________________
धम्म
सोचा व धम्मं अरहंतजामियं.
समाहितं
पदोवमुषं ।
तं सद्दहारणा य जरणा अणाऊ,
ईदा व देवाहि आगमि ॥ २५ ॥ सोचा इत्यादि) दुर्गति तचारित्रारूपम सम्यमायामा पा
(2005) निधानराजेन्द्रः ।
तैरुपद्धमवदातं सयुक्तिकं सकेतुकं वा यदि वा अर्थैरभिधेयैः पदेश वाके शब्दरूप सामीप्येशु समेत मद्भिर्भाषितं धर्म श्रद्दधानाः । तथा अनुतिष्ठन्तो जना लोका धनायुषो अपगतायुष्कर्मान्तसिकाः सायुपायाः देवाधिपा आगमिष्यन्तीति ॥ २६ ॥ सूत्र० १ ० ७ अ० । (२१) धर्माधर्मविचार कर्तव् क्ष्मबुद्धेराश्रयणीयतामुपदिशन्नाहसूक्ष्मबुकचा सदा पो धर्मो धर्मादिभिर्नरैः ।
अन्यथा धर्ममुचैव तद्विघातः सभ्यते ॥ १ ॥ (मेति निपुणमत्या, सदा सर्वकालं या को विवाद धातरतुद
"
धामनबुद्धया मंदि वेलने फुकानामिव व धर्माभि घातो धर्मव्याहतिः । प्रसज्यते प्राप्नोतीति ॥ १॥ एनदेव दर्शयन्नाह
गृहीत्वा ज्ञानभैषज्य-प्रदानाभिग्रहं यथा । बदमास तदन्तेऽस्य शोकं समुपगच्छतः ॥ २ ॥ गृहीत्वा श्रदाय, ग्लानायाशक्ताय, मैषज्यप्रदाने औषधवित रविषये योऽभिग्रहः प्रतिज्ञा, ग्ज्ञानाय मया भैषज्यं दातव्यमित्येवंरूपः सततं यचेत्युदाहरणोपन्यासार्थः, तस्य महामत्वामानापमानस्याप्राप्तिरसंभवस्तद्मास्तस्य तस्य स्वाननैषज्यप्रदानाभिग्रहस्यान्तः कालावधिपूत्यां पर्यव सानतस्तत्र, शोकमुद्वेगं समुपगच्छतो बजतोऽभिग्रहीतुर्धर्मबुद्ध्याऽप्यधर्मो भवति । तथा सर्वत्रेति प्रकृतमिति ॥ २ ॥ शोकमेव दर्शयतिगृहीतोऽनिग्रहः श्रेष्ठो, ग्लानो जातो न च कचित् । घड़ो मेऽपता कष्टं न किमनिवाचितम् ॥ ३ ॥ गृहीत आसोनिग्रह] उरुवा प्रतिष्ठतिप्रशस्या, ग्ला यो रोगवाद जातो भूत वा मे मम धनं वा धन्यस्तङ्गावस्तत्ता, तन्निषेधोऽधन्यता, कष्टमिति खेदवचनं, न सि कं न निष्पन्नमभिवातिमभिमतमिति ॥ ३ ॥
Jain Education International
प्रकृतयोजनायाऽऽदएवं तत्समादानं ज्ञानभावाभिसन्धियत् । सापून तो पद, दुष्टं ज्ञेयं महात्मभिः ॥ ४ ॥ एवमनेन प्रकारेणाभिग्रहविषयाप्राप्तौ शोकगमनलकणेन, दिशब्दोपिताप्रिय व्यापारूपाभावार्थः। एत रूप जाननेवपानादिस्य समादानं ग्रहणमेतत् समादानं, यब्दोऽत्र अष्टव्यो, यद्यस्मात् ग्लानजावे रोगव
निसरनायो यदि कश्चित् साधुन जति तदा शोजनं स्यादस्मदभिग्रहस्य सफलत्व प्राप्तेरित्येवं
धम्म
लकणो विद्यते यत्र तत् महानताकाभिसंधिमत् साधूनां मामेतत्समादानमिति योगः वासान जानमायानिसन्धिमनियोगःपरमार्थ
तस्मात्कारणादपानमा
