Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1384
________________ धम्म (२७.५) अभिधानराजेन्द्रः। धम्म दिति । तथा-स्पृष्टवाभियुतश्च परीषदोपसगैस्तत्रादीनमन ई सुलहा । जे अधिमंतपुरिसा, तवो विशालु शहो तो स्कः कर्मनिर्जरा मन्यमानो विषहेत सम्यक सह्यादिति ॥३०॥ ॥१॥ " तथा-जितानि वशीकृतानि स्वविषयरागद्वेषविजयेपरीषहोपसगांधिसहनमेवाधिकृत्याऽऽह नन्छियाणि स्पर्शनाऽऽदीनि यैस्ते जितेन्द्रियाः राषमाणा य थोक्तविशेषणविशिश जवन्तीति ॥ ३३ ॥ हम्ममाणो ण कुप्पेज्जा, वृश्चमाणो न संजले । तदभिधित्सुराहसुमणे अहियासिज्जा, ण य कोलाहलं करे ॥ ३१ ॥ गिहे दीवमपासंता, पुरिसाऽऽदाणिया नरा। (इम्ममाणो इत्यादि) हन्यमानो यष्टिमुष्टिलकुटाऽऽदिनिरपि ते वीरा बंधम्मुक्का, नावखंति जीवियं ॥ ३४॥ न कुप्येन कोपवशगो भवेत् । तथा-दुर्वचनाम्युच्यमान प्रा. (गिहे दीवमित्यादि ) गृहे गृहवासे गृहपाशे वा, गहलमान श्यमानो निर्भय॑मानो न संज्यलेन प्रतीपं बदेश मनागपि इति यावत् । (दीवं ति)दीपी दीप्ती, दीपयति प्रकाशयतीति मनोऽन्यथात्वं विदध्यात्, किं तु सुमनाः सर्वे कोलाहलमकु- दीपः,सच प्रावदीपः श्रुतज्ञानलामः। यदि वा-वीपः समुबादी बंधिसदेतेति ॥ ३१॥ प्राणिनामावामनूतः, स च प्रावद्वीपः संसारसमुके सर्वोक्तकिंचायत चारित्रलाभः, तदेवनूतं दीपं द्वीप वा गृहस्थभावेऽपश्यन्तोऽ. लके कामे ण पत्थेजा, विवेगे एवमाहिए । प्राप्नुवन्तः सन्तः सम्यक प्रवज्योत्थानेनोस्थिता उत्तरोत्तरगु णमानवंतता प्रवन्तीति दर्शयति-नराः पुरुषाः पुरुषोत्तमपायरियाई सिक्खेज्जा, बुद्धाणं अंतिए सया ॥ ३२॥ स्वामस्य नरोपादानम, अन्यथा स्त्रीणामप्येतद्गुणनाक्त्वं प्र(सखे कामे इत्यादि)लब्धान प्राप्तानप्राप्तानपि कामानिध्याम- पति, अथवा देवाऽऽदिव्युदासार्यमिति । मुमुक्षूणां पुरुषाणामा. दनरूपान् गन्धामकारवस्त्राऽऽदिरूपान् वा वैरखामिवन्न प्रार्थये- दानीया प्राश्रयणीया पुरुषाऽऽदानीया:महतोऽपि महीयांसो भ. भानुमन्येत,न गृहीयादित्यर्थः । यदि बा-पत्र कामावसायितया | धन्ति । यदि पा-प्रादानीयो हितैषिणां मोक्षस्तम्मागों वा सम्य. मानाऽऽदिलब्धिरूपान् कामांस्तपोविशेषत्रब्धानपिनोपजीव्या- ग्दर्शनादिकः पुरुषाणां मनुष्याणामादानीयः, स विद्यते येषा. सायनागतान् ब्रह्मदत्तवत्प्रार्थयेत्, एवं च कुर्वतो भावविवेक मिति विगध मत्वर्थीयः अर्श आदिभ्योऽ"।५।२।१२७॥ इति । भास्यात भाविभांवितो नवति । तथा-प्राण्यार्याणां कर्त-1 तथा य एवंभूतास्ते विशेषेणेरयम्स्पष्टप्रकारं कमेति वीरा तथा व्यानि अनार्यकर्तव्यपरिहारेण । यदि वा-प्राचर्याणि मुमु. बन्धनेन सबाह्याभ्यन्तरेण [पुत्रकन्नत्राऽऽदिनेहरूपेणोरमावस्येन कूणां यान्याचरणीयानि ज्ञानदर्शनचारित्राणि तानि बुकाना- मुक्ता बन्धनोन्मुक्ताः सन्तो जीवितमसंयमजीवितं, प्राणधारणं माचार्याणामन्तिके समीपे सदा सर्वकासं शिकेताभ्यसदिति । चा नाभिकावन्ति नाभिसषन्तीति ।। ३४॥ अनेन हि शीलवता नित्यं गुरुकुलवास भासेवनीय इत्या किं चाम्यतबंदितं भवतीति ।। ३२॥ अगिके सदफासेसु, प्रारंजेसु अणिस्सिए । यदुक्तं बुद्धानामन्तिके शिकेत्तत्स्वरूपनिरूपणायाह- सम्वं तं समयातीतं, जमेतं सवियं बहु ।। ३५॥ सुस्सूसमाणो उचासेज्जा, सुप्पमं सुतवस्सियं । (अगिर इत्यादि) अगृद्धोऽनध्युपपन्नो मूर्वितः ।क,शम्दस्पवी (धी) रा जे अत्तपन्नेसी, घितिमंता जिइंदिया ॥३३॥ शेषु मनोकेषु,माद्यन्तग्रहणान्मभ्यग्रहणमतो मनोकेषु रूपेषुगन्धे. ( सुस्सूसमाण इत्यादि ) गुरोरादेश प्रति श्रोतुमिच्छा षु रसेषु वा अगृद्ध इति कष्टव्यम् । तपेतरेषु वादिष्ट इत्यपि शुश्रूषा, गुर्वान्यावृष्यमित्यर्थः । तां कुर्वाणो गुरुमुपासीत वाच्यः । तथा-प्रारम्भेषु सावधानुष्ठानरूपेष्वनिःधितोऽसंघ. सेवेत । तस्यैव प्रधानगुणद्वयद्वारेण विशेषणमाह-सुष्प दोऽप्रवृत्त इत्यर्थः। उपसंहर्तुकाम माह-सर्वमेतदभ्ययनादेरा. शोभना वा प्रज्ञाऽस्येति सुप्रज्ञः स्वसमयपरसमयबदी गो रभ्य प्रतिभ्यत्वेन यल्लपितमुक्तं मया बहु तत्समयादाईतादागतार्थ इत्यर्थः । तथा-सुन्तु शोभनं वा सबाह्याभ्यन्तरं तपो मादतीतमतिक्रान्तमितिकृत्वा प्रतिषिद्धम् । यदपि च विधिद्वाऽस्यास्तीति सुतपस्वी, तमेवं नूतं शानिनं सम्यक चारि. रेणोक्तं तदेतत्सर्व कुत्सितसमयातीतं लोकोत्तरं प्रधानं पर्तप्रवन्तं गुरुं परलोकार्थी सेवेत । तथा चोकम्-"नाणस्स होइ ते ३५॥ भागी, धिरयरओ दंसणे चरित्ते य । धन्ना प्रावकहाप,गुरुकु यदपि च तैः कुतीथिकैहु लपितं तदेतत्सर्व समयातीत. लवासं न मंचंति ॥१॥" (ग) य एवं कुर्वन्ति तान् दर्शयति । मिति कृत्वा नानुष्ठेयमिति प्रतिषिष्य प्रधाननिषेधद्वारेण मोकायदि वा केशानिनस्तपस्विन इत्याह-वीराः कर्मविदारणस. भिसंधानेनाऽऽहहिष्णवो,धीरा वा परीषदोपसर्गाकोभ्याः,धिया बुद्ध्या राजन्ती अइमाणं च मायं च, तं परियाय पंमिए। ति वा धीरा ये केचनाऽऽससिद्धिगमनाः आप्तो रागादिविप्र. गारवाणि य सम्माणि, णिचाणं संधए मुणी॥३२॥ मुतस्तस्य प्रज्ञा केवलज्ञानाऽऽख्या,तामन्वेष्ट शलिं येषां ते प्राप्तप्र. (भामाणं चेत्यादि) प्रतिमानो महामानस्तं, चशदात्सझान्वेषिणः, सर्वज्ञोकान्वेषिण इति यावत् । यदि बा-आत्मप्रशा. हचरितं क्रोधं च, तथा-मायां, चशमात्सत्कार्यतुतं लोभं च, न्वेषिण प्रास्मनः प्रज्ञा ज्ञानमारमप्रज्ञा तदन्वेषिण आत्मस्वा. तदेतत्सर्व परिमतो विवेकी परिझया परिकाय प्रत्यास्यावषिण आत्महितान्बोषिण इत्यर्थः। तथा-धृतिः संयमे रतिः, नपरिया परिहरेत् । तथा-सर्वाणि गारवाणि किरससा. सा विद्यते येषां ते धृतिमन्तः। संयमधृत्या हि पञ्चमहावतभारो. तरूपाणि सम्यक ज्ञात्वा संसारकारणस्वेन परिहरेत्परिहस्य द्वहनं सुसाध्यं भवतीति। तपःसाध्या च सुगतिहस्तप्राप्यति । च मुनिः लाधुनिर्वाणमशेषकर्मक्षयरूपं, विशिधाऽऽकाशदेशं या तक्तम- धिई तस्स तवो, जस्स तवो तस्स सम्ग- संधयेदभिसंदण्यात,प्रार्थयेदिति यावत् ॥ ५६ ॥ सूत्र०१० Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458