Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
धम्म
या रसादू दधिसैौवीरकादू जाता रसजाः, तथा संस्वेदाज्जाताः संवेदना का माकुरीद 55दय इति । अज्ञात भेदा हि दुःखेन रक्ष्यन्त इत्यतो नेदेनोपन्या स इति ॥ एभिः पूपिकावररूपे सूक्ष्मबादपर्याप्तकानि रम्मी परिया दिति संबन्धः तदेतविज्ञानसधुनिक पपरिज्ञाय प्रत्याख्यानपरिधा मनोचाकायकर्मभिर्जीवोपमर्दकारिणमारम्भं परिग्रहं च परिहरेदिति ॥ ए ॥
शेषतान्यधिकृत्याह-
मुसावा बहिं च उग्गच अमाइयं ।
सत्या दाणा मोगंसि तं चि परिनाशिया ।। १० ।। (मुसावायमित्यादि) अद्भूत बाद मृपावाद विद्वान् प्रत्याख्यानपरिज्ञया परिहरेत्, तथा - ( अबहिष्ठमिति ) मैथुनम् श्रवग्रहं परिग्रद्म, अयाचितमदत्ताऽऽदानम् । यदि वा
(२००२) अभिधानराजेन्रू |
06
' अधहिटुमिति ।" मैथुनप्रहो ऽवग्रहमयाचितमित्यनेनादलाssदानं गृहीतम । एतानि च मृषावादाऽऽदीनि प्राययुपतापकारिस्वात् शस्त्राशीव शस्त्राणि वर्तन्ते । तथा दीयते गृह्यतेऽष्टप्रकारं कर्मेंभिरिति कर्मोपादानकारणानि, अस्मिन् लोके तदेतत्सर्वे विद्वान् परिज्ञया परिज्ञाय प्रत्याख्यान परिज्ञया परिहरेदिति ॥१०॥ किं चान्यत्पलितंच चणं च किस्स्यणाणि य । धूणा दाणाइँ लोगंसि, तं विज्जं परिजाणिया ॥ ११ ॥ (पक्षिचमित्यादि ) पञ्चमदावतधारणमपि कषार्थियो निष्फलं स्यादतस्तरमा फन्याध्यादनार्थ कपायनिरोधी विधेय इति दर्शयति । परि समन्तात् कुच्यन्ते बक्रतामापद्यन्तेक्रिया येन मायानुष्ठानेन तत्परिकुञ्चनं मायेति भण्यते । तथामस्यते सर्वत्राते येन स भजनो समस्तम, तथा-यदुदयेन धारमा सदसद्विवेकाधकत्वात् स्थि बास पडिला को मश्व सत्यूचे अव ति जत्यादिना दर्पाऽऽध्मातः पुरुष उत्तानीजवति स उच्छ्रा योमानानपुंसकलिङ्गता जात्यादीनामेतत्स्था नानां बहुस्वात् तत्कार्यस्याऽपि मानस्य बहुत्वमतो बहुवचनम् । चकाराः स्वगतभेदसंसूचनार्थाः समुच्चयार्थ वा । धूनये. ति प्रत्येक क्रिया योजना तथा परिकुनं माय भू. नय, धून हि वा । तथा भजनं लोभं, तथा स्थपिक क्रोधं, तयामानं विचित्रत्वात् सूत्रस्य कमोननिर्देशो न दोषायेति । यदि वा रागस्य दुस्त्यजत्वात्. लोभस्य व मायापूर्वकत्वादित्यादावेच मायालाभयोरुपन्यास इति । कषायप
1
विधेये पुनरपरं कारणमाह एतानि परि अस्मिन् लोके मानानि वर्त्तते तदेतद्विद्वान् परिया परिज्ञाय प्रत्यास्थानपरिश्या प्रत्याचक्कीत ॥ १९ ॥
..
