________________
धम्म
सावरणसमर्थ था । तथा श्रुतं च जीवाऽऽदिपदार्थसूचकं, दे शितवान् प्रकाशितवान् ॥ २४ ॥
( २७०४ ) अभिधानराजेन्द्रः ।
किं चान्यत्
भासमाणो न भासेज्जा, क्षेत्र फेज्ज मम्मयं । मातिद्वाणं विवज्जेज्जा, चितिय बियागरे ॥ २५ ॥ ( नासमाणो इत्यादि) यो हि भाषासमितः स भाषमाणोऽपि धर्मकथासंबन्ध भाषक एव स्यात् । उक्तं च-" वयणविह सीकुसनो, पद्मोग बहुविधं वियागंतो दिवस पि भासमाणो साहू व गुरुत्तयं पतो ॥। १ ।" यदि वान्यत्रान्यः कश्चि arssesो भाषमाणस्तत्राऽन्तर पत्र सधुतिकोऽहमित्येवमि मानवान् न भाषेत । तथा मर्म गच्छतीति मर्मगं बच्चोन ( वंफेज चि) नाभिलपेत् । यद्वचनमुच्यमानं तथ्यमतथ्यं वः सद् यस्य कस्यचिम्मनः पीमामाधत्ते, तद्विवेकी न भाषेतेति भावः । यदि वा मामकं समीकारः पक्षपातस्तं भाषमाणो ( न बंफेका चि) नानिखपेत् । तथा मातृस्थानं मायाप्रधानं बच्चो बि बर्जयेत् । वमुकं भवति परवनका गूदान प्राषमाणोऽभाषमाणो वाऽन्यदा वा मातृस्थानं न कुर्यादिति । यदा तु वकुं कामो भवति, तदा नैतद्वचः परमात्मनोरुभ यो बाधकमित्येवंप्रातिविमय वचनमुदाहरेत् तदुक कम" पुत्रं बुद्दी पेहिचा, पच्छा वक्कमुदाह रे । " इत्यादि ॥ २५ ॥
1
अपि चवस्थिमा तया भासा, जं वदिताऽणुनप्पति ।
उन्नं तं न वचन्त्रं, एसा भाषा प्रियंठिया ॥ २६ ॥ (सत्यमेत्यादि) सत्यासत्यासत्यामृषा सामु त्येवंपासु चतसृषु भाषासु मध्ये तत्रेयं सत्यामृषेत्येतदन धानाद तृतीया भाषा, सा च किञ्चिन्मृषा किञ्चित्सत्या इत्येवंरूपा । तद्यथा दश दारका. अस्मिनगरे जाता मृताः, तदत्र न्यूनाधिकसंभवे सति संख्याया व्यभिचारात्सत्यामृषा त्वमिति । यांवरूप भाषामुदित्या अनुपश्चाद्भाषणान्मान्तरे बा नितेन दो सम्यते पराभाग्भवति । यदि वा मनुसध्यते किं ममैवं छूतेन भाषितेनेत्येवं पश्चातापं विधते । तदमुकं भवति मिश्र भाषा दोषाय कि पुनरस्थाि तीया समस्ताऽर्थविसंवादिनी । तथा-प्रथमाऽपि भाषा स स्था या पापेन दोषानुसा ऽन्यसत्यामृषा भाषा बुधैरनाचीर्णा सा न वक्तव्यति । सत्याया अपि दोषानुषङ्गित्वमधिकृत्याऽऽद - यद्वचः (ति) कदिसादिसाधन तथा बज्य चोरोग्यं दूष स्वां केदारा दम्यतां गोरका दृश्यादि यदि बा ति) लोकैरपि प्रच्छाद्यते तत्सत्यमपि न वक्तव्यमिति । एषाऽऽज्ञा अयमुपदेशो निर्मन्थो भगवांस्तस्येति ॥ २६ ॥ किंच
होलाषाएं सहीवार्थ, गोयावा च नो पदे ।
तु तुति अणु, सध्वसो बतए । २७ ।। (होमादि) ले वाद होलाबाद
त्वा तथा-गोत्रोटने वादोगोवाद बधाकाश्यपगोत्रो, बासिसमोजो पैति इत्येवंरूपं मा दं साधुर्वी देव तथा तु तु "तिरस्काराच
Jain Education International
धम्म