बन्धहेतुत्वात् ज्ञेयं ज्ञातव्यं, महात्मभिः प्रशस्यस्वनावैरिति ||४|| एवमपया दोषातरन्यैरयुपलभ्येति दर्शयालौकिकैरपि चैषोऽर्थो, दृष्टः सूक्ष्मार्थदर्शिभिः । प्रकारान्तरतः कैश्रियतदुदाहृतम् ॥ ५ ॥ खोके विदिता सीकिका वामप्रभृतयः तैरपि चमकेजेनेरेव पोरोदितोऽर्थापसिजतिलकणो दृष्ट उपलब्धः । किंभूतैरित्याह- सूक्ष्मार्थदर्शिभिः पटुदृष्टिभिर्हेयवस्तुविवेचनं वै ह्यतिस्थूल बुरूयोऽर्थापत्तिगम्यानेवविधा नर्थान्हातुमभवति नतु मिथ्यादृशां कथं सूक्ष्मद मानव रसादि कयोमा अ
नं, तर्हि तेषां कथम्?, तत्राऽप्युच्यते सदसतोरविशेषात् आह च. " सय सयविसेसणाश्रो गाहा 39 प्रकारान्तरतः - श्रस्म डुकप्रकाराद्वानपथदानादिन्येन प्रकार के लि द्वाल्मीक्यादिभिरेव न सर्वैः, कथं तैर्दृष्टोऽयमित्यवसितमित्याइयतो मामनिदितमिति ॥ ५ ॥
प्रङ्गेष्वेव जरा यातु, यत्त्वयोपकृतं मम ।
नरः प्रत्युपकाराय विपस्सु लजते फलम् || ६ || किल सुग्रीवेण ताराऽऽवाप्तौ रामदेव पत्रमुक्तः - श्रङ्गेष्वेव म दीयगात्रेष्वेव जरा जरणपरिणामं यातु गच्छतु, मा प्रत्युपकारद्वारेगा प्रतियातनी विचारणार्थ किं तत् ? पाले सकाशात् तारां विमोच्य मम तदर्पणेन त्वया भवता उपकृतसुपकारः कृतः ममेत्यात्मानं निर्दिशति । तस्मा कि.मि. त्येवमित्याह - नर उपकारकारिमानवः उपकारं प्रतीत्याऽऽि त्योपकारः प्रत्युपकारः तस्मै प्रत्युपकाराय उपकृतनरेण क्रियमाणाय संपद्यते यत्फलं विपत्सु व्यसनेषु सत्सु लभते प्राप्नोति त त्फलमुपकारकारिक्रियायाः साध्यम् । अयमभिप्रायः- उपकारको व्यसनगत एवं उपकार क्रियायाः फलमुपकृतेन कृतं लभते, न पुनत्यदा गाभावे निरवसररवेन तदिति । किमुकं भवति मा स्वमापदं प्राप यम्यामदं भवन्तमुपकरां मीति । अन्ये त्वाहु:-नर उपकृतमानवः प्रत्युपकारार्थे दिपत्रकारकारि व्यसनेषु सभते फलं, फल हेतुत्वादववरमिति ॥ ६ ॥
एवं तामवृतावपि धर्मव्याघात नवरयनिपुण युद्धम ग्वाननैपज्याभिग्रहप्रवृत्ताविवेति समर्थितम् अधुनैवमेव सर्वा स्वपि प्रति दयाह
,
एवं विदानाsss हीनोगतेः सदा । मन्यादिविधाने च शास्त्रोक्कन्यायवाचिने ।। ७ ।। दिन पो पात एव हि । सम्पत् माध्यस्थ्यमासम्म नपव्यपेया ॥ ८ ॥ यथा मनपश्यदानादि बाद् धर्म्माघातः प्रसज्जत्येवमनेनैव न्यायेन विरुद्धस्य शास्त्रविनिवारितस्य जीवोपघात हेतुत्वाद्देयद्रव्यस्याssधाकर्माss ददर्श पिस्यादेवी शा
For Private & Personal Use Only
www.jainelibrary.org