________________
धम्म
पञ्चदशे जिने, आा० म० अ० स० आ० चू० | प्रब० ती० । घ० । अनु० ( एतद्वक्तव्यता 'धम्मजिण 'शब्दे वक्ष्यते ) श्राचाय्यैदृस्य शिष्ये शारिमल्यस्य गुरौ काश्यप गोत्रोत्पन्ने स्वनामख्याते प्राचार्ये, ' पेरस्स णं अजसीदस्स कालवगुत्तस्स अजधम्मे घेरे अंतेवासी कासवगुत्ते । कस्प० २ अधि० ८ क्षण । " धम्मं पि भ कासवं वंदे ।” कल्प० २ अधि० ८ कण । श्राचार्य्यहस्तिनः शिष्ये श्राचार्य्यसिंहस्य गुरौ सुव्रत गोत्रे स्वनामख्याते भाचाय्यें, " येस्स णं अजदस्थिरस कासवगुत्तस्स अज्जधम्मे थेरे अंतेवासी सुयगोसे । " कल्प० २ अधि० कृण । " वंदामि जधम्मं, सुब्वयं सीललकि संपनं । कल्प० २ अधि० ८ ऋण विराटविषय. सिद्धपुरनगरस्थे खनामरूपात ग्रामची व पुं० [सं०] २ तव । धनुषि, " कोयमं गंडीवं धम्मं धयं सरासणं चा वं । " को० । ज्योतिषोक्ते लग्नान्नवमस्थाने च । न वाच० । विषयसूची
39
i
(१) धर्मधर्मिणोरेकान्त मेदस्वीकारे विप्रतिपतिः । (२) आत्मघाऽऽदेश्चैतन्यरूपाऽऽदयो धर्मिणोऽत्यन्तं व्यतिरिक्का अपि समवायेन संबद्धाः सन्तो धर्मधर्मिव्यपदेश इति परमतनिराकरणम्।
धर्मानुरूपो धर्मीति प्रतिपादम् । धर्मशब्दार्थनिरूपणम् ।
लोकोत्तरधर्म प्ररूपणम् । दृश्यासार्थनिर्देशः ।
(३) ( ४ )
(२७१०) अभिधान राजेन्द्रः |
(५)
(६)
(७) पापनिरूपणम् ।
(८) रूज्यभाव भेदेन धर्मस्य द्वैविध्यम । (ए) नामस्थापनाव्यनावधर्माणां नानात्वनिरूपणम् । (१०) धर्मस्य (११)स्य विद्वानि । (१२)प्रतिपादन
सा
(१३) मे धर्मानधिकारिणस्तेषां विचारः । (१४) सद्धर्मप्रणयोग्यतारूपणम् ।
(१५) धर्माधिकारिणां प्ररूपणम् ।
(१६) प्रति तेषां दुःखप्रतिपादनम्। (१७) धर्माभिमुखीकरणम् ।
(१८) उपदेशालय
(२१) भ्रमरदृष्टान्तेनादतग्रहणं प्रतिपाद्य तन्निराकरणम् । (२२) धर्मस्य मोककारणत्वम् । (२३) ममनुज देवाला सरगुणप्राप्तेराश्यतावणं
नम् ।
(२४) धर्मभ्रष्टस्यैहिकामुष्मिक दोषाभिधानम् । (२५) यदभिसन्ध्य धर्माऽऽख्यानं तन्निरूपणम् । (२३) समपरीकृकादिमाचप्रतिपादनम्। (२७) धर्मपाइ दिरूपरूपनिरूपणाम
(२८) साधूनामाचरणीयानाचरणम्। (२१) धर्मविचारे सूक्ष्मबुराश्रयणीया । (३०) संततिप्रतिपातपापकर्माधर्मस्थि सत्यधर्मस्थितत्वापादनम
Jain Education International
धम्मकत्ता
