________________
(२६ ) धम्म
अनिधानराजेन्दः। र्थमाह-( पुब्वामित्यादि) पूर्वमादाचेत्र समयम्--भागमं य
पक्खित्तचित्तेण ण मुटु नायं घदीयाऽऽगमेऽभिहितं तनिकाच्य व्यवस्थाप्य पुनस्तद्विरूपाऽऽपादनेन परमतानार्यता प्रतिपाद्यत्यतस्तदेव परमतं प्र
सकुंमलं वा वयणं न व ति ॥ १२ ॥ श्नयति, यदि वा पूर्व प्राचिनकान्निकाच्य ततः पाण्डिकान्
" फलोदएणं" श्त्यादि सुगम पूर्ववत् । प्रश्नयितुमाद-(पत्यमित्यादि) एकमेकं प्रति प्रत्येकं, भोः
तदनन्तरं शौद्धोदनिशिष्यकः प्राऽऽहप्रावादुकाः! भवतः प्रश्नयिष्यामि, किं (भे) यष्माकं सातं मन पानाविहारम्मि मएउज दिट्ठा, आहादकारि, दुःखमसातं मनःप्रतिकलम् । एवं पृष्टाः उवासिया कंचणसियंगी। सन्तो यदि सातमित्यवं युस्ततः प्रत्यक्काऽऽगमझोकबाधा स्यान,अधासातमित्येवं बयुस्ततः 'समिया' सम्यक प्रतिपक्षा
वक्खित्तचित्तेण न सुट्ट नायं, स्तान् प्रावापुकान स्ववाग्यन्त्रितानप्येवं ब्रूयात, अपिः संभा
सकुंमन्नं वा वयणं न वति ॥३०॥ बने, संभाव्यत पतगणनं, यथा न केवलं भवतां दुःखमसात, । पूर्ववत्,एवमनया दिशा सर्वेऽपि तीथिका वाच्याः। आईतस्तु सर्वेषामपि प्राणिनां दुःखमसातं, मनसोऽनभिप्रेतमपरिनिवार्ण
पुनर्न कश्चिदागत इति राजाऽभाणि, मन्त्रिणा स्वाहतमनिवृत्तिरूपं महद्भयं दुःखमित्येतत् परिगणय्य सर्वेऽपि प्रा.
खुल्लकोऽप्येवंनतपरिणाम इत्येवं संप्रत्यय एणं स्थादित्यतो णिनो न हन्तव्या इत्यादि वाच्यं, तदहनने च दोषः । यस्त्व.
भिकाथै प्रविष्टः प्रत्यूषस्य कुलकः समानीतः, तेनापि गाथादोषमाह तदनार्यवचनम् । इतिरधिकारपरिसमाप्ती, प्रवीमीति
पादं गृहीत्वा गाथां षभाये । पूर्ववत् । तदेवं प्रावादुकानां स्वचाग्नियन्त्रणयाऽनार्यता प्रतिपादिता, अत्रैव रोहगुप्तमन्त्रिणा विदिताऽऽगमसद्भावेन माध्य.
तद्यथा-- स्थ्यमवनम्बमानने तीथिकपरीक्षाद्वारेण यथा निराकरणं चके
खंतस्स दंतस्स जिइंदियस्स, तथा नियुक्तिकारो गाथाभिराचष्टे
अज्झप्पनोगे गयमाणसस्स । खुड्डगपायसमाम, धम्मकहं पिय अजंपमाणेण। किं मज एएण विचिंतिएणं, बसेण अएणनिंगी, परिच्छिया रोहगुत्तेणं ॥२१७ ॥ सकुंमन्नं वा वयणं न च त्ति ॥ १३१ ।। अनया गाथया संकेपतः सर्वे कथानकमावेदितम्-कन्नकस्य
सुगमा। अत्र च क्षान्त्यादिकमपरिज्ञाने कारणमुपन्यस्तं,न पु. पादसमासो गाथापादसंकपस्तमजल्पता धर्मकथां च कुन्ने
नव्या केप इत्यतो गाथासंवादात् कान्तिदम जितेन्द्रियस्वाभ्यानाप्रकटेनान्यलिक्लिनः प्रावादुकाः परीक्विता निरूपिता रोडगुप्ते. स्मयोगाधिगतेश्च कारणामाको धम्म प्रति जावोवासोऽनूत, न रोहगुप्तनाम्ना मन्त्रिणेति गाथासमासार्थः । भावार्थस्तु खुल्लकेन च धर्मप्रश्नोत्तरकालं पूर्वगृहीतशुष्केतरकईमगोलकथानकादवसेयः । तदम्-चम्पायां नगर्यो सिंहसेनस्य रा.
