________________
(२७००) अभिधानराजेन्द्रः ।
धम्म
कृताय पात्राय, दानं वितरणं विरुद्धदानं, तदादिर्यस्य शीलतपोभावनाधर्मगुरुविनयऽऽदेवता पूजना देव सचिनदिस्तत्र व्याऽऽदिनेदतो धर्म्मव्याघात एव, ज्ञेय इति योगः कुत इ स्याह दीनस्य गुणविमुक्तस्य, देयव्यपात्रस्य वा उत्तमं प्रधानमेतदिति गतिरबगमो बोधो हीनोत्तमगतिः, ततो होनोत्तमगतेः सदा सर्वदा शाखनिराकृतादि दीनमपि देवं पात्रं योत्तममि ति बोधविपर्ययादवगच्छन् यदादाने प्रया घातः स्फुट एवेति । दातव्यद्रव्यविरुरूता च "नाईणं सुद्धा-सु अध्याय कालज्जुदा अमुवि गिहीन लि. यं वियं । १शेषण पात्रता पुनरेवमूसीय पर दिया दिकु प्रतां । तं खलु धोवह बत्थं, रुहिरकयं सोहितेव ॥ १ ॥ तथापि
"
रणं स्यादिविधानम आदिशब्दादेशवित्यादिसंग्रह | तत्र च न केवलं विरुद्धदानाऽऽदावेव किंभूते प्रव्रज्याऽऽदिविधारवाद शाखोचावाभिये भागमानिनियन डीनोत्तमगतेरिति हेतुरिहापि वर्तते, धर्मव्याघातो ज्ञेय इत्येतदपिबन्धनीयं तत्र देवाने शास्त्रोकोऽयं न्याय:"निनयायोयण अणवावाय गमजोगसुखीदि चचियचं माऊणं, निमित्तओ सह पट्टेजा ।। १ ।। ५
तथा
" पव्वज्जाए जोग्गा, आरियदेसम्म जे समुप्पन्ना 1 जाइकुलेहिं विसिष्ठा, तद् खीणप्पायकम्ममला ॥ १ ॥ " इत्यादी ।
देशविरतौ पुनः
"गुरुमूलेसु य धम्मो, संविग्गो इत्तर व इयरं वा । धजेषु तम्रो सरमं, वज्रेश् इमे अईयारे ॥ १॥"
जिनदीकायां तु
" दिखाऍ चैव रागो, लोगविरुद्वाण चैव चागोत्ति । सुंदरगुरुगोथिय जस्तो पत्थ उचित ॥१॥ तद्विपर्ययादेति पादिभेद
शेत्यादिविधाने हे यो ज्ञातव्यो धर्मव्याघातः। एवं च धर्मबांधव, न तु धर्माऽऽराधनं, तत्र विरुदाने द्रव्यतो धम्मंव्याघातो यथैषणीयत्वेनाविरुद्ध. ये कूरादौ साधुसंस्तरण देतौ सत्यपि भनेषणीयतया विरु कम्, अत एव हीनमु सममिति बुद्ध्या ददतः। एवं केत्रतोऽकान्तारा 55दि क्षेत्रे, कालतः सुभिककाले, जावतस्त्वग्लानावस्थायाम् । वक्तं च--"संघरणम्मि असुरू, दोपह वि गिरहंत देतयाण हियं : श्रावरहि तेण तं वेव हियं असंधरणे ॥ १ ॥" तथा प्रव्रज्या
धर्मशास्त्रबाधिते द्रन्याय था - शास्त्रनिराकृतं नपुंसकाऽऽदिकं जीवव्यं प्रवाजयतः, ते. तोऽकान्ताराऽऽदि क्षेत्रे, कालतः सुभिक्ककाले, भावतः स्व. स्थायामिति। दिशः स्फुटार्थः कथं
इत्याह- सम्यगविपरीतं, माध्यस्थ्यमनाग्रहत्वमा लम्ब्याऽऽश्रित्य सपि न स्वा किंतु आगमापेचया न तु तदनपेक्षयेति ॥ ८ ॥ हा० २१ अष्ट० । (अथ कस्य धर्मानुटानत्वं कस्य नेति 'धम्मागुट्ठाण' शब्देऽग्रे वक्ष्यते )
