Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1365
________________ (२६६६) भनिधानराजेन्डः। धम्म धम्म प्रगता असवःप्राणा यस्मादिति प्रासुकं निर्जीवम् | तश्च स्वकृतम पि भवत्यत पाह-अकृतं, तदपिकारितमपि भवत्यत आह-श्र. कारितम्, तदप्यनुमतमपि भवत्यात प्राइ-मननुमतम् । तदप्यु. हिटमपि नवति यथावदार्थकाऽऽदि, न च तदिध्यत श्स्यत अाहअनुद्दिएमिति, पतत्परिज्ञानोपायचोपन्यस्तसकसप्रदानाऽऽदि. लकणस्तनावगन्तव्य इति गाथार्थः। तदन्ये पुनः किमित्यत पाहअप्फासुगकयकारिय-प्रणमय नदिभोश्णो हंदि । तसथावरहिंसाए, जणा अकुसला उ लिप्पीते ।। ए॥ अप्रासुककृतकारितानुमोदितोद्दिष्टभोजिनश्वरकाऽऽदयः, इन्दी. त्युपप्रदर्शने, किमुपप्रदर्शयति-बसन्तीति प्रसाद्वीन्छियाऽऽदयः, तिष्ठन्तीति स्थावराः पृथिव्यादयः, तेषां हिंसा प्राणव्यपरो पणलवणा, तया जनाः प्राणिनः, अकुशला अनिपुणा स्थूलमतयश्चरका उदयो लिप्यन्ते संबध्यन्त इत्यर्थः । ह च हिसाक्रियाजनितेन कर्मणा लिप्यन्त इति नावनीयं, कारणे कार्योपचारात् , ततश्च ते शुद्धधर्मसाधका ननवन्ति, साधव पव भवन्तीति गाथार्थः। एसा हेउविसुद्धी, दिलुतो तस्स चेव य विसुदी। मुत्ते जणिया उ फुमा, सुत्तफासे उ झ्यमन्ना || 0 | एषा अनन्तरोक्ता, हेतुविशुकिः प्राग्निरूपितशब्दार्था, अधुना दृष्टान्तः प्राग्निरूपितशब्दार्थः, तथा तस्यैव च दृष्टान्तस्य विशु. कि, किम्?,सूत्रे भणितोक्लेव, स्फुटा स्पष्टा । तच्चेदं सूत्रम्जहा मस्स पुप्फेम, जमरो आविया रसं । ण य पुप्फ किनामे, सो य पीणेइ अप्पयं ॥२॥ अत्राह-अथ कस्माद्दशावयवनिरूपणायां प्रतिझाउदीन विहाय सुत्रकृना दृष्टान्त एवोक्त इति । उच्यते-दृष्टान्तादेव हेतु. प्रतिज्ञे सभ्यूह्ये, इति न्यायप्रदर्शनार्थम । कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र यथा येन प्रकारेण दुमस्य प्राग्निरूपितशब्दार्थस्य, पुष्षषु प्राग्निरूपितशब्दार्थेवेव, असमस्तपदानिधानमः नुमेयगृहिद्माणामाहाराऽऽदिषु पुष्पाण्यधिकृत्य विशिष्टसं. बन्धप्रतिपादनार्थीमति । तथा चान्यायोपार्जितचित्तदाने ऽपि ग्रहणं प्रतिषिद्धमेब, चमरश्चतुरिन्द्रियविशेषः, किम् ?, आपियति, मर्यादया पिबत्यापिबति, कम् ? , रस्यत इति रसस्तं निर्यासं, मकरन्दमित्यर्थः । एष दृष्टान्तः । अयं च तद्देशोदाहरणमधिकृत्य वेदितव्य इत्येतच्च सूत्रस्पशिकनियुक्ती दर्शयिष्यति । उक्तं च-सूत्रस्पर्श स्वियमन्येति । अधुना दृष्टान्तविशुठिमाह-न च नैव, पुष्पं प्राग्निरूपितस्वरूपं, क्लामयति पीडयति, स च भ्रमरः प्रीणाति तर्पयत्यास्मानमिति सुत्रसमुदायार्थः । अवयवार्थ तु नियुक्तिकारो म. इता प्रपश्चन व्याख्यास्यति । तथा चाऽऽहजह भमरो ति य एत्यं, दिटुंतो होइ अाहरणदेसे ।। चंदमुहि दारिग, सोम्मत्तवहारणं ण सेसं ।। १०० ॥ यथा भ्रमर इति चात्र प्रमाणे दृष्टान्तो नवत्युदाहरणदे शमधिकृत्य, यथा चन्मुखी दारिकेयमित्यत्र सौम्यत्वावधारणं गृह्यते, न शेष कलङ्काङ्कितत्वाऽनवस्थितत्वाऽऽदीति गा. थार्थः। एवं जमराऽऽहरणे, अणिययवित्तित्तणं न सेसाणं । गहापं दिटुंतविमु-छि मुत्ने जणिया इमा चना ।।१०।। एवं चमरोदाहरणे अनियतवृत्तित्वं, गृह्यत इति शेषः, न शेषाणामविरत्यादीनां भ्रमरधर्माणां ग्रहण दृष्टान्त ति । एषा दृष्टान्तविशुकिः सूत्रे भणिता, इयं चान्या सूत्रस्पर्शिकनियुक्ताविति गाथार्थः। एत्य य चणिज्ज कोई, समाणाणं कीरए मुविहियाणं । पागोवजीविणो त्ति य, लिपंतारंभदोसेण ॥ १०॥ अत्र चैवं व्यवस्थिते सति ज्याकश्चिद्, यथा-श्रमणानां कियते सुविहितानामिति । एतदुक्तं भवति-यदिदं पाकनिर्वतनं गृहिभिः क्रियते, इदं पुरायोपादानसंकल्पेन श्रमणानां क्रियते सुविहितानामिति तपस्विनां, गृहन्ति च ते ततो भिक्षामित्यतः पाकोपजीविन प्रति कृत्वा लिप्यन्ते, प्रारम्भदोषेण।55हारकरणक्रियाफमेनेत्यर्थः । तथा च लौकिका अप्याहु:"क्रयण क्रायको हन्ति, उपभोगेन खादकः । घातको वचि. तन, इत्येष त्रिविधो बधः ॥ १॥" इति गाथार्थः । ____साम्प्रतमेतत्परिदरणाय गुरुराहवास न तणस्स कए, न तणं वह कए मयकुलाणं । न य रुक्खा सयसामा, फुचंति कए महुयराणं ॥१०३ ।। वर्षति न तृणस्य कृते, न तृणार्थमित्यर्थः । तथा न तृपं वर्द्धते कृते मृगकुलानामांय, तथा न च वृताः शतशाखाः पु. प्यन्ति ऋतेऽर्थाय मधुकराणाम, एवं गृहिणोऽपि न साध्वर्य पाकं निवर्तयन्तीत्यभिप्राय शति गाथार्थः । अत्र पुनरप्याहअग्गिम्मि हवी हूयर, आइचो तेण पीणिो संतो। वरिस पयाहियाए, तेणोसहिओ परोहंति ॥ १०४ ।। शह यमुक्तं वर्षति न तृणार्थमित्यादि, तदसाधु, यस्मादग्नी हविर्हयते, आदित्यस्तेन हविषा घृतेन प्रीणितः सन् वर्षति, किमर्थम?, प्रजाहितार्थ लोकहिताय, तेन बर्पितेन किम्?, औषभ्यः प्ररोहन्त्युमच्छन्ति । तथा चोक्तम्-" अग्नावाज्याऽऽहुतिः सम्य-गादित्यमुपतिष्ठते । श्रादित्याज्जायते वृष्टि-वृष्टेरनं ततः प्रजाः ॥१॥" इति गाथार्थः । अधुनैतत्परिहारायेदमाहकिं पुन्निक्खं जायइ, जद एवं अह भवे मुरिटं तु । किं जायइ मबत्या, सुन्निक्खं अह नवे इंदो।।१०।। किर्तिकं जायते यद्येवं कोऽभिप्रायः?,तद्धविः सदा इयत एव, ततश्च कारणाविच्छेदेन कार्यविच्छेदोऽयुक्त इति । अथ भवद् दु. रिष्टं तु दुर्नकत्रं दुर्यजन वा,अत्राप्युत्तरम्, किं जायते सर्वत्र पुभिक्कम् ?,नकत्रस्य दुरिष्टस्य वा नियतदेशविषयत्वात्,सदैव स. द्यज्वनां भावात?, उक्तं च-" सदैव देवाः सझावो, ब्राह्मणाश्च क्रियापराः । यतयः साधयश्चैव, विद्यन्ते स्थितिदेतवः।॥१॥" इत्यादि। अथ भवदिन्द्र ति किम्?वास तो किं विग्धं, निग्घायाईचि जायए तस्स । अह वास ननसपए, न धागाई तो ताहाए । १०६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458