कच्यं नित्तौ निक्तिप्य गमनमारेभे, पुनर्गठन राज्ञोक्तम्-किको रोडगुप्ता नाम महामन्त्री, स चाहदर्शनभावितान्तःक
मिति भवान् धर्म पृष्ठोऽपि न कथयति?, स चाबोचत-हे मुरणो विज्ञातसदसद्वादः, तत्र च कदाचिरूाजाऽऽस्थानस्थो ध
ग्ध! ननु कथित एव धर्मों भवतः शुष्केतरगोलकाष्टान्तेन । मर्मविचारं प्रस्तावयति स्म.तत्र यो यस्याभिमतःस तं शोजनमवाच, स च तूष्णीभावं भजमानो राज्ञोक्तः-धर्मविचारं प्रति
एतदेव गाथाद्वयेनाहकिमपि न ब्रूते भवान् । स स्वाह-किमेभिः पकपातवचोभिर्वि.
उदो मुको य दो छुढा, गोझया मट्टियामया । मामः, स्वत एव धर्म परीक्कामहे तीथिकानित्यानिधाव रा. दो वि प्रावडिया कुडे, जो उन्बो सोऽय लग्गई ॥३२॥ जानुमत्या "सकुंमलं वा वदनं न बत्ति ।" अयं गाथा. एवं लग्गंति उम्मेहा, जे नरा कामलालसा । पादो नगरमध्ये बाल लम्बे, संपूर्णा तु गाथा भाएमागारिता,न.
विरत्ता उन लग्गति, जहा से सुक्कगोलए ॥२३॥ गर्यो चोदधुष्म्-यथा य एनं गाथापादं पूरयिष्यति, तस्य रा. जा यथेप्सितं दानं दास्यति, तद्भक्तश्च भविष्यतीति । तंच
(एवं लग्गति) अयमत्र नावार्थ:-ये बङ्गप्रत्यक्लनिरीक्षण गाथापादं सर्वेऽपि गृहीत्वा प्रावादुका निर्जग्मुः, पुनः सप्त.
व्यासङ्गात् कामिनीनां मुखं न पश्यन्ति, तदनावे तु पश्यन्ति, मऽह्नि राजानमास्थानस्थमुपस्थितास्तत्राऽऽदादेव परिवार ते कामगृनुनबा सार्बाः, सात्वाश्च संसारपद्धे कर्मकर्दमे बा
लगन्ति, ये तु पुनः कान्त्यादिगुणोपेताः संसारसुखपराङ्मुखाः भिक्खं परिटेण मएऽज्ज दिह,
काष्ठमुनयः ते शुभगोत्रकसन्निना न कचिज्ञगन्तीति गाथा
द्वयार्थः । श्राचा०१श्रु०४१०२ उ.। पमदामुहं कमल विलासनेतं ।
तथा चक्खित्तचित्तेण न मुटु नायं,
बहुजणणमणम्मि संवुमो, सकुंमलं वा वयणं न व ति ॥२०॥
सन्तुहिं णरे आणि स्सिए । सुगमा . नवरमपरिकाने व्याकेपः कारणमुपन्यस्तं, न पुन.
दह एवं सया प्रणाविले, धीतरागतेति पूर्वगाथाविसंवादादसौ तिरस्कृत्य निर्धाटितः। पुनस्तापसः पति
धम्म पाउरकासि कासवं ॥ ७॥ फलोदएणम्मि गिहं पविट्ठो,
(बहुजणनमणम्मीत्यादि) बहन् जनान् प्रात्मानं प्रति नामतत्थाऽऽसणस्था पमदा मे दिवा ।
| यति प्रहोकरोति, तेवा नम्यते स्तूयते बहुजननमनो धर्मः।
ब्रवीति..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org