Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1378
________________ (२६ ) धम्म अनिधानराजेन्दः। र्थमाह-( पुब्वामित्यादि) पूर्वमादाचेत्र समयम्--भागमं य पक्खित्तचित्तेण ण मुटु नायं घदीयाऽऽगमेऽभिहितं तनिकाच्य व्यवस्थाप्य पुनस्तद्विरूपाऽऽपादनेन परमतानार्यता प्रतिपाद्यत्यतस्तदेव परमतं प्र सकुंमलं वा वयणं न व ति ॥ १२ ॥ श्नयति, यदि वा पूर्व प्राचिनकान्निकाच्य ततः पाण्डिकान् " फलोदएणं" श्त्यादि सुगम पूर्ववत् । प्रश्नयितुमाद-(पत्यमित्यादि) एकमेकं प्रति प्रत्येकं, भोः तदनन्तरं शौद्धोदनिशिष्यकः प्राऽऽहप्रावादुकाः! भवतः प्रश्नयिष्यामि, किं (भे) यष्माकं सातं मन पानाविहारम्मि मएउज दिट्ठा, आहादकारि, दुःखमसातं मनःप्रतिकलम् । एवं पृष्टाः उवासिया कंचणसियंगी। सन्तो यदि सातमित्यवं युस्ततः प्रत्यक्काऽऽगमझोकबाधा स्यान,अधासातमित्येवं बयुस्ततः 'समिया' सम्यक प्रतिपक्षा वक्खित्तचित्तेण न सुट्ट नायं, स्तान् प्रावापुकान स्ववाग्यन्त्रितानप्येवं ब्रूयात, अपिः संभा सकुंमन्नं वा वयणं न वति ॥३०॥ बने, संभाव्यत पतगणनं, यथा न केवलं भवतां दुःखमसात, । पूर्ववत्,एवमनया दिशा सर्वेऽपि तीथिका वाच्याः। आईतस्तु सर्वेषामपि प्राणिनां दुःखमसातं, मनसोऽनभिप्रेतमपरिनिवार्ण पुनर्न कश्चिदागत इति राजाऽभाणि, मन्त्रिणा स्वाहतमनिवृत्तिरूपं महद्भयं दुःखमित्येतत् परिगणय्य सर्वेऽपि प्रा. खुल्लकोऽप्येवंनतपरिणाम इत्येवं संप्रत्यय एणं स्थादित्यतो णिनो न हन्तव्या इत्यादि वाच्यं, तदहनने च दोषः । यस्त्व. भिकाथै प्रविष्टः प्रत्यूषस्य कुलकः समानीतः, तेनापि गाथादोषमाह तदनार्यवचनम् । इतिरधिकारपरिसमाप्ती, प्रवीमीति पादं गृहीत्वा गाथां षभाये । पूर्ववत् । तदेवं प्रावादुकानां स्वचाग्नियन्त्रणयाऽनार्यता प्रतिपादिता, अत्रैव रोहगुप्तमन्त्रिणा विदिताऽऽगमसद्भावेन माध्य. तद्यथा-- स्थ्यमवनम्बमानने तीथिकपरीक्षाद्वारेण यथा निराकरणं चके खंतस्स दंतस्स जिइंदियस्स, तथा नियुक्तिकारो गाथाभिराचष्टे अज्झप्पनोगे गयमाणसस्स । खुड्डगपायसमाम, धम्मकहं पिय अजंपमाणेण। किं मज एएण विचिंतिएणं, बसेण अएणनिंगी, परिच्छिया रोहगुत्तेणं ॥२१७ ॥ सकुंमन्नं वा वयणं न च त्ति ॥ १३१ ।। अनया गाथया संकेपतः सर्वे कथानकमावेदितम्-कन्नकस्य सुगमा। अत्र च क्षान्त्यादिकमपरिज्ञाने कारणमुपन्यस्तं,न पु. पादसमासो गाथापादसंकपस्तमजल्पता धर्मकथां च कुन्ने नव्या केप इत्यतो गाथासंवादात् कान्तिदम जितेन्द्रियस्वाभ्यानाप्रकटेनान्यलिक्लिनः प्रावादुकाः परीक्विता निरूपिता रोडगुप्ते. स्मयोगाधिगतेश्च कारणामाको धम्म प्रति जावोवासोऽनूत, न रोहगुप्तनाम्ना मन्त्रिणेति गाथासमासार्थः । भावार्थस्तु खुल्लकेन च धर्मप्रश्नोत्तरकालं पूर्वगृहीतशुष्केतरकईमगोलकथानकादवसेयः । तदम्-चम्पायां नगर्यो सिंहसेनस्य रा. कच्यं नित्तौ निक्तिप्य गमनमारेभे, पुनर्गठन राज्ञोक्तम्-किको रोडगुप्ता नाम महामन्त्री, स चाहदर्शनभावितान्तःक मिति भवान् धर्म पृष्ठोऽपि न कथयति?, स चाबोचत-हे मुरणो विज्ञातसदसद्वादः, तत्र च कदाचिरूाजाऽऽस्थानस्थो ध ग्ध! ननु कथित एव धर्मों भवतः शुष्केतरगोलकाष्टान्तेन । मर्मविचारं प्रस्तावयति स्म.तत्र यो यस्याभिमतःस तं शोजनमवाच, स च तूष्णीभावं भजमानो राज्ञोक्तः-धर्मविचारं प्रति एतदेव गाथाद्वयेनाहकिमपि न ब्रूते भवान् । स स्वाह-किमेभिः पकपातवचोभिर्वि. उदो मुको य दो छुढा, गोझया मट्टियामया । मामः, स्वत एव धर्म परीक्कामहे तीथिकानित्यानिधाव रा. दो वि प्रावडिया कुडे, जो उन्बो सोऽय लग्गई ॥३२॥ जानुमत्या "सकुंमलं वा वदनं न बत्ति ।" अयं गाथा. एवं लग्गंति उम्मेहा, जे नरा कामलालसा । पादो नगरमध्ये बाल लम्बे, संपूर्णा तु गाथा भाएमागारिता,न. विरत्ता उन लग्गति, जहा से सुक्कगोलए ॥२३॥ गर्यो चोदधुष्म्-यथा य एनं गाथापादं पूरयिष्यति, तस्य रा. जा यथेप्सितं दानं दास्यति, तद्भक्तश्च भविष्यतीति । तंच (एवं लग्गति) अयमत्र नावार्थ:-ये बङ्गप्रत्यक्लनिरीक्षण गाथापादं सर्वेऽपि गृहीत्वा प्रावादुका निर्जग्मुः, पुनः सप्त. व्यासङ्गात् कामिनीनां मुखं न पश्यन्ति, तदनावे तु पश्यन्ति, मऽह्नि राजानमास्थानस्थमुपस्थितास्तत्राऽऽदादेव परिवार ते कामगृनुनबा सार्बाः, सात्वाश्च संसारपद्धे कर्मकर्दमे बा लगन्ति, ये तु पुनः कान्त्यादिगुणोपेताः संसारसुखपराङ्मुखाः भिक्खं परिटेण मएऽज्ज दिह, काष्ठमुनयः ते शुभगोत्रकसन्निना न कचिज्ञगन्तीति गाथा द्वयार्थः । श्राचा०१श्रु०४१०२ उ.। पमदामुहं कमल विलासनेतं । तथा चक्खित्तचित्तेण न मुटु नायं, बहुजणणमणम्मि संवुमो, सकुंमलं वा वयणं न व ति ॥२०॥ सन्तुहिं णरे आणि स्सिए । सुगमा . नवरमपरिकाने व्याकेपः कारणमुपन्यस्तं, न पुन. दह एवं सया प्रणाविले, धीतरागतेति पूर्वगाथाविसंवादादसौ तिरस्कृत्य निर्धाटितः। पुनस्तापसः पति धम्म पाउरकासि कासवं ॥ ७॥ फलोदएणम्मि गिहं पविट्ठो, (बहुजणनमणम्मीत्यादि) बहन् जनान् प्रात्मानं प्रति नामतत्थाऽऽसणस्था पमदा मे दिवा । | यति प्रहोकरोति, तेवा नम्यते स्तूयते बहुजननमनो धर्मः। ब्रवीति.. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458