Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२७०७) अभिधानराजेन्डः।
धम्म
ककथाविस्तारको भवेदिति । किं कृत्वेति दर्शयति-ज्ञात्वाऽ. भवति बले चाऽयुष्कं, प्रकृष्टमायुष्कतोऽपि विज्ञानम् । बबुध्य नास्योत्तरो विद्यत इत्यनुत्तरस्तं श्रुतचारित्राऽऽख्यं धर्म
विज्ञाने सम्यक्त्वं, सम्यक्त्वे शीलसंप्राप्तिः ।। ३॥ सम्यगवगम्य, तस्य हि धर्मस्यैतदेव फलं यदुत विकथा- एतत्पूर्वश्चाऽयं, समासतो मोक्कसाधनोपायः। निमिनपरिहारेण सम्यक क्रियावान् स्यादिति तदर्शयति. तत्र च बहु संप्राप्तं, भवद्भिरल्प न संप्राप्यम् ॥४॥ कृता स्वभ्यस्ता क्रिया संयमानुष्ठानरूपा येन स कृतक्रिया
तत्कुरुतोद्यममधुना, ममुक्तमार्गे समाधिमाधाय । स्तथानृतश्च, न चाऽपि मामको ममेदमहमस्य स्वामीत्येवं स्पक्त्वा सामनाये, कार्य सद्भिः सदा श्रेयः ॥५॥" इति । परिग्रहाऽऽग्रहीनवेदिति ॥२८॥ बनं च पसंस णो करे, न य उकोस पगास माहणे । ।
पतच प्राणिनिन कदाचिदवाप्तपूर्वमित्येतदर्शयितुमाहतेसिं मुविवेगमाहिए, पणया हिँ सुजोसिअंधुयं ॥२॥
ण हि गुण पुरा अणुस्सुतं, (उन्नमित्यादि) 'छन्नं ति' माया, तस्याः स्वाभिप्रायप्र.
अजुवा तं तह णो समुट्ठियं । ध्यादनरूपत्वात्, तां न कुर्यात् । चशब्द उत्तरापेक्वया समुश्चयार्थः । तथा-प्रशस्यते सरावगानेनाऽद्रियत इति प्रशस्यो
मुणिणा सामाइआऽऽहितं, लोभः, तं च न कुर्यात् । तथा जात्यादिभिर्मदस्थानघुप्रकृति
नाएणं जगसव्वदंसिणा॥ ३१॥ पुरुषमुत्कर्षयतीत्युत्कर्षको मानः,तमपि न कुर्यादिति सम्बन्धः।। __ यदेतन्मुनिना जगतः सर्वभावदर्शिना ज्ञातपुत्रीयेण सामा. तथा अन्तर्व्यवस्थितोऽपि मुख दृष्टिभङ्गविकारः प्रकाशीनवती. यिकाऽऽद्याहितमाख्यातं तन्नूनं निश्चितं न हि नैव पुरा पूर्व ति प्रकाशः क्रोधः, तं च (माहणे त्ति) साधुन कुर्यात् । तेषां जन्तुभिरनुश्रुतं श्रवणपथमायातम् । अथवा-श्रुतमपि तत् कषायाणां महात्मानिर्विवेकः परित्याग आहिनो जनितम्त पव सामायिकाऽऽदि यथाऽवस्थितं तथा नाऽनुष्ठितम् । पागन्तरं वाधर्म प्रति प्रणता इति । यदि वा-तेषामेध सत्पुरुषाणां सुष्टु
"अवितह ति" अवितथं यथावन्नानुष्ठितमतः कारणादसुमताविवेकः परिज्ञानरूप अाहितः प्रथितः प्रसिकिं गतः, त एव च मात्मदितं सुलभमिति ॥ ३१॥ धर्म प्रति प्रणताः, यमहासवः सुष्टु जुधं सेवितं, धूयतेऽg.
