________________
धम्म
(२६ए) भाभिधानराजेन्द्रः ।
धम्म
सा वानिकताः कालगृहीता निवये निविष्टास्ते तकर्माण:
या जीचा न भवन्त्यपरे बनस्पतीनामध्यचेतनतामाहुः, तथाकिमपरं कुर्वन्तीति दर्शयितुमाह-( पुढो पुढो इत्यादि) पृ. द्वीन्द्रियाऽऽदीनामपि कृम्यादीनां न जन्तुस्वभाव प्रतिपद्यन्ते, थक पृथंगकेन्द्रियद्वीन्द्रियाऽऽदिकां जातिमनेकशः प्रकल्पय- सद्भावे वा न तद्वधे बन्धोऽल्पबन्धता वेति । तथा-हिंसायान्ति प्रकुर्वन्ति । पाठान्तर वा.." एत्य मोहे पुणा पुणो " मपि भिन्नवाक्यता । तदु कम्-" प्राणी प्राणिज्ञान, घातकअत्र अस्मिनिन्गप्रणाताऽऽदिके हृषीकानुकूले मोदे कर्म- चित्तं च ताता चेष्टा । प्राणैश्च विप्रयोगः, पञ्चनिरापद्यते रूपे वा मोहे निमग्नाः पुनः पुनस्तत्कुर्वन्ति येन तदप्र- हिंसा ॥१॥" इत्येवमादिक औद्देशिकपरिभोगाभ्यनुज्ञाऽऽदि. च्युतिः स्यात् । तदप्रच्युतौ च किं स्यादित्याह-(३हमेगेसि इत्या. कश्च विरुद्धो वादः स्वत एवाभ्यूह्यः। यदि वा-ब्रह्मणाः श्रमदि) दास्मिश्चतुर्दशरज्ज्वात्मके लोके पकेषां मिथ्यात्वाविर- णा धर्मविरुकं वादं यवदन्ति तत सुत्रेणैव दर्शयति-"से तिप्रमाकपायवतां तत्र तत्र नरकतिर्यग्गत्यादिषु यातनास्थान- दिलं च णं" इत्यादि यावत्-" णस्थिथ दोसे त्ति।" से केषु संस्तवः परिचयो योजयो गमनाद्भवति। ततः किमित्या- त्ति' तच्छदार्थे, यदहं वदये तद् दृष्टमुपलब्धं, दिव्यज्ञानेह.(अहोषवाए इत्यादि) त एवमिच्या प्रणीतत्वादिन्छियव- नास्माभिरस्माकं वा संबन्धिना तीर्थकता आगमप्रणायकेन, शगास्तशिस्वात्तदनुकूलमाचरन्तो नरकाऽऽदियातनास्थानजा- चशब्द उत्तरापेकया समुच्चयार्थः, श्रुतं चास्माभिवादे तसंस्तथास्तीथिका अप्योद्देशिकाऽऽदिनिर्दोषमा चक्काणाः। (अ. सकाशात, अस्मद्गुरुः शिष्यैर्वा तदन्तेवासिभिर्वाऽभिमतं होवाइप त्ति) अध औषपातिकानरकादिनवान् स्पर्शा- युक्तियुक्तवादस्माकमस्मत्तीर्थकराणां वा विज्ञानं च तखन दुःखानु नवान् प्रतिसंवेदयन्ति अनुभवन्ति । तथाहि-लौका- भेदपर्यायरस्मानिरस्मतीर्थकरण वा स्वतो न परोपदेशयतिका बुबते-"पिव खाद च चारुलोचने! यदतीतं वरमात्रि! दानेन । पतञ्चो धिस्तिर्यक दशस्वपि दिक्षु सर्वतः सः प्र. तन्नते । न हि भीरु ! गत निवर्तते, समुदयमात्रमिदं कलेव- त्यवानुमानापमानाऽऽगमार्थापत्यादिनिः प्रकारैः सुष्ठ प्रत्युपे रम् ॥१॥" वैशेषिका -अपि सावद्ययोगाऽऽरम्भिशः, तथाहि ते |
कितं च पर्या लोचितं च, मनःप्रणिधानाऽऽदिनाऽस्मानिरस्मत्तीजायन्ते-" अभिषेवनोपवासब्रह्मवर्य गुरुकुलवासवानप्रस्थयज्ञ
र्थकरेण वा । किंतदित्याह-सर्वे प्राणाः सर्वे जीवाः सर्वे नूताः दानमो(पोकणदिङ्नक्षत्रमन्त्रकालनियमाः" इत्यादि,अन्येऽपि
सर्वे सवा हन्तव्या आझापयितव्याः क्लामयितव्यः परिगृही. सावधयोगानुष्ठायनोऽनया-दिशा वाच्याः,स्थात् किं सर्वोऽपी.
