________________
धम्म
(२७.५) अभिधानराजेन्द्रः।
धम्म दिति । तथा-स्पृष्टवाभियुतश्च परीषदोपसगैस्तत्रादीनमन
ई सुलहा । जे अधिमंतपुरिसा, तवो विशालु शहो तो स्कः कर्मनिर्जरा मन्यमानो विषहेत सम्यक सह्यादिति ॥३०॥
॥१॥ " तथा-जितानि वशीकृतानि स्वविषयरागद्वेषविजयेपरीषहोपसगांधिसहनमेवाधिकृत्याऽऽह
नन्छियाणि स्पर्शनाऽऽदीनि यैस्ते जितेन्द्रियाः राषमाणा य
थोक्तविशेषणविशिश जवन्तीति ॥ ३३ ॥ हम्ममाणो ण कुप्पेज्जा, वृश्चमाणो न संजले ।
तदभिधित्सुराहसुमणे अहियासिज्जा, ण य कोलाहलं करे ॥ ३१ ॥ गिहे दीवमपासंता, पुरिसाऽऽदाणिया नरा। (इम्ममाणो इत्यादि) हन्यमानो यष्टिमुष्टिलकुटाऽऽदिनिरपि ते वीरा बंधम्मुक्का, नावखंति जीवियं ॥ ३४॥ न कुप्येन कोपवशगो भवेत् । तथा-दुर्वचनाम्युच्यमान प्रा. (गिहे दीवमित्यादि ) गृहे गृहवासे गृहपाशे वा, गहलमान श्यमानो निर्भय॑मानो न संज्यलेन प्रतीपं बदेश मनागपि
इति यावत् । (दीवं ति)दीपी दीप्ती, दीपयति प्रकाशयतीति मनोऽन्यथात्वं विदध्यात्, किं तु सुमनाः सर्वे कोलाहलमकु- दीपः,सच प्रावदीपः श्रुतज्ञानलामः। यदि वा-वीपः समुबादी बंधिसदेतेति ॥ ३१॥
प्राणिनामावामनूतः, स च प्रावद्वीपः संसारसमुके सर्वोक्तकिंचायत
चारित्रलाभः, तदेवनूतं दीपं द्वीप वा गृहस्थभावेऽपश्यन्तोऽ. लके कामे ण पत्थेजा, विवेगे एवमाहिए ।
प्राप्नुवन्तः सन्तः सम्यक प्रवज्योत्थानेनोस्थिता उत्तरोत्तरगु
णमानवंतता प्रवन्तीति दर्शयति-नराः पुरुषाः पुरुषोत्तमपायरियाई सिक्खेज्जा, बुद्धाणं अंतिए सया ॥ ३२॥
स्वामस्य नरोपादानम, अन्यथा स्त्रीणामप्येतद्गुणनाक्त्वं प्र(सखे कामे इत्यादि)लब्धान प्राप्तानप्राप्तानपि कामानिध्याम- पति, अथवा देवाऽऽदिव्युदासार्यमिति । मुमुक्षूणां पुरुषाणामा. दनरूपान् गन्धामकारवस्त्राऽऽदिरूपान् वा वैरखामिवन्न प्रार्थये- दानीया प्राश्रयणीया पुरुषाऽऽदानीया:महतोऽपि महीयांसो भ. भानुमन्येत,न गृहीयादित्यर्थः । यदि बा-पत्र कामावसायितया | धन्ति । यदि पा-प्रादानीयो हितैषिणां मोक्षस्तम्मागों वा सम्य. मानाऽऽदिलब्धिरूपान् कामांस्तपोविशेषत्रब्धानपिनोपजीव्या- ग्दर्शनादिकः पुरुषाणां मनुष्याणामादानीयः, स विद्यते येषा. सायनागतान् ब्रह्मदत्तवत्प्रार्थयेत्, एवं च कुर्वतो भावविवेक मिति विगध मत्वर्थीयः अर्श आदिभ्योऽ"।५।२।१२७॥ इति । भास्यात भाविभांवितो नवति । तथा-प्राण्यार्याणां कर्त-1 तथा य एवंभूतास्ते विशेषेणेरयम्स्पष्टप्रकारं कमेति वीरा तथा व्यानि अनार्यकर्तव्यपरिहारेण । यदि वा-प्राचर्याणि मुमु. बन्धनेन सबाह्याभ्यन्तरेण [पुत्रकन्नत्राऽऽदिनेहरूपेणोरमावस्येन कूणां यान्याचरणीयानि ज्ञानदर्शनचारित्राणि तानि बुकाना- मुक्ता बन्धनोन्मुक्ताः सन्तो जीवितमसंयमजीवितं, प्राणधारणं माचार्याणामन्तिके समीपे सदा सर्वकासं शिकेताभ्यसदिति । चा नाभिकावन्ति नाभिसषन्तीति ।। ३४॥ अनेन हि शीलवता नित्यं गुरुकुलवास भासेवनीय इत्या
