________________
धम्म
अभिधानराजेन्छः।
धम्म
स एष बहुभिजनैरात्मीयाऽऽभीयाऽशयन यथाऽज्युपगम- वा-एवंविशिष्ट एवं काश्यपं तीर्थकरसंबन्धिनं धर्म प्रकाशप्रशंसया स्तूयते प्रशस्यते। कथम ?। अत्र कथानकम्--"रा- येत्, छान्दसत्वात 'वर्तमाने भूतनिर्देश इति' ॥७॥ जगृहे नगरे श्रेणिको महाराजा, कदाचिदसौ चतुर्विधबुद्धघुपे स बहुजननमने धर्मे व्यवस्थितो याग् धर्म प्रकाशयति तह. तेन पुत्रेण अजयकुमारेण सार्धमास्थानस्थितस्तानिस्तानिः शयितुमाह । यदि चोपदेशान्तरमेवाधिकृत्याऽऽह-- कथाभिरासाञ्चके, तर कदाचिदेवंजूता कथा उन्नत , तद्यथा..
बहवे पाणा पुढो सिया, पनेयं समतं उवोहिया । रहलोके धार्मिका बहवः, सत्ताऽधार्मिका इति । तत्र समस्तपर्षदाऽभिहितम-यथाऽत्रा धार्मिका बहवो लोकाः, धर्म तु शताना
जे मोणपदं उन हिते, विरति तत्थ अकासि पंमिए ।।।। मपि मध्ये कश्चिदेवको विधते, तदाकयाऽभयकुमारणोक्तम्- (बहवे श्त्यादि)बहयोऽनन्ताः,प्राणा दशविधप्राणभोक्तृत्वासदनेयथा प्रायशो लोकाः सर्व एव धार्मिकाः, यदि न निश्चयो भ. दोपचारात् प्राणिनः,पृथगिति पृथिव्यादिनेदेन सूक्ष्मवादरपर्याबतां, परीका क्रियते। पर्षदाऽप्य भिहितम-एवमस्तु । ततोऽनय. | सकापर्याप्तकनरकगत्यादिभेदेन वा संसारमाश्रितास्तेषां च पृथ. कुमारेण धवसतरं प्रासादद्वयं कारित, धाषितं च डिपिममेन गाश्रितानामपि प्रत्येक समतां दुःखद्वेषित्वं सुखप्रियं च समीक्ष्य नगरे, यथा यः कश्चिदिह धार्मिकः स सोऽपि धवलप्रा. रट्वा, यदिवा-समतां माध्यस्थ्यमुपेक्ष्य यो मौनीरूपदमुपस्थितः सादं गृहीतवलिः प्रविशतु, इतरस्त्वितरमिति । ततोऽसौ संयमाऽऽश्रितः स साधुस्तत्राऽमेकनेद भिन्नप्राणिगणे दुःखद्वे. लोकः सबोंऽपि धवलप्रासादमेव प्रविष्टः । निर्गच्छाच कथं त्वं षिसुखाभिलाषिणि सति तदुपघाते कर्तव्ये विरतिमकार्षीत् धार्मिकस्येवं पृष्टः कश्चिदाचष्टे-यथाऽहं कर्षकोऽनेकशकुनि- कुर्याद्वति, पापाद्धीनः पापानुष्ठानात् दबीयान् पपिमत इ. गणो मखान्यरात्मानं प्रीणयति, खलकसमागतधाम्यकण- ति॥॥ सूत्र०१ श्रु०१०२ उ०। मिकादानेन च मम धर्म इति । अपरस्त्वाह-यथाऽहं ब्रह्मणः (२८)सूत्रकृताङ्गस्य श्नुतस्कन्धीयनवमाध्ययनोक्तः साधूनाषट्कर्माभिरतस्तथा बहुशौचस्नानाऽऽदिभिवदविदितानुष्ठा- माचरणीयानाचरणीयो धर्मो यथानेम पितृदेवाँस्तर्पयामि । अन्यः कथयति--यथा वणिककुलोप
कयरे धम्मे अक्खाए, माहणेण मतीमता। जीवी भिकादानाऽऽदिप्रवृत्तः । अपरस्विदमाह-यथाऽहं कुलपुत्रको न्यायाऽऽगतं निर्गतिक कुटुम्बं पालयाम्येव । तावत् श्व
अंजु धर्म जहातचं, जिणाणं * तं पुणेह मे ॥ १ ॥ पाकोऽपीदमाहत्यथाऽहं कुलक्रमागतं धर्ममनपालयामीति, (कयरे इत्यादि) जम्बस्वामी सुधर्मस्वामिनमुहिश्येदमाह । मदाधिताइच बहवः पिशितभुजः प्राणान् धारयन्तीत्येवं तद्यथा-कतरःकिंभूतो दुर्गतिगमनलकणो धर्म पाण्यातः प्रतिसर्वोऽप्यात्मीयमात्मीयं व्यापारमुद्दिश्य धर्मे नियोजयति । पादितः (माहणेणं ति)मा जम्बून् व्यापादयेत्येवं विनेयेषु वाकतत्राऽपरमसितप्रासादं श्रावकद्वयेन प्रविष्ट, तप कि.मधर्माऽऽ- प्रवृत्तिर्यस्याऽसौ माहनो भगवान् वीरवर्धमानस्वामी तेन, तमेव चरणं भवघामकारीत्येचं पृष्ट सकृन्मद्यनिवृत्तिभनयलीक- विशिष्टि-मनुतेऽवगच्चति जगत्त्रयं कामयापेतं यया सा के. मकथयत् । तथा-साधव एवाऽत्र परमार्थतो धार्मिका यथा वनज्ञानाऽऽख्या मतिः,सा अस्याऽस्तीति मतिमान्,ते नोत्पन्नकगृहीतप्रतिज्ञानिर्वाहणसमर्थाः । अस्माभिस्तु.
