Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1385
________________ धम्म अ० । ( का पुनरुत्पन्ननिरावरणानानां तीर्थकृतां वाग्योगो प्रवति येनासावा, उपधारे। किंभूतस्तैः पुनः प्रवेदितस्तद्वक्ष्यतेोगसार' शब्द ) तथा च केवलिपतात्तो धम्मो मंगलं, केवलिपष्णत्तो धम्मो लोगचमो केवलितः, कोसी धर्म धर्म चारित्रधर्मेश मङ्गलम अनेन कपिलाऽऽदिप्रकृतधर्मव्यवच्छेद माड् । श्राव० ४ श्र० । अपि च कुजए अपराजिए जहा अक्खेहिं कुमले हि दीवयं । कममेव महाय णो कलि, नो तेयं नो चेव दावरं | २३ | कुत्सितो जयोऽस्येति कुजयो द्यूतकारः, मद्दतोऽपि द्यूतज. यस्य सद्भिर्निन्दितत्वादनर्थ हेतुत्वाश्च कुत्सितत्वमिति । तमेव विशिष्ट अपराजितो कुशलत्वादन्येन न जीयते । [व] पाशकेन की इंस्तस्पात कुशलो निपुणः यथा अस इतकारोऽः पाशकैः कपईकैवी रममाणः (कडमेव (स) चतुष्कमेव गृहीत्वा तलब्धजयत्वात् तेनैव दीव्यति । ततोऽसौ तलुब्धजयः सन्न कलिमेककं, नाऽपि त्रैतं त्रिकंद, नापि द्वापरं द्विकं गृह्णातीति ॥ २३ ॥ दातिकमा एवं योगम्मिताझ्या, बुर मे धम्मे अणुतरे । (२७.६) अभिधानराजेन्द्रः । तंगिएइह जंsतिउत्तमं, कडमिन सेमवहाय पंमिए ॥ २४ ॥ यथा इतकार प्राप्तत्वात् सर्वोचमं दव्यं चतुष्कमेव गृहास्येव मरिमलोके मनुष्यलोके तायिना त्रायिणात्रा सर्वनकोऽयं धर्मः कामस्यादिलणः तचारित्राको वा नास्यो सरोऽधिकोऽस्तीत्यनुतर मेकान्तमपि कृत्वाप्रयुतमं स समं च गुण विनोतसिकार द्वितः स्वीकुरु पुनरपि निग मनाये तमेव तं दर्शयति-यथा कधि तकारः कर्त कृतयुगं, चतुष्कमित्यर्थः, शेषमेकाऽऽचपहाय त्यक्त्वा दीव्यन् गृह्णाति एवं परिमतोऽपि साधुरपि शेषं गृहस्पकुप्रावानिकपास्थादिजायमपहाय संपूर्ण महान्तं सर्वोतमं धर्म गृडी या दिति भावः ॥ २४ ॥ उचर मवाण आद्दिया, गामधम्मा इमे अस्तुयं । जंसी विरता समृडिया, कासवस्य धम्मचारिणो ॥ २५ ॥ (उतरत्यादि) उत्तराः प्रधानाः, दुर्जयत्वात् । केषाम ?, उपदे शास्वान्मनुष्याणाम्के शब्दादिविषामेवेति बराकपाताः मयेद्नुपधानम्। तच सर्वमेव यक्ष्यमाणं वेदिता पुत्रानुदिश्याऽभिहितं सत् पायात्रा सुमिप्रभूतयः स्वशिष्येभ्यः प्रतिपादय न्स्यतो मयैतदनु श्रुतमित्यनवद्यम् । यस्मिन्निति कर्मणि ज्यो Jain Education International धम्म पे पञ्चमी, सप्तमी वेति । यान् ग्रामधर्मानाश्रित्य ये विरताः, पञ्चम्यर्थे वा सप्तमी । येभ्यो वा बिरताः सम्यक् संयमरूपेमोस्थिताः समुत्थितास्ते काश्यपस्यर्षनस्वामिनो वर्द्धमानस्वामिनो मा संबन्धी यो धर्मस्तदनुचारिणीय करमतान भवन्तीत्यर्थः ॥ २५ ॥ कि जे एयं चरंति ग्राहियं, नाएवं महया महेसिया । उडिय ते समुडिया, अनं सारंति पम्म ।। २६ ।। 1 (जे एवं इत्यादि । ये मनुष्य धर्म प्रायुर्क धर्म ग्राम विरतणं कुर्वन्ति परति क्यालेन कालपुत्रेण ( मदयति ) महाविषयस्य ज्ञानस्याम्यनृतत्वाद महान् तेन तथाऽनुकूलतोपसर्गसदित्यान्महर्षिणा श्रममानस्यामिमा प्राक्यातं धर्म ये परस्ति से संयमाने कुर्तीर्थिक परिहारेणोत्थिताः । तथा मियाऽऽदिपरिहारेण त सम्पदेशनाऽपरित्यागमोत्यताः समुत्थिता इति माये प्रवचनका जातियति माया त एव यथोक्तधर्मानुष्ठायिनोऽन्योऽन्यं परस्परं धर्मं तो धर्ममाश्रित्य धर्मतो वा भ्रश्यन्तं सारयन्ति चोदयन्ति, पुनरपि में प्रव र्तयन्तीति ॥ २६ ॥ मा पेड़ पुराणामजिक उपघुवित्तए । जे दूमण तेहिं णो णया, वे जायंति समाहिमाहियं ॥२७॥ (मापेत्यादि ति संसारं वा प्रणामयति कुर्वि प्राणिनां प्रणामकाः शब्दाऽऽदयो विषयास्तान् पुरा पूर्व नुक्तान् मा प्रेक्षस्व मा स्मर। तेषां स्मरणमपि यस्मान्मते नाग नदीत वाकादिति तथा अनिका मनिला बिन्तवेद्नुरूप किमर्थमिति दर्शयति-उपधीयते ढोक्यते दुर्गतिं प्रत्यात्मा येनाभ्युपधर्माचा प्रकारे कर्म नानायाऽभिकादिति सम्बन्धः । दुष्टधर्म प्रत्युपनताः कुमार्गागुष्ठायिनस्तीर्थिक यदि मति ) दुश्मनःकारिण उपतापकारिणो वा शब्दाऽऽदयो विषयास्तेषु ये महासवाः न नताः प्रह्वीभूतास्तदाचारानुष्ठायिनो न भवन्ति, ते च सन्मागोनुष्ठायिनो जानन्ति विदन्ति समाधि रागद्वेषपरित्यागरूपं धर्मध्यानं च हितमात्मनि व्यवस्थितम् । आ समन्ताद्धितं वा त एव जानन्ति नाऽन्य शति भावः ॥ २७ ॥ तथा- णो काहिए होज्ज संजए, पासलिए ा व संपवार नया धम्मं अतरं कपकिरिए ण पावि मामए ॥ २० ॥ ( णो काहिए इत्यादि) संयतः प्रवाजितः कथया चरति काधिक गराउन दि दनों सत्यादिकयां वा न कुर्यात् तथा प्रश्न राजाऽऽदिि वृत्तरूपेण, दर्पणादिप्रश्ननिमित्तरूपेण वा चरतीति प्राश्निको न जयेत् । नापि च संप्रसारको देववृष्ट्यनर्थका एडा ऽऽदिसूत्र For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458