धर्म्य - त्रि० । धर्मादनपेतः, धर्मेण प्राप्यो वा यत् । धम्मंयुक्ते, धर्मलज्ये च । वाच० । उत्त०] धर्मः कमाऽऽदिलक्षणः, तस्मादनपेतं धर्थम् प्रय ६ द्वार जिन भाषाऽऽदिलक्षणे ध्यानभेदे, न० । श्रव० ४ अ० ।
धम्मर - धर्मपुर - न० - न० | स्वनामख्याते पुरभेदे, दर्श• १ तत्व धम्मंग पर्याङ्ग ६- न० । धर्मस्य कुशलाऽऽत्मपरिणामविशेषस्याङ्गमवयवः कारणं वा धर्माङ्गम् । धर्मस्यावयवे, धर्मस्य कारणे च । " धर्माङ्गख्यापनार्थे च दानस्यापि महामतिः । (३) " हाल २७ अष्ट० ।
(१६) पदार्थनि
(२०) धर्मार्थे गुरुशिष्ययोः प्रवृत्तिर्येनोपायेन प्रति धर्कयि धर्मकादति त्रिः धर्मे फाड़ा संजाता ऽस्येति
तनिरूपणम् ।
धर्मकार्झक्षतः । धर्मेच्छावति, तः।
1
धम्मकत्ता-धर्मकर्ता - त्रि० । धर्मानुष्ठानविधायक, दर्श० । गुरोः स्वरूपमाविष्कुर्वन्नाह
धम्पन्नु धम्मकत्ता य, मया धम्मपरायणे । सना धम्मचत्य-देओ भयर गुरू ॥ ४२ ॥ धर्मशोधकर्ता च सदा धर्माधिका दि स्वपरोपकारकरणक्षमो विशेषेण भवति । यत उक्तम्- " गुगासुस्वयमपि माझ्या न सोहर, नेहविहरिणो जह पर्दवो ॥ १ ॥ " सदा सर्वकाल धर्मपरायो धर्मानुष्ठायामिद र्तते यस्तस्थोनयलोकविरोधकत्वात् । उक्तं च-" से दिया
धम्मंतराय धर्मान्तिकत्रित विध्या
स्ति येषु तान्यन्तरायिकाणि, धर्मस्य चारित्रप्रतिपत्तिलकस्यान्तरायकाणि धर्मातराधिकाणि । बोर्यान्तरायचारिश्रमोहनीयभेदे " धम्मंतराश्याणं कम्माणं । " ज०६ श० ३१ ३० ।
धम्मंतराय - धर्मान्तराय - पुं० । धर्मविधते, ग०
अथ धर्मान्तरायमाश्रित्य प्रस्तुतमेव निरूपयतिसीलदाणजावण-चढम्मंतरायनयभीए । जय बहू गीयत्था, गोयम ! गच्छं तयं जखियं ॥ १०० ॥ दानं शीलं तपो भावना, एतेषां द्वन्द्वः, ता एव चतस्रो विधाः प्रकारा यस्य दानशील तपोभावनाचतुर्विधः सूत्रे च बन्धानुलोक्यापत्ययनिर्देशः। एवंविधो धर्मः तस्यान्तरायो विष्ण तस्माद्ययं तेन भीताः साशङ्का यत्र गच्छे बहवो गीता - र्था भवन्ति, हे गौतम ! स गच्छो नणितः । इति गाथाछन्दः ॥ १०० ॥ ग० २ अधि० ।
धम्मंत्रास (ए) - धर्मान्तेवासिन पुं० । अन्ते समीपे वस्तुं शीलमपेत्यस्तेषासी धर्मान्तेवासी प्रवासी शिये स्था० १० वा० । धर्मप्रतिबोधनतः शिष्यो धर्मार्थतयोपपन्नो वा शिष्यो धर्मान्तेवासी । शिष्यभेदे स्था० ४ ० ३ ० । श्रहं णं तुभं धम्मंतेवासी । " शिल्पार्थग्रहणार्थमपि शिष्या भवन्तीत्यत उच्यते धर्मान्तेवासी । भ० १५ श० ।
fr
For Private & Personal Use Only
www.jainelibrary.org