तव्याः परितापयितव्या अपजावयितव्याः *। अत्रापि धर्मचिच्याप्रणीताऽऽदिवित्तत्र तत्र कृतसंस्तवोऽध औपपातिकान्
न्तायामप्ये, जानीथाः, यथा-नास्त्यत्र यागार्थ देवतोपयाचि. स्पशान् प्रतिसवेदयत्याहोस्वित्कश्चिदेव तद्योज्यकर्मकार्ये वा
तकतया वा प्राणिहननाऽऽदौ 'दोषः' पापानुबन्ध इति । ऽनुभवति?,न सर्वशति दर्शयति (चिठं इत्यादि) चिटुं' भृशम
एवं यावन्तः केचन पापरिमका प्रौद्दशिकभोजिनो ब्राह्मणा त्यर्थ,क्रूरै धबधाऽदिभिः कर्मतिः क्रियाजिः(चिमिति)भृश
वा धर्मविरुद्ध परलोकविरुकं वा वाद भाषन्ते । अयं च मत्यर्थमेव विरूपां दशां वैतरणीतरणासिपत्रवनपत्रपातानिघात. जीवोपमईकत्वात् पापानुबन्धी अनार्यप्रणीत इति । श्राह चशाल्मझीवृताऽऽविनाऽऽदिजनितामनुभवंस्तमम्तमाऽऽदिस्था- (अपारिय इत्यादि) पाराद्याताः सर्वहेयधर्मेभ्य इत्यास्तिनेषु परितिष्ठति, यस्तु नात्यर्थ हिंसाऽऽदिनिः कर्मनिवर्तते सो. द्विपर्यासादनार्याः क्रूरकर्मा एस्तेगं प्राण्युपघातकारीदं वच. उत्यन्तवेदनानिचितेवपि नरकेषु नोत्पद्यते । स्यात् क एवं व.
नम्।ये तुतधानता न ते नित प्रशापयन्तीत्याह-(तत्थ - दतीत्यत पाढ-(पगे वयंतीत्यादि) एके चतुर्दशपूर्वविदाद
त्यादि) तत्रति वाक्योपन्यासार्थे, निरणे वा। ये ते आर्या यो वदन्ति छुक्ते। अथवाऽपि ज्ञानी वदति, ज्ञान सकलपदार्था.
देशनावाचारित्रार्यास्त एवमवादिषुर्यथा-यत्तदनन्तरोक्तं मुईअविर्भावकमस्यास्तीति ज्ञानी, स चैतद् ब्रवीति-यदिव्यज्ञानी- टमेतद् पुष्टं दृएं दुर्दष्ट (जे) युष्माभिर्युष्मतीर्थकरेण बा, एवं केवली भापते, श्रुतकेवनिनोऽपि तदेव जायन्ते, यश्च श्रुतकेव- यावद् दुःप्रत्युपेकितमिति । तदेवं पुछाऽऽदिकं प्रतिपाद्य दु:सिनोऽपि भाषन्ते निरावरणज्ञानिनोऽपि तदेव बदन्तीत्येतात. प्रज्ञापनानुवादद्वारण तदभ्युपगमे दोषाऽऽविष्करणमाह-(जं प्रत्यागतमत्रेण दर्शयति-(णाणी इत्यादि) ज्ञानिनः केवलिनो य.