पुनरप्युत्तर गुणानधिकृत्याऽऽह
घोणं पणं चैव स्वीकम्मं परेषणं । मणी
Jain Education International
पिणं परिमाणिया ॥ १२ ॥
(घोषणमित्यादि) चा प्रका हस्तपाद पोखार म चि.......(या विरेचनं नाम कम धोविरेको वा यममरिका तथा मञ्जनं नयनयोरिति समादिकमन्यदपि
धम्म
शरीरसंस्कारादिकं यत् संयमपरिमन्धकार संयोपधान रूपं तदेतद्विज्ञान स्वरूपातश्च परिज्ञाय प्रत्याच कीत ॥ १२ ॥
3
अपि चगंधणं च तपखाल तहा I परिगहिरिय कम्पं च तं परिजाणिया ।। १२ ।।
( गंधमल इत्यादि ) गन्धाः कोष्टपुटाऽऽदयः, माल्यं जात्यादिकम्, स्नानं च शरीरप्रकाशनं देशतः, सर्वतश्च । तथा दन्तप्रक्षालनं कदम्बकाष्ठाऽऽदिना, परिग्रहः सविता स्वीकरणम् । तथा स्त्रियो दिष्यमानुषतैरश्चः । तथा-कर्म हस्तकर्म, सावधानुष्ठानं वा । तदेतत्सर्व कर्मपादानतया संसारकारणत्वेन परिज्ञाय विद्वान् परित्यजेदिति ॥ १३ ॥ चाऽन्यत्
किं उद्देसि कीयगमं, पामिचं चैव ग्राहमं ।
पूर्व
सचिव विनं परिजाणिवा ॥ १४ ॥ (उयियिादि) पानावस्था प्यते तदुद्देशिकम् । तथा क्रीतं क्रयस्तेन क्रीतं गृहीतं क्रीतक्रीतं, ( पामि ति ) साध्वर्थमन्यत उद्यतकं यद् गृह्यते तत्तदुच्यते, चकारः समुध्वपार्थः एवकारोऽवचारणार्थः सामर्थे यद् गृहस्थेन नीयते तदाहृतम् । तथा ( पूयमिति ) श्रधाकर्मावयवसंपृक्तं शुरूमप्याहारजानं भवति । किं बहुनोक्तेन ?-यत् केनचिद्यपी यमकं तत्सबै विज्ञान परिय संसारकारणतया निस्पृहः सन् प्रत्याचक्कीतेति ॥ १४ ॥ किं च
9
सूणिमक्खिरागं च रसगिडूबघायकम्पगं । उच्छोलणं च क च तं विज्जं परिजाणिया ।। १५ ।। ( आणि इत्यादि) येन घृतपानाऽऽदिना आहारविशेषेण रसायनक्रियया वा अशूनः सन् श्रा समन्तात् शूनीजयति बचानुपजायते, तदाशुनीत्युच्यते यदि वा ( मासू णि ति) घायतः वाघया क्रियमाणया था. समन्तात् शूननो मघुप्रकृति तस्वात् स्तब्धो भवति तथा भणां रागो रन्जनं सौवीराऽऽदिकमज्जनमिति यावत । परखेषु शब्ददिषु विषयेषु वा मा सेवा, तथोपघातकर्मेत्युच्यते । तदेव लेशतो दर्शयति- (बच्छोलणं ति ) अयतनया शीतोदकाऽऽदिना हस्तपादाऽऽदि कालनम, तथा कल्कं त्रोधादिव्य समुदायेन शरीरोफर्तनकं, तदेतत्सर्व बन्धनायेत्येवं विद्वान् परिमतो परिज्ञया प्र त्याच्यापरिया परिहरेदिति ॥ १५ ॥
अपि चसंपसारा य कयकिरिए. परिणाऽऽयतणाणि य सागारियं च पिंडं च तं विज्जं परिजाणिया ।। १६ ।। ( संपावादि सासझोचनं परिहरेदिति शेषः । एवं संयमानुष्ठानं प्रत्युष देशदानम । तथा-' कयकिरिप' नाम कृता शोभना गृहकरणाSsविक्रियायेन कृतकिय पेयमसंयतानुप्रशंसनम् । तथा प्रश्नस्याssदर्शः प्रश्नाऽऽदेरायतनमाविष्करणं कथनं यधावति नियनानि यदि वा प्रालीका
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458