किं चाम्यतबंदितं भवतीति ।। ३२॥
अगिके सदफासेसु, प्रारंजेसु अणिस्सिए । यदुक्तं बुद्धानामन्तिके शिकेत्तत्स्वरूपनिरूपणायाह- सम्वं तं समयातीतं, जमेतं सवियं बहु ।। ३५॥ सुस्सूसमाणो उचासेज्जा, सुप्पमं सुतवस्सियं ।
(अगिर इत्यादि) अगृद्धोऽनध्युपपन्नो मूर्वितः ।क,शम्दस्पवी (धी) रा जे अत्तपन्नेसी, घितिमंता जिइंदिया ॥३३॥ शेषु मनोकेषु,माद्यन्तग्रहणान्मभ्यग्रहणमतो मनोकेषु रूपेषुगन्धे. ( सुस्सूसमाण इत्यादि ) गुरोरादेश प्रति श्रोतुमिच्छा
षु रसेषु वा अगृद्ध इति कष्टव्यम् । तपेतरेषु वादिष्ट इत्यपि शुश्रूषा, गुर्वान्यावृष्यमित्यर्थः । तां कुर्वाणो गुरुमुपासीत
वाच्यः । तथा-प्रारम्भेषु सावधानुष्ठानरूपेष्वनिःधितोऽसंघ. सेवेत । तस्यैव प्रधानगुणद्वयद्वारेण विशेषणमाह-सुष्प
दोऽप्रवृत्त इत्यर्थः। उपसंहर्तुकाम माह-सर्वमेतदभ्ययनादेरा. शोभना वा प्रज्ञाऽस्येति सुप्रज्ञः स्वसमयपरसमयबदी गो
रभ्य प्रतिभ्यत्वेन यल्लपितमुक्तं मया बहु तत्समयादाईतादागतार्थ इत्यर्थः । तथा-सुन्तु शोभनं वा सबाह्याभ्यन्तरं तपो
मादतीतमतिक्रान्तमितिकृत्वा प्रतिषिद्धम् । यदपि च विधिद्वाऽस्यास्तीति सुतपस्वी, तमेवं नूतं शानिनं सम्यक चारि.
रेणोक्तं तदेतत्सर्व कुत्सितसमयातीतं लोकोत्तरं प्रधानं पर्तप्रवन्तं गुरुं परलोकार्थी सेवेत । तथा चोकम्-"नाणस्स होइ
ते ३५॥ भागी, धिरयरओ दंसणे चरित्ते य । धन्ना प्रावकहाप,गुरुकु
यदपि च तैः कुतीथिकैहु लपितं तदेतत्सर्व समयातीत. लवासं न मंचंति ॥१॥" (ग) य एवं कुर्वन्ति तान् दर्शयति ।
मिति कृत्वा नानुष्ठेयमिति प्रतिषिष्य प्रधाननिषेधद्वारेण मोकायदि वा केशानिनस्तपस्विन इत्याह-वीराः कर्मविदारणस.
भिसंधानेनाऽऽहहिष्णवो,धीरा वा परीषदोपसर्गाकोभ्याः,धिया बुद्ध्या राजन्ती
अइमाणं च मायं च, तं परियाय पंमिए। ति वा धीरा ये केचनाऽऽससिद्धिगमनाः आप्तो रागादिविप्र. गारवाणि य सम्माणि, णिचाणं संधए मुणी॥३२॥ मुतस्तस्य प्रज्ञा केवलज्ञानाऽऽख्या,तामन्वेष्ट शलिं येषां ते प्राप्तप्र. (भामाणं चेत्यादि) प्रतिमानो महामानस्तं, चशदात्सझान्वेषिणः, सर्वज्ञोकान्वेषिण इति यावत् । यदि बा-आत्मप्रशा. हचरितं क्रोधं च, तथा-मायां, चशमात्सत्कार्यतुतं लोभं च, न्वेषिण प्रास्मनः प्रज्ञा ज्ञानमारमप्रज्ञा तदन्वेषिण आत्मस्वा. तदेतत्सर्व परिमतो विवेकी परिझया परिकाय प्रत्यास्यावषिण आत्महितान्बोषिण इत्यर्थः। तथा-धृतिः संयमे रतिः, नपरिया परिहरेत् । तथा-सर्वाणि गारवाणि किरससा. सा विद्यते येषां ते धृतिमन्तः। संयमधृत्या हि पञ्चमहावतभारो. तरूपाणि सम्यक ज्ञात्वा संसारकारणस्वेन परिहरेत्परिहस्य द्वहनं सुसाध्यं भवतीति। तपःसाध्या च सुगतिहस्तप्राप्यति । च मुनिः लाधुनिर्वाणमशेषकर्मक्षयरूपं, विशिधाऽऽकाशदेशं या तक्तम- धिई तस्स तवो, जस्स तवो तस्स सम्ग- संधयेदभिसंदण्यात,प्रार्थयेदिति यावत् ॥ ५६ ॥ सूत्र०१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.