Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२७००) अभिधानराजेन्द्रः ।
धम्म
कृताय पात्राय, दानं वितरणं विरुद्धदानं, तदादिर्यस्य शीलतपोभावनाधर्मगुरुविनयऽऽदेवता पूजना देव सचिनदिस्तत्र व्याऽऽदिनेदतो धर्म्मव्याघात एव, ज्ञेय इति योगः कुत इ स्याह दीनस्य गुणविमुक्तस्य, देयव्यपात्रस्य वा उत्तमं प्रधानमेतदिति गतिरबगमो बोधो हीनोत्तमगतिः, ततो होनोत्तमगतेः सदा सर्वदा शाखनिराकृतादि दीनमपि देवं पात्रं योत्तममि ति बोधविपर्ययादवगच्छन् यदादाने प्रया घातः स्फुट एवेति । दातव्यद्रव्यविरुरूता च "नाईणं सुद्धा-सु अध्याय कालज्जुदा अमुवि गिहीन लि. यं वियं । १शेषण पात्रता पुनरेवमूसीय पर दिया दिकु प्रतां । तं खलु धोवह बत्थं, रुहिरकयं सोहितेव ॥ १ ॥ तथापि
"
रणं स्यादिविधानम आदिशब्दादेशवित्यादिसंग्रह | तत्र च न केवलं विरुद्धदानाऽऽदावेव किंभूते प्रव्रज्याऽऽदिविधारवाद शाखोचावाभिये भागमानिनियन डीनोत्तमगतेरिति हेतुरिहापि वर्तते, धर्मव्याघातो ज्ञेय इत्येतदपिबन्धनीयं तत्र देवाने शास्त्रोकोऽयं न्याय:"निनयायोयण अणवावाय गमजोगसुखीदि चचियचं माऊणं, निमित्तओ सह पट्टेजा ।। १ ।। ५
तथा
" पव्वज्जाए जोग्गा, आरियदेसम्म जे समुप्पन्ना 1 जाइकुलेहिं विसिष्ठा, तद् खीणप्पायकम्ममला ॥ १ ॥ " इत्यादी ।
देशविरतौ पुनः
"गुरुमूलेसु य धम्मो, संविग्गो इत्तर व इयरं वा । धजेषु तम्रो सरमं, वज्रेश् इमे अईयारे ॥ १॥"
जिनदीकायां तु
" दिखाऍ चैव रागो, लोगविरुद्वाण चैव चागोत्ति । सुंदरगुरुगोथिय जस्तो पत्थ उचित ॥१॥ तद्विपर्ययादेति पादिभेद
शेत्यादिविधाने हे यो ज्ञातव्यो धर्मव्याघातः। एवं च धर्मबांधव, न तु धर्माऽऽराधनं, तत्र विरुदाने द्रव्यतो धम्मंव्याघातो यथैषणीयत्वेनाविरुद्ध. ये कूरादौ साधुसंस्तरण देतौ सत्यपि भनेषणीयतया विरु कम्, अत एव हीनमु सममिति बुद्ध्या ददतः। एवं केत्रतोऽकान्तारा 55दि क्षेत्रे, कालतः सुभिककाले, जावतस्त्वग्लानावस्थायाम् । वक्तं च--"संघरणम्मि असुरू, दोपह वि गिरहंत देतयाण हियं : श्रावरहि तेण तं वेव हियं असंधरणे ॥ १ ॥" तथा प्रव्रज्या
धर्मशास्त्रबाधिते द्रन्याय था - शास्त्रनिराकृतं नपुंसकाऽऽदिकं जीवव्यं प्रवाजयतः, ते. तोऽकान्ताराऽऽदि क्षेत्रे, कालतः सुभिक्ककाले, भावतः स्व. स्थायामिति। दिशः स्फुटार्थः कथं
इत्याह- सम्यगविपरीतं, माध्यस्थ्यमनाग्रहत्वमा लम्ब्याऽऽश्रित्य सपि न स्वा किंतु आगमापेचया न तु तदनपेक्षयेति ॥ ८ ॥ हा० २१ अष्ट० । (अथ कस्य धर्मानुटानत्वं कस्य नेति 'धम्मागुट्ठाण' शब्देऽग्रे वक्ष्यते )