६७८
Jain Education International
धम्म
(३०) संयतविप्रतिपा तत्वाधम्र्मस्थितत्वाऽऽदि यथा-
से नूणं ते! संजय विश्यपमिद्यपञ्चक्रखायपात्रकम्मे - मे लिए, संजय अविश्यपमिइयपच्चक्खायपात्र कम्मर हम्मे ठिए, संजया संजए धम्माधम्मे ठिए ? | हंता ! गोयमा ! संजयविरय०जाव धम्माधम्मे ठिए । एएसि अंते! धम्मंसि वा अम्स वा धम्माधम्पसिया पि या के सलए बाजाव तुयहिए ना है। यो इण्डे समड़े से खड़े खाइ जेते! एवं बुम जान धम्मम्मे लिए ! गोपमा संजयविश्य जाव पावकम्मे धम्मडिए धम्मं चैव उवसंपज्जित्ता एं बिहर, असंजय पावकम्मे हम्मे ठिए अहम्मं चैव नवसंपज्जिता णं विहरइ, संजया संजय धम्माधम्मेटिए - म्याथम् पक्षता णं विहर से तेरा गोयमा !o जान लिए ।
1
( से सूयं भंते! इत्यादि) (शि) संयमे चकिया के आसइतर वेति ) धर्म्माऽऽदौ शक्नुयात्कश्चिदासयितुम् ? । नायमर्थः समयों, धर्मारमूर्तस्वात् मूर्त्तपत्र वासनाssदिकरणस्य शक्यत्वादिति । भ० १७ श० २ ० । "तिविपते तं जहा धम्मे परमे कायधम्मे।” खा० ३ ०३ उ० । (व्याख्या स्वस्वशब्दे द्रष्टव्या)
अथ धर्मस्थितस्थादिक दगडफोन निरूपयाजीवाणं लंबे ! किं धम्मे विया, अहम्मे ठिया, धम्माषम्बे दिया है। गोमा ! जीवा धम्मेरि ठिया, अहम्मे वि ठिया, पम्याथम् पि डिया थेरड्या अंवे 1 पुच्छा है। गोषमा नेरइया को धम्मेठिया, अम्बे दिया णो पम्याथम्मे ठिमा एवं० नाव चलरिदिपाणं पंविदिपतिरिवखनोलिया पुच्छा । गोपमा ! पंचिदियतिरिक्खजोणिया णो धम्मे ठिया, ग्रहम्मे ठिया, धम्मम्मे विविया । मगुस्सा जहा जीवा, वाणमंरजोसियनेमाथिया जहा रश्या । म० १७ श० २ उ० ।
धर्मप्रतिपादके सूत्रकृताङ्गद्वितीयश्रुतस्कन्धस्य नवमे ऽध्ययने च । स• २१ सम• । प्रश्न• । श्रत्र (तदधिकारार्थवपता 'धम्म' राबते धर्मसारभूतत्वात् जीवनका बाद वैकालिकस्य चतुर्थेऽध्ययने, दश० ४ ० । ( तहधिकारार्थवक्तव्यता "उज्जीवणिकाय" शब्दे तृ० भा० १३४५ पृष्ठे गतामा गत ०० ४ ० चरणधर्मा नुगते ध्यानभेदे, घाब० ४ श्र० । “धम्मापुरंजियं धम्मं ।” भा० धू० ४ अ० । श्राव० । उत्त ( एतद्वक्तव्यता धम्मज्झाण शब्दे ) ग्रात्मनि देहचारणाद जीये. गुरूचे उपमायाम्म्याचे उपनिषदि यमे, सोमाभ्यायिनि | बाच• । दुर्गतौ प्रपतन्तं सध्वसङ्घातं धारयतीति धम्मंः ।
For Private & Personal Use Only
www.jainelibrary.org