बलकानेन भगवतेति पृष्ठे सुधर्मस्वाम्याह-रागद्वेषजितो जिना""भवाप्य मानुषं जन्म, लम्वा जैनं च शासनम् ।
स्तेषां संबन्धिनं धर्मम् । (अंजुमिति) ऋजुं मायाप्रपञ्चरकरवा निवृति मद्यस्य, सम्यक साऽपिन पालिता॥१॥
हितत्वादवर्क, तथा-(जहानश्चमिति) यथावस्थितं मम कथअनेन तभलेन, मन्यमाना अधार्मिकम् ।
यतः गृात यूयं, न तु यथाऽभ्यस्तीथिकैर्दम्भप्रधानो धर्मे।. अधमाधममात्मानं, कृष्णप्रासादमाश्रिताः॥२॥"
निहितस्तथा भगवताऽपीति। पागन्तरं वा-("जणगा! तं सुणे
रमे) जायन्त इति जना लोकास्त एवं जनकास्तेषा. तथाहि--
मामन्त्रणम्-दे जनकाः! तं धर्म शृणुत यूयमिति ॥१॥ "लजां गुणोघजननी जननीमियार्या--
अन्वयव्यतिरेकाच्यामुक्तोऽर्थः सूक्तो भवतीत्यतो यथोहि. मत्यन्तशुम्हदयामनुवर्तमानाः ।
प्रतिपक्कनूतोऽधर्मस्तदाश्रितांस्तावदर्शयितुमाहतेजस्विनः सुखमसूनपि संत्यजन्ति,
माहणा खत्तिया बेस्सा, चंमाना असु वोकसा। सत्यस्थितिव्यसनिनो न पुनः प्रतिझाम ॥३॥ बरं प्रवेष्टुं ज्वलितं हुताशनं,
एसिया बेसिया मुद्दा, जे य आरंभणिस्सिया ॥॥ म बापि भग्नं चिरसंचितवनम्।
(माहणेत्यादि) ब्राह्मणाः क्षत्रिया वैश्यास्तथा चाण्डालाः, घरं हि मृत्युः सुत्रिशुरुचेतसो,
अथ वोकसा अवान्तरजातीयाः । तद्यथा-ब्राह्मणेन शूष्यां न वाऽपि शीलस्वसितस्य जीवितम् ॥४॥"
जातो निषादो, ब्राह्मणेनैव वैश्यायां जातोऽम्बष्ठः, तथा नि
षादेनाम्बष्ठयां जातो वोकसः, तथा एषितुं शील मित्यषिका तदेवं सर्वोऽध्यात्मानं धार्मिकं मन्यत इति कृत्वा" बहुजन
मृगलुब्धिका हस्तितापसाइच मांसहेतो गान् हस्तिनश्च एण्य. ममनो धर्मः" इति स्थितमा तस्मिश्च संवृतः समाहितः सन
न्ति, तथा कन्दमूत्रफलाऽऽदिकं च । तथा ये चाऽन्ये पावधिममरः पुमान् सर्वार्थैर्बाह्यान्यन्तरर्धनधान्यकलत्रममत्वाऽऽदि. का नानाविधैरुपायभक्ष्यमेष्यन्स्यन्यानि वा विषयसाधनानि, भिरनिधितो प्रतिबद्धः सन् धर्म प्रकाशितवानित्युत्तरेण सह
ते सर्वेऽध्येषिका श्त्युच्यन्ते । तथा चशिका वणिजो मायाप्र. संबन्धः । निदर्शनमाद-हर इव स्वच्छगम्भसा भृतः सदाऽ. धानाः कलोपजीविनः, तथा शूजाः कृषीयलाऽऽदयाभीरनाविनोऽनेकमस्याऽऽदिजलचरसंक्रमेणाऽप्यनाकुलोऽ कलुषो
| जातीयाः कियन्तो वा वक्ष्यन्त शति दर्शयति । ये चाऽन्ये वापा शान्त्यादल कण धमे प्रापुरकार्षति प्रकट कृतवान् । यहि सा नानारूपसावद्यारम्भनिधिता यात्रपामनामनाउछन।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org