पुनरप्युपदेशान्तरमधिकृत्याऽऽहप्रकार कर्म येन तद्भुतं संयमानुष्ठानम् । यदि वा यैः सदनुष्ठा
एवं मत्ता महंतरं, धम्ममिणं सहिया बहू जणा। यिभिः ( सुजोसिअंति) सुष्तु किप्तं धूननार्हत्वाद् धृतं कर्मति || २६॥
गुरुणो छंदाणुवत्तगा, विरया तिन्न महोघमाहितं ॥ ३॥ अपि च
(एवं मत्ता इत्यादि) एवमुक्तरीत्या आत्महितं सुदुलभं मपणिहे सहिए सुसंवुमे, धम्मट्ठी नवहाणवीरिए ।
स्वा ज्ञात्वा धर्माणां च महदन्तरं धर्मविशेष कर्मणो वा चिवरं
ज्ञात्वा । यदि बा- (महंतरं ति) मनुष्याऽऽर्यकेत्राऽऽदि कमवसरं विहरेज समाहिइंदिर, अत्तहिअंखु दुहेण सन्न ॥३०॥
सदनुष्ठानस्य ज्ञात्वा एनं जैन धर्म श्रुतचारित्राऽऽत्मकं,सह हि. (अणिहे इत्यादि ) स्निह्यत इति स्निहः। म स्निहा-अ. तेन वर्तत इति सहिता ज्ञानाऽऽदियुका बहवो जना बघुकास्निहः, सर्वत्र ममत्वरहित स्वर्थः । यदि वा--परीषहोपसर्ग- णः समाश्रिताः सन्तो गुरोराचार्याऽऽदेस्तीर्थंकरस्य वा गन्दानिदन्यते इति निहः, न निहोऽनिहः उपसगैरपराजित इत्यर्थः । नुवर्तकास्तमुक्तमार्यानुष्ठायिनो, विरताः पापेभ्यः कर्मज्य: पान्तरं बा-"अणदे सि ।" नास्याघमस्तीत्यनघो, निर. सन्तस्तीर्ण महोघमपारं संसारसागरमेवमाख्यातं मया वद्यानुष्ठायीत्यर्थः । सह हितेन वर्तत इति सहितः, सहितो भवतामपरैश्च तीर्थकृद्भिरन्येषाम् ॥ ३२॥ सूत्र. १७० युक्तो वा ज्ञानाऽऽदिभिः,स्वहित प्रात्महितो वा सदनुष्ठानप्रवृत्तः। तमेव दर्शयति-सुष्तु संवृत इन्ज्यिनो इन्द्रियैर्थिस्रोतसिका.
किंचरहित इत्यर्थः । तथा-धर्मः श्रुतचारित्राऽऽख्यस्तेनार्थः प्रयोजनं, स एवार्थः, तस्यैव सद्भिरमाणत्वाद् धर्मार्थः, स यस्ता संधए साहुधम्मं च, पावधम्म णिराकरे । ऽस्तीति स धर्मार्थी । तथापधानं तपः, तत्र वीर्यवान् , स ए- उवहाणवीरिए भिक्खू, कोहं माणं न पत्थए ।॥ ३५॥ चम्भूतो विहरेत् संयमानुष्ठानं कुर्यात् । समाहितेन्द्रियः सं.
(संधए इत्यादि ) साधूनां धर्मः क्षान्त्यादिको दशविधः,सयतेन्ष्यि एव । यत आत्महितं पुःखेनाऽसुमता संसारे प.
म्यग्दर्शनचारित्राऽऽण्यो वा,तमनुसंधयेद् वृहिमापादयेत् । तद्य. यंटता अकृतधर्मानुष्ठानेन लज्यते अवाप्यत इति । तथाहि-"न
था-प्रतिक्कणमपूर्वज्ञानग्रहणेन ज्ञानम् । तथा शङ्काऽऽदिदोषपरिहा. पुनरिदमतिबभ-मगाधसंसारजसधिविभ्रष्टम् । मानुष्यं खद्यो
रेण,सम्यग्जीवाऽऽदिपदार्थाधिगमेन च सम्यग्दर्शनमस्खलितम्तक तडिल्लनाविलसितप्रतिमम् ॥१॥" तथाहि-युगसमिलाऽऽ.
लोत्सरगुणसंपूर्ण पालनेन प्रत्यहमपूर्वज्ञानग्रहणेन चारित्रं वृद्धि दिदृष्टान्तनीत्या मनुष्यन्नव एव तावद् दुर्भभः,तत्राऽप्यायवेत्रा
मापादयदिति । पान्तरं वा-" सद्दहे साधुधम्म च" पूर्वो5ऽदिकं दुरापमित्यत भात्महितं दुःखनावाप्यत इति मन्तव्यम् ।
क्तविशेषणविशिष्टं माधुर्म मोकमार्गत्वेन श्रद्दधीत निःशङ्कअपि च
तया गृह्णीयात, चशब्दात्सम्यगनुपालयेश्च । तथा-पापं पापोनूतेषु जङ्गमत्वं, तस्मिन् पञ्चेन्जियत्वमुत्कृष्टम् ।
पादानकारणं धर्म प्राण्युपमर्दन प्रवृत्तं,निराकुर्यात् । तथा-पतस्मादपि मानुष्य, मानुष्ये ऽप्यायदेशश्च ॥ १॥
धानं तपः,तत्र यथाशक्त्या वीर्य यस्य स भवत्युपधानवीर्यः,त. देशे कुलं प्रधान, कुत्रे प्रधाने च जातिरुत्कृष्टा ।
देवभूतो भिक्षुः क्रोध, मानं च न प्रार्थयेन वधयेद्वति ॥ ३५।। जातौ रूपसमूही, रूपे च बलं विशिष्टतमम् ॥ २॥
सूत्र. १७०११ अ01
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458