मान्तं बहुवचनोचारणयनो मनःप्रतिकूपमन्ययेषं धूमपानपाद सर्वशः सर्वा तत् साधून इति किं निकिकरण तथा पात्यास कुसी - संथवो ण किल वहुए काउं । तदिदं" इत्यादि ॥२७॥ कुसने सया भिक्खू, शेव संसग्गियं जए ।
जि
-
सुहरू त्वमग्गा पनिबुज्जेन ने विक ॥ २० ॥ (असीमेत्यादि ) कुत्सितं शीलमस्येति कुप स्थानामन्यतमः सदा सर्वका कणशीलो निशुः कुशलो न भवे चापि कुशा साइ मजेत सेवेत राष स्वरूपाः सातागौरवस्वभावाः, तत्र तस्मिन् कुशील संसर्गे सं यमोपघातकारिण उपसर्गाः प्रादुःध्यन्ति । तथाहि कुशीस बकारो भवन्ति कः किल प्रासुकोदकेन हस्तपाददन्ताऽऽदिके प्र चाल्यमाने दोघः स्यात् । तथा-नाशरीरों धर्मो भवतीत्यतो येन केनचित्प्रकारेणाऽधा कर्मसानिध्याऽऽदिना, तथा उपानच् अदिना च शरीरं धर्माधारं वर्तयेत्। तच" बहु सेजा, एथं पंडिय लक्ख ।” इति । "शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः । शरीरात्वते पापं पर्वतात्सलिलं यथा ॥ १ ॥ 29 तथा साम्प्रतमल्पानि संहननानि, अल्पघृतया संयमे जन्तव इत्येवमादि कुशीलोक्तं श्रुत्वा अल्पसश्वास्त त्रानुष अन्त्येवं विज्ञानविवेकी प्रतिबुद्धकु शील संसर्ग परिहरेदिति ॥ २८ ॥
नम्रत्व अंतरापणं, परगेहे न विसीए । गामकुमारियं कि, नातिवेळं इसे मुणी ||२५|| (नमस्थेत्यादि) तत्र साधुत्रिकाऽऽदिनिमित्तं प्रामाऽऽदो प्रविष्टः सन् परो गृहस्थस्तस्य गृहं परगृहं तत्र न निषीदेशोपदिशेत्रसमेतोऽस्यापवादं दर्शयति-मायान्तरायेणेति । अन्तरायः शक्त्यजाबः, स च जरसा रोगाऽऽताभ्यां स्यात्तस्मि श्रान्तराये सत्युपविशेत । यदि वा-उपशमलब्धिमान् कधि
सोनु कस्यचिद्यद्याविषस्य धर्मदेशनानिमिसमुपविशेषतथा-मामे कुमारका ग्रामकुमारकस्तेषामि यं ग्रामकुमारिकाऽसौ क्रीमा हास्यकन्दर्पहस्त संस्पर्शनाऽऽनिङ्गनादिका । यदि वा वट्टक दुकाऽऽदिका, तां मुनिर्न कुर्यात तथा बेलमतिकान्तमसिन मर्यादातिकाय मुनिः साधुनाऽवरणीयाद्यधिकर्मबन्धभयान इसेत् । तथा चागमः- "जीवे णं मंते ! इसमाने उस्सूयमावा कर कम्पanta बंध है। गोथमा ! सत्तविहबंध वा विद बंध वा ।" इत्यादि ॥ २९ ॥
किं चअस्तुओहराले जयमाणो परिब्दए ।
चरियाए अप्पमत्तो, पुट्ठो तत्थऽहियासए ॥३०॥ (अस्सुश्री इत्यादि ) ठराला उदाराः शोभना मनोशा ये चक्रवदनां शब्दाऽऽदिषु विषयेषु कामजोगा वस्त्राभरण गीतगन्धर्धपानचाहनाऽऽय तथा प्राश्यपनेषु दृष्टेषु तेषु वानोत्सुकः स्यात् । पाठान्तरं वान्न निश्रितोऽनिधितोऽप्रतिश्वरूः स्यात् । यतमानश्च संयमानुष्ठाने, परि समन्तान्मूतरगुणेषु धर्म कुबेन वजेत्संयमं गच्छेत् तथा-पर्याय काका याप्रमादिषु
For Private & Personal Use Only
www.jainelibrary.org