थविराणां, तरुणानां यूनां पुरुषाणा केवलाना. णन्ति प्रतिपादयन्ति । यदि वा-स्वपरशक्ति परिक्षाय पर्षदं
मकेवनानांबा (रति ति)"सप्तम्या द्वितीया"३.१३७१ था प्रतिपाद्य चार्थ सम्यगवयुध्य धर्म प्रतिपादयन्ति, ते चैवं.
इति प्राकृतसूत्रेण सप्तमीस्थाने द्वितीयाऽऽदिविधानात् राविधा बुद्धाः कालत्रयवेदिनो जन्मान्तरसंचितानां कर्मणाम
त्रौ या प्रार्या गणिनी ( धम्मति ) धर्मकथां कथयति , तकरा भवन्ति । अन्येषां च कर्मापनयनसमर्थो जवतीति दर्श
उपसतणत्वाहिवसेउपिया केवलपुरुषाणां धर्मकथा कथपति-ते यथावखितधर्मप्ररूपकाद् द्वयोरपि पराऽऽत्मनो क.
यति , हे गुणसागर ! हे इन्द्रतते ! सा गणिनी गच्चस्य प्र. मपाशविमोचनया स्नेहाऽऽदिनिगडविमोचनया था करणनू.
स्यनीका भवति । अत्र च गणिनीग्रहणेन शेषसाध्वीनामपि तया संसारसमुहस्य पारगा जवन्ति । ते चैवभूताः सम्यक
तथाविधाने प्रत्यनीकत्वमवसेयमिति । ननु कथं साभ्यः केव. बोधितं पूर्वोत्तराविरुकं प्रश्न शब्दमुदाहरन्ति । तथाहि-पूर्व
लपुरुषाणामग्रे धर्मकथां न कथयन्ति? | उच्यते-यथा सा. बुद्धा पोलोच्य कोऽयं पुरुषः कस्य चार्थस्य प्रदणसमर्थो
धवः केवमानां स्त्रीणां धर्मकथां न कथयन्ति, तथा सा. ऽहं वा किनूतार्थातिपादनशक्क इत्येवं सम्यक परीक्ष्य व्या
भन्योऽपि केवलानां पुरुषाणामने धर्मका न कथयन्ति । कुर्यादिति । अथवा-परेण किञ्चिदर्थ पृष्टस्तं प्रश्नं सम्यक
यत उक्तं श्रीउत्तराभ्ययने-"नो इत्थीण कहं कत्ता हवा, परीक्योदाहरेत् सम्यगुत्तरं दद्यादिति । तथा चोक्तम-"मा.
से निम्गंथे, तं कहमिति च आयरियाऽऽह-निग्गंधस्स वसु यरियसयधारि-पणं प्रत्येण सरियमुणिपणं । तो संघमज्जयारे,
इत्थीणं कहं कहेमाणस्म बंभयारिस्म बंभचेरे संका वा कंखा बवहरि जे सुहं होति॥१॥" गीतार्था । यथावस्थितं .
बाबिगिच्छा वा समुप्पज्जेज्जा, भेदं वा लभेज्जा, उम्मायं वा में कथयन्तः स्वपरतारका भवन्तीति ॥ १० ॥ सूत्र.१ शु.
पाउणज्जा,दीहकात्रियं वा रोगायकं भवेजा,केचबिपनत्तानोबा १४ म०। (“ बोगविजय" शन्दे विस्तरतो वक्ष्यते)
धम्माओ भसिज्जा,तम्हा स्खलु नोश्थीणं कहं कहेजति ।"(नो
इत्थीणं ति)नो स्त्रीणामकाकिनीनां कथा कथयिता नवसुब्बसुमुणी भणाणाए तुच्छए गिलाइवत्तए एस वीरे | ति, यथेनं दशब्रह्मचर्यसमाधिस्थानमध्ये द्वितीयं ब्रह्मचर्यसपसंसिए अन्मे तिलोगसंजोगं एसणाए पवुचति-जं दुक्खं माधिस्थानं साधूनामुक्तं, तथा साधीनामप्येतद् युज्यते । त. पवेदितं शमाणवाणं तस्स दुक्खस्स कुसला परिम्ममुदा
साध्वीनां पुरुषाणामेव केवलानां कथाया अकथने भव. रंति इति कम्मं परिणाय सबसो जे अणएणदंसी से
तीति । तथा स्थानाङ्गेऽपि-"नो श्योणं कहं कहेत्ता हव।"
इदं नवब्रह्मचर्य गुप्तीनां मध्ये द्वितीयगुप्तिसूत्रम् । अस्य वृत्ति:प्रणएणारामे जे अणएणारामे से अणाणदंसी, जहा पु
नो स्त्रीणां, केवनानामिति गम्यते । कथां धर्मदेशनाऽऽदिलकएणस्स कत्थति तहा तुच्चस्स कत्थति जहा तुच्छस्स क- णवाक्यप्रतिबन्धरूपामित्यादि । यथा च-द्वितीयां गुप्ति साधवः स्थति तहा पुएणस्स कत्थति, अवि य हणे अगाइय- पालयन्ति तथा साख्योऽपि पालयन्ति, सा च साधीनां पुरुमाणे,पत्थं वि जाण सेयंनि एस्थि,केयं पूरिसे कंच गए,
षाणामेव केवलानामग्रे कथाया अकथने भवत्यतः प्रोच्या
ते, न केवल पुरुषाणां साध्या धम्मकथा कथयन्तीति गाएस वीरे पसंसिए, जे बछे पकिमोथए, उ अई,
थानन्दः ॥११६ ॥ ग० ३ अधि० । तिरियं दिसासु, से सब ओ सभपरिगणाचारी ण निष्प
तथा चछापदेया,वीरे से मेहावी जे अणुग्यापम खेयमे,जे य मुछजणखेत्तसुजबो-हसस्सविदवाण दक्ख समणीयो। घंधपमोक्खममेसी कुसले पुण णो बढेको मुक्के ॥१०२।। ईईओ वि य कान वि, अमंति धम्म कहतीओ। से जंच मारने जे चणारंजे, प्रागारमं च ण आरभे, मुग्धजनाः स्वल्पबुद्धि लोकास्त पथ केत्राणि बीजवपनभूउणं छाणं परिमाय सोगसमं च सव्यसो ॥१०३।। उद्देसो मयस्तेषु शुभबोधःप्रधानाऽऽशयः स एव सस्यं धान्यं, त. पासगस्स पत्थि बाले पुण णिहे कामसमणो असमित
सविद्वर्ण विनाशकरणं, तत्र दकाः पद्यः, प्राकृतत्वाचात्र
विनक्तिलोपः । श्रमण्य आर्यिका ईतय इव यथा तिहाधाः का. दुक्खे दुक्खी दुक्खाणमेव आवडं अपरियट्टइ ति वेपि ।
चन न सर्वा अटन्ति ग्रामाऽदिषु चरन्ति धम्मै दानाऽऽदिक प्राचा० १७०२ ० ६ उ० ।
कथयन्त्यो बुवाणा इतिगाथार्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458