णमित्यादि)णमिति वाक्यालङ्कारे। यदेतद्वक्ष्यमाणं यूयमेवमाच. द्वदन्ति,अथवाऽध्येके श्रुतकेवलिनो यद्वदन्ति तयथार्थभावित्वा
क्षध्वमित्यादि । यावदत्रापि यागोपहाराऽऽदी जानीथ यूयम-यथा देकमेघ, एकेषां सर्वार्थप्रत्यकत्वादपरेषां तदुपदेशप्रवृत्तेरिति नास्त्येवात्र प्राण्युपमानुष्ठाने दोषः पापानुबन्ध रति, तदवं प. वचयमाणे ऽपये कवाक्यतेति । तदाद-(प्रावंतीस्पादि) यावन्तः,
रवादे दोषाऽऽवि वनेम धर्मविरुद्धतामाविर्भाव्य स्वमतवादमा. (केपार्वती नि) केचन लोके मनुष्यलोके श्रमणाः पापरिम
र्या प्रावि वयन्ति. (वयमित्यादि) पुनःशब्दः पूर्वस्माधिशेषमाका ब्राह्मणा द्विजाऽऽदयः पृथक् पृथग विरुमो वादो विवादस्तं ह-वयं पुनर्यथा धर्मविरुद्धवादो न भवति तथा प्रज्ञापयाम बदन्ति । एतदुक्तं भवति-यावन्तः केचन परलोक जीपलवस्ते इति, तान्यत्र पदानि सप्रतिषेधानि तु हन्तव्यादीनि यावन्न श्रात्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्तो विवदन्ते । केवनमत्रास्मदीये वचने नास्ति दोषोऽत्राप्यधिकारे जानीथ तथाहि नागवता युवते-"पञ्चर्वि शतितवपरिज्ञानान्मोक्तः, स. ययं यथाऽत्र हननाऽऽदिप्रतिषेधविधी नास्ति दोषः पापानव्याप्यात्मा निष्क्रियो निर्गुणश्चैतन्यशक्तणो, निर्विशेष सामान्य बन्धः, सावधारणत्वाद्वाक्यस्य नास्त्येव दोषः, प्रागयुपघाततस्वमिति।" वैशेषिकास्तु भापम्ते-ऽव्या:दिषट्पदार्थपरिझा
प्रतिषेधाचार्यवचनमतत् । एवमुक्ते सति ते पापण्डिका नान्मोक्का,समवायिज्ञानगुणेनेच्छाप्रयत्नद्वेषाऽऽदिभिश्व गुणैर्गु: ऊचुः-भवदीयमार्यवचनमस्मदीयं स्वनायमित्येतन्निरन्तराः णबानात्मा.परस्परनिरपेकं सामान्यविशेषाऽऽत्मक तवमिति।"
सुहृदः प्रत्येष्यन्ति , युक्तिचिकलत्वात् , तदत्राऽऽचार्यो शाक्यास्तु बदन्ति-"यथा-परलोकानुयाय्यात्मैव न विद्यते,निः ।
यथा परमतस्यानार्यता स्यात्तथा दिदर्शयिषुः स्वधाग्यसामान्य वस्तु क्षणिकं चेति” । मीमांस कास्तु मोक्तमवज्ञा
त्रिता वादिनो न विचलयिष्यन्तीति कृत्वा प्रत्येकमतप्रच्छनानावेन व्यवस्थिता इति । तया के वाश्चि पृथिव्यादब एकेन्द्रि. | *गुस्तके मूल टोकयोः पाव्यत्यास उपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org