६७८
Jain Education International
धम्म
(३०) संयतविप्रतिपा तत्वाधम्र्मस्थितत्वाऽऽदि यथा-
से नूणं ते! संजय विश्यपमिद्यपञ्चक्रखायपात्रकम्मे - मे लिए, संजय अविश्यपमिइयपच्चक्खायपात्र कम्मर हम्मे ठिए, संजया संजए धम्माधम्मे ठिए ? | हंता ! गोयमा ! संजयविरय०जाव धम्माधम्मे ठिए । एएसि अंते! धम्मंसि वा अम्स वा धम्माधम्पसिया पि या के सलए बाजाव तुयहिए ना है। यो इण्डे समड़े से खड़े खाइ जेते! एवं बुम जान धम्मम्मे लिए ! गोपमा संजयविश्य जाव पावकम्मे धम्मडिए धम्मं चैव उवसंपज्जित्ता एं बिहर, असंजय पावकम्मे हम्मे ठिए अहम्मं चैव नवसंपज्जिता णं विहरइ, संजया संजय धम्माधम्मेटिए - म्याथम् पक्षता णं विहर से तेरा गोयमा !o जान लिए ।
1
( से सूयं भंते! इत्यादि) (शि) संयमे चकिया के आसइतर वेति ) धर्म्माऽऽदौ शक्नुयात्कश्चिदासयितुम् ? । नायमर्थः समयों, धर्मारमूर्तस्वात् मूर्त्तपत्र वासनाssदिकरणस्य शक्यत्वादिति । भ० १७ श० २ ० । "तिविपते तं जहा धम्मे परमे कायधम्मे।” खा० ३ ०३ उ० । (व्याख्या स्वस्वशब्दे द्रष्टव्या)
अथ धर्मस्थितस्थादिक दगडफोन निरूपयाजीवाणं लंबे ! किं धम्मे विया, अहम्मे ठिया, धम्माषम्बे दिया है। गोमा ! जीवा धम्मेरि ठिया, अहम्मे वि ठिया, पम्याथम् पि डिया थेरड्या अंवे 1 पुच्छा है। गोषमा नेरइया को धम्मेठिया, अम्बे दिया णो पम्याथम्मे ठिमा एवं० नाव चलरिदिपाणं पंविदिपतिरिवखनोलिया पुच्छा । गोपमा ! पंचिदियतिरिक्खजोणिया णो धम्मे ठिया, ग्रहम्मे ठिया, धम्मम्मे विविया । मगुस्सा जहा जीवा, वाणमंरजोसियनेमाथिया जहा रश्या । म० १७ श० २ उ० ।
धर्मप्रतिपादके सूत्रकृताङ्गद्वितीयश्रुतस्कन्धस्य नवमे ऽध्ययने च । स• २१ सम• । प्रश्न• । श्रत्र (तदधिकारार्थवपता 'धम्म' राबते धर्मसारभूतत्वात् जीवनका बाद वैकालिकस्य चतुर्थेऽध्ययने, दश० ४ ० । ( तहधिकारार्थवक्तव्यता "उज्जीवणिकाय" शब्दे तृ० भा० १३४५ पृष्ठे गतामा गत ०० ४ ० चरणधर्मा नुगते ध्यानभेदे, घाब० ४ श्र० । “धम्मापुरंजियं धम्मं ।” भा० धू० ४ अ० । श्राव० । उत्त ( एतद्वक्तव्यता धम्मज्झाण शब्दे ) ग्रात्मनि देहचारणाद जीये. गुरूचे उपमायाम्म्याचे उपनिषदि यमे, सोमाभ्यायिनि | बाच• । दुर्गतौ प्रपतन्तं सध्वसङ्घातं धारयतीति धम्मंः ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458