Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1377
________________ धम्म (२६ए) भाभिधानराजेन्द्रः । धम्म सा वानिकताः कालगृहीता निवये निविष्टास्ते तकर्माण: या जीचा न भवन्त्यपरे बनस्पतीनामध्यचेतनतामाहुः, तथाकिमपरं कुर्वन्तीति दर्शयितुमाह-( पुढो पुढो इत्यादि) पृ. द्वीन्द्रियाऽऽदीनामपि कृम्यादीनां न जन्तुस्वभाव प्रतिपद्यन्ते, थक पृथंगकेन्द्रियद्वीन्द्रियाऽऽदिकां जातिमनेकशः प्रकल्पय- सद्भावे वा न तद्वधे बन्धोऽल्पबन्धता वेति । तथा-हिंसायान्ति प्रकुर्वन्ति । पाठान्तर वा.." एत्य मोहे पुणा पुणो " मपि भिन्नवाक्यता । तदु कम्-" प्राणी प्राणिज्ञान, घातकअत्र अस्मिनिन्गप्रणाताऽऽदिके हृषीकानुकूले मोदे कर्म- चित्तं च ताता चेष्टा । प्राणैश्च विप्रयोगः, पञ्चनिरापद्यते रूपे वा मोहे निमग्नाः पुनः पुनस्तत्कुर्वन्ति येन तदप्र- हिंसा ॥१॥" इत्येवमादिक औद्देशिकपरिभोगाभ्यनुज्ञाऽऽदि. च्युतिः स्यात् । तदप्रच्युतौ च किं स्यादित्याह-(३हमेगेसि इत्या. कश्च विरुद्धो वादः स्वत एवाभ्यूह्यः। यदि वा-ब्रह्मणाः श्रमदि) दास्मिश्चतुर्दशरज्ज्वात्मके लोके पकेषां मिथ्यात्वाविर- णा धर्मविरुकं वादं यवदन्ति तत सुत्रेणैव दर्शयति-"से तिप्रमाकपायवतां तत्र तत्र नरकतिर्यग्गत्यादिषु यातनास्थान- दिलं च णं" इत्यादि यावत्-" णस्थिथ दोसे त्ति।" से केषु संस्तवः परिचयो योजयो गमनाद्भवति। ततः किमित्या- त्ति' तच्छदार्थे, यदहं वदये तद् दृष्टमुपलब्धं, दिव्यज्ञानेह.(अहोषवाए इत्यादि) त एवमिच्या प्रणीतत्वादिन्छियव- नास्माभिरस्माकं वा संबन्धिना तीर्थकता आगमप्रणायकेन, शगास्तशिस्वात्तदनुकूलमाचरन्तो नरकाऽऽदियातनास्थानजा- चशब्द उत्तरापेकया समुच्चयार्थः, श्रुतं चास्माभिवादे तसंस्तथास्तीथिका अप्योद्देशिकाऽऽदिनिर्दोषमा चक्काणाः। (अ. सकाशात, अस्मद्गुरुः शिष्यैर्वा तदन्तेवासिभिर्वाऽभिमतं होवाइप त्ति) अध औषपातिकानरकादिनवान् स्पर्शा- युक्तियुक्तवादस्माकमस्मत्तीर्थकराणां वा विज्ञानं च तखन दुःखानु नवान् प्रतिसंवेदयन्ति अनुभवन्ति । तथाहि-लौका- भेदपर्यायरस्मानिरस्मतीर्थकरण वा स्वतो न परोपदेशयतिका बुबते-"पिव खाद च चारुलोचने! यदतीतं वरमात्रि! दानेन । पतञ्चो धिस्तिर्यक दशस्वपि दिक्षु सर्वतः सः प्र. तन्नते । न हि भीरु ! गत निवर्तते, समुदयमात्रमिदं कलेव- त्यवानुमानापमानाऽऽगमार्थापत्यादिनिः प्रकारैः सुष्ठ प्रत्युपे रम् ॥१॥" वैशेषिका -अपि सावद्ययोगाऽऽरम्भिशः, तथाहि ते | कितं च पर्या लोचितं च, मनःप्रणिधानाऽऽदिनाऽस्मानिरस्मत्तीजायन्ते-" अभिषेवनोपवासब्रह्मवर्य गुरुकुलवासवानप्रस्थयज्ञ र्थकरेण वा । किंतदित्याह-सर्वे प्राणाः सर्वे जीवाः सर्वे नूताः दानमो(पोकणदिङ्नक्षत्रमन्त्रकालनियमाः" इत्यादि,अन्येऽपि सर्वे सवा हन्तव्या आझापयितव्याः क्लामयितव्यः परिगृही. सावधयोगानुष्ठायनोऽनया-दिशा वाच्याः,स्थात् किं सर्वोऽपी. तव्याः परितापयितव्या अपजावयितव्याः *। अत्रापि धर्मचिच्याप्रणीताऽऽदिवित्तत्र तत्र कृतसंस्तवोऽध औपपातिकान् न्तायामप्ये, जानीथाः, यथा-नास्त्यत्र यागार्थ देवतोपयाचि. स्पशान् प्रतिसवेदयत्याहोस्वित्कश्चिदेव तद्योज्यकर्मकार्ये वा तकतया वा प्राणिहननाऽऽदौ 'दोषः' पापानुबन्ध इति । ऽनुभवति?,न सर्वशति दर्शयति (चिठं इत्यादि) चिटुं' भृशम एवं यावन्तः केचन पापरिमका प्रौद्दशिकभोजिनो ब्राह्मणा त्यर्थ,क्रूरै धबधाऽदिभिः कर्मतिः क्रियाजिः(चिमिति)भृश वा धर्मविरुद्ध परलोकविरुकं वा वाद भाषन्ते । अयं च मत्यर्थमेव विरूपां दशां वैतरणीतरणासिपत्रवनपत्रपातानिघात. जीवोपमईकत्वात् पापानुबन्धी अनार्यप्रणीत इति । श्राह चशाल्मझीवृताऽऽविनाऽऽदिजनितामनुभवंस्तमम्तमाऽऽदिस्था- (अपारिय इत्यादि) पाराद्याताः सर्वहेयधर्मेभ्य इत्यास्तिनेषु परितिष्ठति, यस्तु नात्यर्थ हिंसाऽऽदिनिः कर्मनिवर्तते सो. द्विपर्यासादनार्याः क्रूरकर्मा एस्तेगं प्राण्युपघातकारीदं वच. उत्यन्तवेदनानिचितेवपि नरकेषु नोत्पद्यते । स्यात् क एवं व. नम्।ये तुतधानता न ते नित प्रशापयन्तीत्याह-(तत्थ - दतीत्यत पाढ-(पगे वयंतीत्यादि) एके चतुर्दशपूर्वविदाद त्यादि) तत्रति वाक्योपन्यासार्थे, निरणे वा। ये ते आर्या यो वदन्ति छुक्ते। अथवाऽपि ज्ञानी वदति, ज्ञान सकलपदार्था. देशनावाचारित्रार्यास्त एवमवादिषुर्यथा-यत्तदनन्तरोक्तं मुईअविर्भावकमस्यास्तीति ज्ञानी, स चैतद् ब्रवीति-यदिव्यज्ञानी- टमेतद् पुष्टं दृएं दुर्दष्ट (जे) युष्माभिर्युष्मतीर्थकरेण बा, एवं केवली भापते, श्रुतकेवनिनोऽपि तदेव जायन्ते, यश्च श्रुतकेव- यावद् दुःप्रत्युपेकितमिति । तदेवं पुछाऽऽदिकं प्रतिपाद्य दु:सिनोऽपि भाषन्ते निरावरणज्ञानिनोऽपि तदेव बदन्तीत्येतात. प्रज्ञापनानुवादद्वारण तदभ्युपगमे दोषाऽऽविष्करणमाह-(जं प्रत्यागतमत्रेण दर्शयति-(णाणी इत्यादि) ज्ञानिनः केवलिनो य. णमित्यादि)णमिति वाक्यालङ्कारे। यदेतद्वक्ष्यमाणं यूयमेवमाच. द्वदन्ति,अथवाऽध्येके श्रुतकेवलिनो यद्वदन्ति तयथार्थभावित्वा क्षध्वमित्यादि । यावदत्रापि यागोपहाराऽऽदी जानीथ यूयम-यथा देकमेघ, एकेषां सर्वार्थप्रत्यकत्वादपरेषां तदुपदेशप्रवृत्तेरिति नास्त्येवात्र प्राण्युपमानुष्ठाने दोषः पापानुबन्ध रति, तदवं प. वचयमाणे ऽपये कवाक्यतेति । तदाद-(प्रावंतीस्पादि) यावन्तः, रवादे दोषाऽऽवि वनेम धर्मविरुद्धतामाविर्भाव्य स्वमतवादमा. (केपार्वती नि) केचन लोके मनुष्यलोके श्रमणाः पापरिम र्या प्रावि वयन्ति. (वयमित्यादि) पुनःशब्दः पूर्वस्माधिशेषमाका ब्राह्मणा द्विजाऽऽदयः पृथक् पृथग विरुमो वादो विवादस्तं ह-वयं पुनर्यथा धर्मविरुद्धवादो न भवति तथा प्रज्ञापयाम बदन्ति । एतदुक्तं भवति-यावन्तः केचन परलोक जीपलवस्ते इति, तान्यत्र पदानि सप्रतिषेधानि तु हन्तव्यादीनि यावन्न श्रात्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्तो विवदन्ते । केवनमत्रास्मदीये वचने नास्ति दोषोऽत्राप्यधिकारे जानीथ तथाहि नागवता युवते-"पञ्चर्वि शतितवपरिज्ञानान्मोक्तः, स. ययं यथाऽत्र हननाऽऽदिप्रतिषेधविधी नास्ति दोषः पापानव्याप्यात्मा निष्क्रियो निर्गुणश्चैतन्यशक्तणो, निर्विशेष सामान्य बन्धः, सावधारणत्वाद्वाक्यस्य नास्त्येव दोषः, प्रागयुपघाततस्वमिति।" वैशेषिकास्तु भापम्ते-ऽव्या:दिषट्पदार्थपरिझा प्रतिषेधाचार्यवचनमतत् । एवमुक्ते सति ते पापण्डिका नान्मोक्का,समवायिज्ञानगुणेनेच्छाप्रयत्नद्वेषाऽऽदिभिश्व गुणैर्गु: ऊचुः-भवदीयमार्यवचनमस्मदीयं स्वनायमित्येतन्निरन्तराः णबानात्मा.परस्परनिरपेकं सामान्यविशेषाऽऽत्मक तवमिति।" सुहृदः प्रत्येष्यन्ति , युक्तिचिकलत्वात् , तदत्राऽऽचार्यो शाक्यास्तु बदन्ति-"यथा-परलोकानुयाय्यात्मैव न विद्यते,निः । यथा परमतस्यानार्यता स्यात्तथा दिदर्शयिषुः स्वधाग्यसामान्य वस्तु क्षणिकं चेति” । मीमांस कास्तु मोक्तमवज्ञा त्रिता वादिनो न विचलयिष्यन्तीति कृत्वा प्रत्येकमतप्रच्छनानावेन व्यवस्थिता इति । तया के वाश्चि पृथिव्यादब एकेन्द्रि. | *गुस्तके मूल टोकयोः पाव्यत्यास उपलभ्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458